________________
(ए४३) गुरुमय श्रभिधानराजेन्द्रः।
गुरुपरंपरागम गुरुगय-गुरुगत-त्रि० । भागवततापसशाक्याद्याश्रिते मिथ्यात्वे, गुरुणिवेयण-गुरुनिवेदन--1०। सर्वात्मना गुरोः प्रव्राजकस्यादर्श।
ऽऽत्मसमर्पणे, ध० ३ अधिक गुरुगुणरहिय-गुरुगुणरहित-त्रि० । मूलगुणधियुक्ते "गुरुगुणर
रुगुणर- गुरुत्त-गुरुत्व-न । सर्वत्र गौरवलाभे, यो०बि०। हिरो अहि, दटुब्बो मूलगुणविउत्तो जो " । ध० ३
गुरुदन्च-गुरुजव्य-न० । गुरुयतिसत्केषु मुखवत्रिकासनादिषु, आध०। पञ्चा।
ध०२ अधि। गुरुगुरु-गुरुगुरु-पुं० । पितामहस्थानीये गुरोः सम्बन्धिनि,
गुरुदार-गुरुदार-पुं०व० वा पितृव्यकलाग्राहकोपाध्यायादीवृ०४ उ०।
नां पूज्यानां स्त्रियाम, अनु०।। गुरुजण-गुरुजन-पुं० । गुणस्थसाधुवर्गे, पाव० ३ ०।।
गुरुदेववेयावच्च-गुरुदेववैयावृत्य-न० । धर्मोपदेशकानामईतांच गुरुजणपूया-गुरुजनपूजा-स्त्री० । गुरुजनस्य उचितप्रतिपत्ती, प्रतिपत्तिविश्रामणाज्यर्थनादौ नियमे, ध०१ अधिक। ध०२ अधिः । गुरवश्व यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽ-1 पीह मातापित्रादयोऽपि गृह्यन्ते । यमुक्तम-"माता पिता कना-|
गुरुदेवाइपयण-गुरुदेवादिपूजन-न०। गुरुदेवादिपूजाविषये ब. चार्यः, पतेषां कातयस्तथा ।। वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां |
। हुमाने, यो वि०। मतः"॥१॥ध०२ अधिश विशेषस्त्वत्र पय
गु रुदेवोग्गहलूमि-गुरुदेवावग्रहत्तमि-स्त्री०। प्राचार्यदेवाश्रयनुगुरुणियोग-गुरुनियोग-त्रि० । गुरवो धर्माचार्यास्तेषां।
। वि,"गुरुदयोमाहनूमी-प जत्तो चेब होति परिभोगो।" पश्चाo नियोगो व्यापारणं गुरुनियोगः । उत्त०४०। पश्चा० ।
१२ विव०।
गुरुदोस-गुरुदोष-पुं०। गुरुर्महान् दोषोऽशुभकर्मबन्धादिरूपोय. गुरुणिोगविणयरहिय-गुरुनियोगविनयरहित-त्रि० । माता-1
| स्मिन्नसौ गुरुदोषः। पापकृति, “वयभंगो गुरुदोसो, थोवस्स वि पित्रादिषु नियोगे अवश्यतया कर्तव्येन विनयेन रहिते, भ० पालणा गुणकरी ।" पञ्चा०५ विवः। ७० ६ ००।
गुरुदोसारंजिता-गुरुदोषाराम्जता-स्त्री० । गुरुन् दोषान् प्रवचगुरुणिग्गह-गुरुनिग्रह-पुं० । मातापितृपारवश्ये गुरूणां चैत्यसा
नोपघातकारिण पारन्धुं शीलमस्येति गुरुदोषारम्भी, तद्भावधूनां प्रत्यनीककृतोपद्रवे, उत्त० २ ०।
स्तत्ता । गुरुदोषकरणे, पो० १ विव। अथ गुरुनिग्रहे कथा
गुरुपमिणीय-गुरुमत्यनीक-त्रि०। गुरूंप्रति शानाचवर्णवादभा"भिक्कूपासकसूरेकः, श्राद्धपुत्रीमयाचत ।
पणादिना प्रतिकूले, पातु। न दत्ते श्रावकः सोऽथ, साधन शाम्येन सेवते ॥१॥ गुरुपमिवत्ति-गुरुपतिपत्ति--स्त्री०। मातापितृधर्माचार्यदेवतासप्रावधार क्रमाज्जात-स्ततः सद्भावमूचित्रान् ।
कणानां गुरुणामुचितपूजायाम, ध०। अतः पाकेन पुत्री स्वा, दत्ता तां परिणीतवान् ॥२॥
सा चेत्थं योगशास्त्रेस्थितः पृथग्गृहं कृत्वा, कुरुते धर्ममाईतम् ।
"मत्युत्थानं तदालोके-ऽभियानं च तदाऽऽगमे। पितरौ तस्य भितणां, चतुर्नक्तमन्यदा ॥ ३ ॥
शिरस्यालिसंश्लेषः, स्वयमासनढौकनम ॥१॥ कचे ताभ्यामेकशोऽद्य, वत्लेहि सौगतान्तिके।
भासनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् । स ययौ भिक्षुणा तस्या-निमन्त्रितफलं ददे ॥४॥
तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः" ॥२॥ प्यन्तर्यधिष्ठितः सोऽथ, गृहायातोऽवदत्प्रियाम् ।
दिनकृत्येऽपिनक्तं विधेदि निकूणां, सा नैच्छत्पातिवेश्मिकैः ॥५॥ "आसणेण निमंतेत्ता, तओ परिश्रणसंजुओ। साऽध कारितवान् सर्व, सा गुरूणामचीकथत् ।
घंदर मुणिणो ताहे, स्वंतागुणसंजए"॥ध०२ अधिक पश्चा। प्रापयद् गुरवस्तस्या-स्तद्विद्याछेदनषिधम् ॥ ६॥
गुरुपयसेवा-गुरुपदसेवा-स्त्री० । पत्रिंशद्गुणसमन्विता गुरवमथ सा पयसा सार्द्ध, तदपीप्यत्तदैव च ।
स्तेषां पदानि चरणास्तेषां सेवा । गुरुचरणानां सम्यगारानष्टा तद्यन्तरी पुष्टा, जातः स्वाभाविकोऽध सः ॥ ७॥
धने, ध०र०। किमेतदिति तत्पृष्टे, कथिते प्रिययाऽखिने ।
गुरुपरंपरागम-गुरुपरम्परागम-पुं० । तीर्थकद्गणधराचार्यादितस्मासुकानपानादि, साधुन्यो दत्तवान् सुधीः" ॥5॥ आह-तदाने को दोषः । उच्यते-तेषां तद्भक्तानां च मिथ्या
क्रमेण प्रवचनार्थागमे, अङ्गः।। स्वस्थिरीकरणं, धर्मवुख्या तद्दाने सम्यक्त्वलाचनम, श्रा- |
गुरुपरम्परागमवक्तव्यतेत्यम्रम्नदोषश्च । अनुकम्पया दद्यादपि । उक्तं च-“सम्वेहि
तेणं अज्जमुहम्मसामिणा एवं बुने समाणे हद्दतुट्ठचित्तपि जिणोड, दुजयजिअरागदोसमोहेहिं । सत्ताणुकंपणट्टा, माणंदिए जंबू एवं वयासी-कहं गं भंते ! मुरुपरंपरागमो दाणं न कहिंचि पमिसिकं" ॥१॥ स्वयमपि च भगवन्तः जण जंबू! समावेणं जगवया महावीरेणं तो आगमा सांवत्सरिकदानमनुकम्पया दः । " संमत्तस्स समणो
पपत्ता । तं जहा-अंतागमे, अणंतरागमे, परंपरागमे । वासापणं श्मे पंच अश्यारा जाणिवा, न समायरिअब्वा । तं जहा-संका, कंखा, विजिगिचा, परपासंमप
अत्थो अरहताणं भगवंताणं अंतागमे । मृत्तमो गणसंसा, परपासंडसंथयो । प्रा० क०" । (शङ्कादिषदाहर-| हराणं अंतागमे । गणहरससाणं अतरागमे । तो परं पानि स्वस्वस्थाने)
| सबसि परंपरागमे । अग।
भंते !
समारोह
पसत्ता।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org