________________
(३९) गुरुकुलवास निधानराजन्डः।
गुरुकुलवास रणादिनकखन हेतुना, सदनुष्ठाने गुरुगते जिनप्रवचनार्थप्रका
सग्गाहा किरियरया, पर यणखिसावहा खुद्दा ।। ३७ ।। शनगच्छपालनादौ, सहकारिभावो यः सहायकरणं, स तथा,
पायं अहमगंठी-तमार तह दुक्करं पि कुव्वता । तस्मात्सदनुष्ठानसहकारिभावतः किम् ?, इत्याह-विपुलं महत्, फलं कर्मक्कयतकणं, गुरुकुलबासिनो भवति । कस्मिन्निवेत्या.
बज्का व ण ते साह, धंखाहरणेण विया ॥ ३ ॥ ह-इभ्यस्येव सुवर्णलक्षादिमानमहाधनपतोरव, सरकेन, विंशो
ये तु ये पुनः,तथा तस्मादुक्तप्रकारात,विपर्यस्ता विपरीताः कुपुरुपकेनाऽपि तदीयाव्यविंशतितमभागेनाऽपि, श्रास्तां सर्वेण ।
पाःअकृतज्ञाः अकल्याण नाजनत्वेन गुरुजनमवमन्यन्त इत्यर्थ: व्यवहारे वाणिज्ये क्रियमाण सति । तथाहि-लक्षपतिसंब
तेन साधव इति योगः। कथं विपर्यस्ता इत्याह-सम्यक यथावन्धिना लकविंशतिभागेनाऽपि,प्रास्तां सर्वेण सहस्रपञ्चकलकणे.
त् ,गुरुलाघवं सारासारनाविभागं, गुरुकुलबासैकाकिविहारयोन व्यवहारतो वणिकपुत्रस्य महान् बाभो भवति, एवं गुरोर्वै
रिति गम्यम । अजानन्तोऽनवबुध्यमानाः। अयमभिप्रायः-यद्ययावृत्यमात्रमपि कुर्वन् महत्फलमासादयति, गुरुविषयवैया
पि ते गुरुकुलमने कसाधुसंकीर्णतया संभवदनेषणापरम्परस्नेहवृत्यमात्रस्यापि महत्वादिति । अन्ये त्वादुः-इत्यस्य गृडागतस्य
रोषादिदोषतया बहुदोघम, एकाकिन्धं चैतहोपाभावादल्पदोष विशोपकेनापि व्यवहारे सत्कारे घणिकपुत्रो महत्फतमासा
कल्पयन्ति, तयाऽप्येतन तेषां सम्यानम, प्रागमवाधिनत्यादयति । इति गाथाऽर्थः ॥ २२ ॥
दस्य, आगमवाधा च प्रागुपदर्शितेति । तथा स्वग्राहात् स्वकीगुरुकुत्रवासाऽभावे च यत्स्यासदाह
याभिनिवेशात,आगमापारतव्यादित्यर्थः क्रियारता मिक्ताशुद्ध्यइहरा सदंतराया, दोसोऽविहिणा य विविहजोगेसं।।
प्रतिकर्मताग्रान्तोपधितातापनामासकपणाद्यनुष्ठाननिरताः,तथा
प्रवचनखिसावहाः शासनाऽपभ्राजनाहतवः, अनागमिकत्वेनैहंदि पयस॒तस्सा, तदादिक्खावसाणेसुं ।।२३ ॥
काकित्वेन च प्रवचनगुप्तिरकायामसमर्थत्यात् । तथा-कुबास्तुइतरथा गुरुकुल वासत्यागे, सदा सर्वदा, अन्तरायात् वैयाव.
च्गः, श्रात्मनि बहुमानात, गुरुषु चावज्ञापरत्वात् । कृपणां था, स्यतपोझानचरणविशुद्धयादीनां गुरुसंसर्गसाध्यगुणानां व्याघा
तथाविधजनावर्जनपरत्वात् । करा वा,शेषसांधषु पूजाविच्छेदातादिप्राप्ते, सतां वा शोभनानां वा गुणानामन्तरायः सदन्त- भिप्रायत्वादिति ॥ ३७॥ तथा-प्रायो बाहुल्येन, अभिन्नग्रन्थय: रायस्तस्मात, दोषो दूषणं भवति । तस्य गुरुकुलवासिनः
सकृपयनवाप्तसम्यग्दर्शना। अयमभिप्रायः मिथ्या दृष्योऽपिभितथा प्रविधिना यो यत्र प्रवज्यादाने विधिस्तदभविन, गुरो
म्नग्रन्थयः,तेनैवंविधाऽसमीक्तितकारिणो नवन्तीति । कथं तहिं रनुपासनतः सर्वसंविग्नसामाचारीप्रावी गयाभावादन्याय्येनेत्य
ते दुष्करतराणि तपसिल सेवन्त इत्याशङ्कया ह-तमसोऽज्ञानार्थः । चशब्दः समुच्चयार्थः, विविधयोगेषु बहुविधव्यापारेष,
त, तथा तत्प्रकारं मासक्षपणादि, दुष्करमपि प्रकृष्टमपि, श्रा"हंदि'श्त्युपप्रदर्शने, प्रवर्तमानस्य व्याप्रियमाणस्य, गुरुकुलत्या
स्तामदुष्करम, कुर्वन्तो विदधानाः, बाह्या इव कृतीर्थिका श्य, गिनः। किंभूतेषु योगब्धिति,श्राह-तस्मात् गुरुकुसत्यागिनोऽन्ये
न नैव. ते गुर्वाज्ञाकारिणः, साधवः संयताः, विझेया झात. उपरे तदन्ये, तेषां या दीक्षा प्रवाजनं, साऽवसाने येषां सूत्रार्थ
व्याः, जिनाक्षोत्तीर्णत्वात् । इहैवार्थे दृष्टान्तमाह-वाकोदाहरग्रहणप्रत्युपेकणादिसामाचार्यनुपालनादीनां ते तथा, तेषु
णेन काकज्ञातेन । प्रयोगश्चास्यैवम्-ये निर्गुण वस्तु समाश्रिताः, तदन्यदीक्षाऽवसानेषु । शानक्रियागुणेषु हि पूर्व स्वयं निष्पद्य
न ते स्वार्थनाजो दृष्टाः, यथा मृगतृष्णासरःश्रयिणः काका, ते, ततः पश्चादीकादाने प्रवर्तते इति कृत्वोक्तम्-तदन्यही का.
आश्रिताश्च निर्गुणं गच्छबहि गं गच्चन्यागिन इति । ऽवसानेचिति । दोषश्चादिकपारलौकिकानावाप्तिः, इत्यतः। स्थितमेततू-"एसा य पराप्राणा,पयमा जं गुरुकुलंन मोनम्बं"
काकज्ञातं चैवम्इति गाथार्थः ॥ १३॥ पश्चा० ११ विव० ।
"सुम्वादु शीतनं स्वच्छं, पद्मरेणुसुगन्धि च । अथ ययुक्तं गुरुकुलं न मोक्तव्यमित्यत्र विषय
धारयन्ती जनं वापी. काचिदासीद् मनोहरा ॥१॥ विनागं दर्शयन्नाह
तस्यास्तटेऽभवन् काका-स्तेषु चापे पिपासिताः । गुरुकुलामोचकानेव पुरस्कुर्वन्नाह
अन्विन्तोऽपि पानीयं, नाश्रयन्ति स्म ते च ताम ॥२॥
ततो दृष्ट्वा पुरोवर्ति-मृगतृष्णासंरासि ते। जे इह होति सुपुरिमा, कयएणुया ण खल ते ऽवमन्नति। ।
तानि प्रतिप्रयान्ति स्म, वापी हित्वा जलाऽर्थिमः ॥ ३॥ कल्लाणभायणत्ते-ण गुरुजणं उत्नयोगहियं ॥ ३६॥ कश्चित्तु तानुवाचैव-मेषा भो मृगतृष्णिका । ये केचन, इह मनुजलोके, जवन्ति स्युः, सुपुरुषा उत्तमनराः, यदि वोऽस्ति जलार्थित्वं, तदाऽऽश्रयत वापिकाम ॥ ४ ॥ पुरुषग्रहणं च नारीणामुपलकणम । कृतज्ञकाः गुरुविहितोपका- ततः केचित्तदाकपर्य, वापीमेव समाश्रिताः। रशाः, नखबु नैव, ते उक्तस्वरूपाः, अवमन्यन्ते अवयन्ति । केन भूयांलस्त्ववधीयत-मृगतृष्णां ययुः प्रति ॥ ५॥ हेतुनेत्याह-कल्याणजाजनत्वेन ऐहिकाद्यभ्युदयपात्रत्वन। किवि- ततो जलमनासाद्य, ते विनाशमुपागताः। धमित्याह-गुरुजनं धर्माचार्यम्, उभयनोकाहेतं लोकद्वयेऽघुप. वापी समाश्रिता ये तु, बभूवुस्ते कृतार्थकाः ॥ ६॥ कारकमिति । उक्तं च-"नि ग्योऽपि जमेोऽध्यानाकृतिरपि वापीतुल्योऽत्र विज्ञेयो, गुरुगच्छो गुणाअयः । प्राझोपहास्योऽपि हि, मूफोऽप्यप्रतिभोऽप्यसमपि जनानादेयवा- धर्माधिनस्तु काकाभा- श्चारित्रं जलसन्निभम् ॥ ७॥ क्योऽपि हि ॥ पादास्पृश्यतमोऽपि सजनजनैनम्यः शिरोनिर्भ- मृगतृष्णासरस्तुल्या. गुरुगच्छादू बहिः स्थितिः। वेत्, यत्पादद्वितयप्रसादनविधेस्तेज्यो गुरुभ्यो नमः " ॥१॥ तच्छिक्कादायको झयो, गीतार्थस्तकृपापरः ॥ ८ ॥ इति गाथार्थः ॥ ३६॥
चारित्रापात्रता प्राप्ताः, काकवत के ऽपि कुग्रहात् । अथ गुरुकुलमोचकान्निन्दयत्राह
गुरुगच्छबहिर्वासं, संश्रिता ये तपस्विनः ॥६॥ जे उनह विवजत्था, सम्म गुरुलाघवं अयाएंती ।
अल्पास्तु केऽपि सद्वोधा-चारित्रे पात्रतां गताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org