________________
(७४) एसिय
अभिधानराजेन्द्रः। पणाविशुद्ध्या गवेषितस्येति न०७ श०१ उ० । एषितं प्रासुक- एहिय-ऐहिक-त्रि० इह भवः काबाटुश्, हलोकभषे, गृहीतमित्यर्थ इति व्यद्वि०४ उ० । पषितमन्वेषितं निक्काचर्यावि- शरीरसम्बधिनि मक्चन्दनादिसुखानुनवादौ च वाचाऐधिना प्राप्तमिति सूत्र०२ श्रु.१० ॥
हिकमेव चक्रं सांसारिकसुखहेतुत्वादिति । श्रा० म०प्र०। एसिया-एपित्वा-अव्य० अन्वेष्यत्यर्थे, “सुविसुकमेसिया" सु
ऐ-अयि-अव्य०३ण इन् । भयौ वैत् ।१।१६ए। ति प्राकृतविशुरुमुत्पादनादोषरहिततयैषणादोषपरिहारेणैषित्वाऽन्विष्ये- |
सूत्रेणायिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जमेन सह वा ऐ ति । आचा०१श्रु.६०४101
कारः । प्रा० । प्रश्ने, अनुनये, सम्बोधने, अनुरागे च । वाच । परंत-पधयत--त्रि०अनुभवति,"दासंति ऽहमंहता"उखकश | माटोम" अउम्मत्तिप वचनादकारस्यापिप्राकृते प्रयोगःप्रार मकणमेधयन्तोऽनेकार्थत्वादनुन्नयन्त इति । दश० ए०।
पाकककककककककककककककककककककका
इति श्रीमत्सौधर्मवृहत्तपागच्छीय-कलिकालसर्वज्ञश्रीमहट्टारक-जैन श्वेताम्बराचार्यश्रीश्री १०७ श्री विजयराजेन्सूरिविरचिते अनिधानराजेन्डे
एकारादिशब्दसङ्कलनं समाप्तम्
PANA
काकाकाकाकाकाकाका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org