________________
( ए५१ ) अभिधानराजेन्द्रः ।
गोहिल
अन्नुन्नसत्यपहिया, चिंतेइ मुणी सकरुणाए || ए | हा हा कालसमए, वरायया जीवियान वुच्छिन्ना । जिधम्पकरहिया ते, कत्य वि पत्ता मुइ नाणी ॥ १० ॥ इय चिंतित्ता साहू, पारिता काजसग्ग तर चलिओ । जत्थेव य गुरुगुरुणो, इरियाए समागम तत्य ||११|| काऊ य किइकम्मं, तस्स य गुरुरणस्स भद्दबाहुस्स । संभूविजयस्स वि, तढ़ पुरो कयंजनी पुच्छे " ॥ १२॥ इत्थं पुच्छा-भयवं ! ते दुवीसगा गोहिला पुरिसा श्रद्मि कालं कालधम्मेण पत्ता कहिं उत्रवन्ना ? | कत्थई वा जोणिमंडले कम्मणा परिन्नमिस्संति । ते दुबीसगा किं सुलोहित्तिणो, जयाहु दुलहवोहिवत्तिणो, त्ति पासिय मम संसयं विहामेज ? | नए एं से जसनद्दगुरू तुंगियाय
सगुतिवगवगए दिट्टिवायंतभावियंतकरणे सुनवप्रो गं पजमाणे तेसिं दुीसगोडिल्लाणं पुरिसाएं गईओ उबवायं कम्मणा जोणीमंडल परिब्जमणं बोहिदुल हूं नाऊण तं गिदत्तसी एवं वयासी-ग्रग्गिदत्ता ! ते गोहिल्ला पुरिसा तुम या पावेमाणे मज्जपरवगा अंधकूचम्मि पमिया समाणा परूप्पर तिक्ख सत्येहिं बिनंगुवंगा अदृदुवसा पुणो पुणो कामलयं गणियं कखमाणा अंतमुहुत्ताए तदज्जवसा०, तीसे एां कामलयाए गणियार तेहिं गो
पुरुसोहं किमिजोयिचाए संकमाहिं अला पुरदि यासा घणवेयणा पाउन्या । तीसे णं वेयगाए कामलया गणिया पीडिया समाणी अगाणं विज्ञाणं चिमिच्छ्रगा
यं उवदंसेमाणी बहुमंततंत्र्यासेधसज्जेण पमियारं करेमाणी संचिट्ठति । तया णं अग्गिदत्ता ! एगए एवं विज्जे सत्यकम्मे लग्योवाए डरो य विधारणए ते दुवीस - किमिकीडगा वेइंदिया अद्वियमंससोणियत्रका साहरिय जलजरियभायणे पमुत्ता कामलया उवदंसेइ, पुणो वि थणमंसचम्मं संधिसुत्तेण मालेइ, संरोहणोसहेण समाहिजइ । तए अग्गिदत्ता ! सा कामलया तेहिं दुबीमकी मगेहि यणमज्जकडिएहि उप्पन्नसमाहिया जयणी तं विज्जं विउण णपाणखाइमसाइमवत्थमालंकारेण य जीवियारिहपीइदाणेण यतासइत्ता त्रिसज्जेइ । तए णं सा कामला गणिया ते किमिकीमगेसु पुव्वबंधाणुसया सकरुणं चिंतेड़ मा इमेसि ववशेवणं मम हत्याओ भविस्सर ि गहाय महिलाए पुरीए खाइयमज्जवडिय लुम्गंध सुकसोशियकोट्ठगंसि उभ्यइ । तत्थ वि ते 5वीस किमिकी मगा श्रायत्रबुहातएहिं अभिनूया समाया तमु तपहुतेहिं कालं गया । तणं अगदत्ता ! साहारणवणेस मृत्याकंदएस एगिंदियताए उबवज्जिस्संति । ती ओ कालेहिं खणिज्जमा कट्टिज्जमागं ते दुबीस किमिसचा पुढवीदगागपत्र एव
Jain Education International
For Private
गोहिल्ल
णस्सइएस पंचसु एगिंदियेसु जहन्नमज्जिगगहिरं पूरिस्संति । ततो विग्गिदत्ता ! ताणं दुवीसकिमिजीवाणं तीसे एणं कामलयाए उयरंसि गंगोलयत्ताए उत्पत्ती भविस्मति । त
चिणं दिलं विरयेणं, तेसि दुबीसगंमोलगाणं हिडारणदारेणं पुरीसलित्तंगाणं पाकियाणं अंतमुत्ता वि नाणं तत्येव पुरी से इंदियत्ताए नृप्पत्ती जविस्सति । ततो अिंतमुत्तान एणं ते दुवीसा तेइंदिया विदन्ना समाला तमेव पुरी से चोरिंदिया होदिति । एवं च णं तीसे कामलयाए उच्चारपासवण खेल जल्ल सिंघाणवंतपित्तेसु मत्तवारं विगलिंदियत्तणं जहाकमं पाविर्हिति । इत्थमेगुए तीसजववत्तव्त्रया । तओ पुलो अग्गिदत्ता ! ते दुवी सगोडिन्नपुरिसा तीमइमे भवे ती गणियाए गेहे मोगगहणनिमणे मंमुक्का समुप्पिस्संति । ततो दिएपुहुत्तेणं प्राउमइकम्प इगतीसिमे जवे मूलया गब्ब्जवा तीसे कामनया गणियाए गेहे होर्हिति । तो य मासपहुत्ता आठक्खएणं पुतीसहमे भत्रे तीसे णं कामझयाए गणियाए गिहे सरदारदेसम्मि गता सूरतं अणुहवस्तति । तत्थ ते दुत्रीसगा सूयरा रुद्दा पयंका पीणखंधा कामगिया दाढात्रिविवया कदम चिट्ठाविभित्तगत्ता तेणं चेत्राद्वारेणं विति कप्पेमाणा परुप्परं रोदस्सरेणं गुंजमाणा बहुएं पाणीणं विमद्दणट्ठाए अप्पाणं सरिसं मन्नमाला वासपत्तट्ठिखणं कालं किच्चा सेलसरीरगावया तेत्तीस मे भवे अवंतीण सु सोवागकुलेमु उव्वज्जिस्संति । तत्थ
वसगा सोवागा बुद्धिं पत्ता हुंडाणे दीहदेता लंबोयरा नीलीयरा विसिन्ननासिका अदंसणिज्जा जाणं दुगंडामुप्पायमाशा सकम्मकुसला अत्रि डोर्हिति । तए णं ते दुवीसकम्मकुसलत्तणेणं विएणाणगुणेण य उवाए कम्मुपाययेण वहुतरदविणजायं एगो मेल्लइस्संति । तद्दन्नजीविट्ठाए उवजुंजे माणा विहरति । इत्यंतरम्मि अग्गिदत्ता ! सा कामनया गणिया बुद्धिं पत्ता समापी बहू अत्थाय मग्गणा य भिक्खायरियाण य अत्ययमाणी परियरमारणी निययस्य जणं प्रापुच्छित्ता परिव्वायगधम्मे परिधागा महिलानयरीओ निगच्छति । निग्गच्छित्ता कासीजावयमज्झट्ठिय सुरसरिजब कंठियाणं परिव्वायगाणं अंतिए आगया सासणमूलं परिव्वायगधम्मं उसंपजित्ता गं चिट्ठ; तए णं सा कामलया गलिया सुपरिव्वाइया भविस्सर । अयाइ साकामलया परिव्वाइया कासीजावयाश्रो बढ़िया स व्यतित्याइन सडयाए नियगुरु आपुच्छित्ता वहिया जणवयविहारं विकरमाली तित्थानमममाणी अतिदेसयिभिप्पासरी सुगाहिं परिव्वाइगाहिं सबि स परिधु
Personal Use Only
www.jainelibrary.org