________________
एसिय
(७३) एसणासमि
अभिधानराजेन्द्रः। पासपारणमाणीयं कवसतुकामेणं तं सुयमेत रहसुनियो य तिगतो पाणगं मग्गंति । अणेसणं लोगो करेति ।न लद्धं काजणकेण कति पाणगदवं च तहिं जणच्छीवेश् तेण कजति । लगता पंच वि पते एसणाए । मा० चू०४०। निम्थं हिंसर ततो कुण अणेसण निविया पेस्ले इति । एक्क-[ एसणासमिय-एषणासमित- एषणायाम् उत्पादनमहणग्रावारं वित्तियं चहिमितो न मद्धततियवारम्मि अणुकंपाए चरंतो सविषयायां सम्यगितः स्थितः समितः पषणासमितः । एषततो गतो तस्सगासं तु खरफरसुनिटरेहिं अकोसई सो गिला- णायां सम्यक् स्थिते, निर्दोपाहारग्राहिणि, उत्त० ६ ० । णमो सको हेमंदभग ! फुक्कियनूससितनाममेत्तेण साबदुव- "पसणासमिए णिचं वजयंते प्रणेसणं" एषणायां गवेषणकारित्ति। अहं नाम हंसमुद्दिसिउमाओ एया अवस्थाए तं श्र- प्रहणैषणग्रासरूपायां त्रिविधायामपि सम्यगितःसमितः सामासि नत्ससोनिल्लो श्रमियमिव मममाणे तं फसगिरं तु सो धुनित्यमेषणासमितः सन्ननेषणां परिवर्जयन् परित्यजन् संयतु संतो चमणगतो खामेती धुवति यत असुश्मनलित उछेद ममनुपालयेदिति । सूत्र०१ श्रु०११ मा तथा च । बयामो ति तह कहामि जहा अचिरेण दोहिह । निरुप्प तु
एसणासमिनो लज्जू, गामे अणियो चरे। फलेवेत्ता न तरामि गंतुं जे आरुहतापट्टीए प्रारुढो तो पयारं च परमासुश्दुगंधिमुयतीपडीए फरुसंच वेति गिरि धिं मुंमि
अप्पमत्तो पमत्तेहिं, पिंगवायं मवेसए । य वेगविधाओ को सि । उक्खविप्रो श्य बहुविहमुक्कोसति एषणासमितिनिदोषाहारग्राही प्रामे नगरे वा अनियतो निपदेसो वि भगवं तु न गणेश फरुसगिरं न पत्तं चिकुसइत्ता र- त्यवासरहितः सन् चरेत् संयममार्गे प्रवर्तेत । कीडशः साधुर्लसं गंधं चंदणमिव मन्नतो मिच्छामि दुक्क भणति । चितेइ किं ज्जूर्लज्जालुः लज्जासंयमस्तेन सहितः । पुनः कीरशः अप्रमत्तः करेमि किह पुसमाही हवेज्ज साहुस्स श्य बहुविहप्पा- प्रमादरहितः। पुनःसाधुः(प्रमत्तेहिं इति)प्रमत्तेभ्यो गृहस्थेभ्यः रेण चिंतितो जाहे खोजेन ताहे अभित्युणतो तओ श्रागतो पिण्डपातं भिक्षां गवेषयेत् गृहीत प्राकृतत्वात्पञ्चमीस्थाने सृय इयरोन अालोपड गुरुहिं धन्नोत्ति ततो य अणुसट्टो जह| तीया उत्स०६अ। तदात्मके समाधिभेदे च । स्था०१० ठा। तेणं न विपेल्लिय एसणाए जश्यञ्च । अहवा वि इमं अन्नं एसणिज्ज-एषणीय-
निष-एष वा कर्मणि अनीयर् आशाभाहरणं दिठिवा दीयं जह केइपंच संजया तए बुहह कि- स्ये, गम्ये च वाचन एण्यते गयेष्यते उझमादिदोषषिकलतया संतसुमहमकाणं उसिन्ना वेयावियपत्तगामं च ते एग मग्गति साधुभिर्यत्तदेषणीयम् कल्पे, । स्था० ३ ठा। "फासुयस्स पाणगं ते लोगो य अणेसणंतेहि कुणति न गहिय न स
एसणिजस्स उंछस्स सामुदाणियस्स णो सम्मं गधेसहसा कामियरं कारगयतिसाभिनूया य आव०४० । आवश्य
भवर"। एष्यते गवेष्यते उदमादिदोषरहिततयेत्येषणीयः ककचूणों तु "एप्तणासमितीए नंदिसणो अणगारो मगधाज
ल्पस्तस्येति । स्था० ४ ठा० । “ एसणिमिति संकितमाक्सिजवर सान्निग्गामो तत्येगो गाहावती तस्स पुत्तो नंदिसेणो
यादिदोसविमुक्तमिति" पं० चू।" एसणिजे तु दसदोसतस्स गब्जत्थस्स पितो मतो माता ग्म्मासियस्स मातुपिताए
विष्पमुकं ति"पं० भा०।। संवक्रितो । अमदा णंदिवरुणो अणगारो साधुसंपरिखुमो वि. हरमाणो तं गाममागो उजाणे ग्तिो । साधुनिक्खस्स गतो
एसणोपघाय-एपणोपघात-पुं० एषणया शङ्कितादिनेदया योधा सणो भणति के तले रिसोवामा तः स एषणोपघातः। उपघातभेदे, स्था०१०गाएषणोपघात णितो पायरिया जाणंति उज्जाणे तत्थ गंतं पुच्चगहि गतो पु- एषणया तहाषदशाभा शाकताादामरुपघात शत स्था०५ भित्ता पब्वश्तो । ग्टुक्खमश्रो जातो । प्रनिग्गडं गेण्डति। एसमारण-एषयत-त्रि० भन्येषति, "पसणाए पसमाणं परोघदेयावश्चं मए कायब्वति । सक्को गुणग्गहणं करेति । अदाणमण- जा" पतया अनन्तरोक्तया वस्लेषणया वस्त्रमन्वेषयन्तं साधु सो वेयावच्चे अब्भुट्टितो । जो जं दव्वं श्च्चति साहूतं तस्स सो परो वदेत् । आचा० २ श्रु० ५ अ० १ उ० । दोत । एगो देवो मिच्नगदिछी असद्दईतो आगतो साधु रूवं वि-एसित्तए-एषितम-अव्य० अन्येष्टुमित्यर्थे, “संथारगमे सित्त" उब्वित्ता उम्भडन पमिस्सयं आगतो नंदिसणस्स रहस्स पा-1 संस्तारकमन्वेधमिति प्राचा० २ ०२०१०। रणगा पढमे कवले नक्खिने देवक्त्रमणो तं पत्तो भणति ।
| एसित्ता-एक्तित्वा-अव्य० अन्विष्येत्यथें, "पिंडवायं पसित्ता"
मा. वितिउ निसाए परितो । अंतरंतोपितो बाहि ज को सहहति वेयावश्चं तुरितं घेतूण पाणगं जातु । नंदिसेणो अपारितो चेव |
पिएमपातं निकामेक्विन्वाऽन्विष्यति । प्राचा०२ श्रु०१ ०श्च०। पाणगस्स गाम अतिगतो निक्खू तो हिमंतो देवाणुभावणं न
एपित्वा-अव्य० निर्दोषमाहारं गृहीत्वेत्यर्थे “पमिरवेण एसिअन्नति । चिरस्स स गहाय गतो साहं न पेति वाटता त्ता" आहारं निर्दोषं गृहीत्वेति । अन्विष्येत्यर्थे, उत्त०१०। चिरेण वायादिणा देवेण अतिसारजुत्तोसाह विउधितो लणति | एसिय-एषिक-पुं०पषितुं शीसमस्येत्येषिका मृगमुग्धक हस्तिएएणं धि मुंगए चिरस्स आगतो वेयावच्चे वि कवडबुझी भणति। तापसादा, पास्वपिसके च । (एसिया बेसिया सुदा) पषितुं मिच्छाऽक्कमति । पाणगं चिरेण वति । भणति किह ते शीसमित्येषिका मृगलुब्धका हस्तितापसाश्च मांसहेतो गान् ह. गामं नोमि । किं अंसेण पिछीएप्ति । नणति अंसेणं असे स्तिनश्च एण्यन्ति तथा कन्दमूलफलादिके च । तथा ये चाऽन्ये कातु पद्वितो असुभकामसं मुयति गुरुगं च । अप्पगं पास्वएिसका नानाविधैरुपायैर्भयमेष्यन्त्यन्यानि वा विषयसाधकरेति भणति य मत्तरखलखला विजामि । पुणो तुरा- नानि ते सर्वेऽप्येषिका इत्युच्यन्ते । सूत्र०१ श्रु०एम०। जातिहित्ति । एवं बहुसो धिक्स्वोभवेड आहे ण तरति खामे दे, [एसियकुमाणि वा) पसियति गोष्ठा इति" आचा० २ ताहे सो तुको संमसं पडिपो बंदिसा पडिगतो। एस एस-भु०१० २०॥ णासमितो । श्रहवा इमं दिष्विातियं पंच संजता महाप्रो एपित-त्रि० एषणीये,पवयन्ति एषणीयमुद्रमादिदोषरहितमिति अघाणाश्रो तएहा छुहा किलंता निग्गता । वेयाले गाम अ- प्राचा०२ श्रु०१ १०११ ०। (एसियस्सत्ति) एवणीयस्य गये.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org