________________
एसणा अभिधानराजेन्द्रः।
एसणा प्रासंस्पृष्टा हस्तमात्राच्यां चिन्तनीया । "असंसट्टे मत्ते खरंडि- तपानादिगवेषणरूपा तत्प्रधानो यो गौरिव मध्यस्थतया नियत्ति वुत्तं भय " एवं गृहतः प्रथमा भवति गाथायां तु | कार्थ चरणं स एषणागोचरः । एषणाप्रधानायां गोचरचर्यासुखमुखोच्चारणार्थोऽन्यथापाठः । संस्पृष्टा ताज्यामेव चिन्त्या याम, वृह०६८० "तितिणिए एसणागोयरस्स पलिमंथू" ति"संसडे हत्थ संसहे मत्ते खरंभिए ति बुत्तं नव "|| एवं | न्तिणिकोऽक्षाभे सति खेदाद्यत्किंचनानिधार्य स च खेदप्रधानगृतो द्वितीया । नरुता नाम स्थाल्यादी स्वयोगेन भोजनजा- त्वादेषणा मादिदोषधिमुक्तपानादिगवेषणग्रहण लक्षणा ततमुहतं ततः " असंस हत्ये असंसट्टे मत्ते संसले वा मत्ते सं| प्रधानो यो गोचरो गौरिव मध्यस्थया भिकार्थ चरणं स एषसट्टे वा हत्थे"॥ एवं गृढतस्तृतीया । अल्पलेपा नाम अल्पश- णागोचरस्तस्य परिमन्थुः । सखदो हि अनेषणीयमपि गृहातीब्दोऽभाववाचकः निपं पृथुकादिगृहुतश्चतुर्थी । अवगृहीता नाम ति भावः । स्था०६ग।। भोजनकाले शरावादिष्पहतमेवं जोजनजातं यत्नतो गृह्णतः पञ्च एसादोस-एषणादोष-पुं० एषणमेषणाऽशनादर्ग्रहणकाले श. मी। प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना
ड्रितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः । प्रव० प्रगृहीतं यद्भोजनजातं नोक्तुं वा स्वहस्तादिना तद्गृहत शति षष्ठी । उज्जितधर्मा नाम यत्परित्यागाई नोजनजातमन्ये च द्वि
६७ द्वा० । एषणायाः शङ्कितादिके दोष, एषणा गृहिणा दीयपदादयो नावकान्ति
मानपिण्डादेर्ग्रहणं तदोषाः शङ्कितादयो दशेप्ति । स्था०३० तदत्यक्तं वा गृहत इति हृदयं सप्तमी- (ते च एसणा शब्द)। ति। पानकैषणा एता एव मवरं चतुर्थ्यां नानात्वं तत्र ह्यायाम-]. सौवीरकादिनिर्वेपनं विझेयमिति स्था०७०। आध०। प्रव०।
| एसणाविसोहि-एषणाविशुचि-स्त्री.विशुद्धिभेदे,स्था०१०गा। नि००। पंचा० (तथाचा चाराने पिएकाधिकार एव सप्तपि
(तद्वक्तव्यता विसोहि शब्दे ) एमषणा अधिकृत्य सूत्रमाह । तच्च पिंडेसणाशब्दे कष्टव्यम्) (१४) एषणायां कर्तव्यम् तथा चाह
एसणासमिश्-एपणासमिति-स्त्री०एषणमेषोगवेषणं तं करोतीजिक्खू मुयच्चे कयदिधम्मे,
ति णिच्-ततः स्त्रीलिङ्गे नावे युटि एषणा । उत्त०२४ अ०।
एषणायामुझमादिदोषवर्जनतः समितिरेषणासमितिः पा० । गामं च णगरं च अणुप्पविस्सा ।
पषणमेषणा गवेषणग्रहणग्रासैषणभेदाः शङ्कितादिबकणा वा तसे एसणं जाणमणेसणं च,
स्यां समितिरषणा समितिः। समितिभेद, उक्कं च एषणासमिअन्नस्स पाणस्स अणाणु गिद्धे ॥
तिर्गम गोचरगतेन मुनिना सम्यगुपयुक्तेन नघकोटीपरिशुरू स एवं मदस्थानरहितो निहाणशीलो भिक्षुः तं विशिनष्टि । ग्राह्यमिति- ।स्था०५०।आप० । गवेषणग्रहणप्रासैषणामृतं च मानविलेपनादिसंस्कारानावाद; तनुः शरीरं यस्य
दोषैरदूषितस्यानपानादे रजोहरणमुखवत्रिकाद्यौघिकोपधेः शस मृतार्चः । यदि वा मोदनं मुत् तद्भता शोभनाऽर्चा पनादिका।
य्यापीउफबकचर्मदएमाद्यौपग्रहिकोपधेश्च विशुरूस्य यदू ग्रहणम् सेड्या यस्य स जवति मुदः । प्रशस्तदर्शलेश्यः। तथा दृष्टोऽ
एषणासमितिर्यदाह "उत्पादनोगमैषण-धूमाङ्गारप्रमाणकारणवगतो ययावस्थितो धर्मः श्रुतधर्मचारित्राख्यो येनस तथा चैवं
तः। संयोजनाच पिएडं, शोधयतामेषणास मिति” रिति । ध०२ नृतः कचिदबसरे ग्राम नगरमन्यद्वा मगदिकमनुप्रविश्य भि
अधि० । प्रथ। “सुत्तानुसारेण रयहरणवत्थपादासणपाक्वार्थमसावुत्तमधृतिसंहननोपपन्नः सन्नेषणागवेषणग्रहणैषणा
णणिलओ सहस्सेसणं एसणासमिति"" दिघमणेसियगहणे दिकां जानन् सम्यगवच्छन्ननेषणां चोझमदोषादिकां तत्परिहारं
दिधमणेसियगहणे त्ति एस एसणासमिति एसणासमितिए विपाकं च सम्यगवगच्चन्नन्नस्य पानस्य वा न तु गृकोऽनध्युप
उवउत्तेण दिघमणेसणिज्जं पच्छा दिदै ण सक्किो गहणजोपन्नः सम्यग्विहरेत् । तथा हि स्थविरकल्पिको द्विचत्वारिंशदो
ग्गो णियसेन एवं सहसक्कारो एषणासमितिए भवतीति" परहितां निकां गृहायुर्जिनकल्पिकानां तु पश्चस्वनिग्रहो यो।
नि०यू० १ १० । एषणासमितिर्विचत्वारिंशद्दोषवर्जनेन ग्रंहस्ताश्चेमाः 'संहमसंसहा उद्धम तह होति अप्पजेवाय । उ
भक्तादिग्रहणे प्रवृत्तिरिति । समः । एषणासमितावुदाम्गहिया पग्गहिया नज्मियधम्मा य सप्तमिया अथवा यो यस्या
हरणं यथा “ वसुदेवपुव्वं जम्मं श्राहरण एसणासमिनिग्रहः स तस्यैषणा अपरा त्वनेत्रणेत्येवमेषणानेषशानिक क
तिए मगढ़नंदिग्गामे (गोयरग्गामे ति पाकिक सूत्रवृत्ती) चित्प्रविष्टः सन्नाहारादावमूतिः सम्यक् शुभां जिवां गृह्णीया
गोयम धिज्जा चक्कयरों तस्स य धारिणिभज्जागम्भो ताए दिति । सूत्र०१ श्रु० १३ अ०।
कओ वि पाहुओ धिज्जाई मश्रो बम्मासगम्भधिज्जावणी
जाते माउलसंवुट्टणकम्मकरणवलापारणयएण नत्थि तुह इएसणाअसमिय-एषणाऽसमित पुं०असमाधिस्थाननेदे,“एसणा.
स्थ किंचि तो बेतामाउरो तं च मा सुण लोगस्स तुमं धुया ए असमिपया विनव" तथा " एसणासमिए असमिएया वि
ओ तिन्न तेसिलेट्टयरं दाहामि करेमि कम्मं पकम्मो उ पत्तो जवतित्ति " एषणायांसमितश्चापिसंयुक्तोऽपि नानैषणांपरिह
य विवाहोसानेछई विसनो माउलोवेश द्वितीय दोहामि सावि रति प्रतिप्रेरितवासी साधुनिः सह कलहायते अनेषणीयतां
य तहेव नेच्छई ततियं पिनेच्छह सावि निधिन्ननदिवशणायपरिहरन् जीवोपरोधे वर्त्तते एवं चात्मपरयोरसमाधिकरणाद
रियाणं सगासे निक्खंतोजाश्रो बट्टक्खमोगण्डाति य । अनि समाधिकस्पानमिदं विंशतितममिति । इशा०१०।"श्रणेसणं
ग्गहमिमं तु बामगिलाणादीणं वेयावश्च मए उ कायध्वं तं कुणणपरिहरति पमिवोदितो साधूर्हि समं मंगर अपरिहरंतो य|
इतिब्वसहो खायजसो सक्कगुणकित्ती असइहणे देवस्स आग. कायाणमुबरोधे वळंती वळंतो य अप्पाणं चेव असमाहीप
मो कुप्पति दो समणरूपो अतिसारगहियमग्गो अडिवितिजोजयतीति " आव० ४ अ० ।
प्रो अतिगो वितिनो वेह मिलाणो पडिभो वेयावच्चं तु स. एसपागोयर-एपणागोचर-पुं०एषणा मादिदोषविप्रमुक्तभ- देह जोओ सो उछेतु अनिष्पं सुयं च तं नदिसेगणं ग्छो व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org