________________
गुरुकुलवास
35
काका श्वैव ये धन्याः गुरुगच्यमुपाश्रिताः ॥ १० ॥ इति गाथार्थः ॥ ३८ ॥
अथ गुरुकुलाागिन एच करविहारकारिशवेन ये बहु मन्यन्ते सानू शिकवितुमाह
तेसि बहुमत उपगमोषणा अफिला । तम्हा तित्थगराणा-त्रिषसु जुत्तोऽत्थ बहुमाणो | ३६॥ तेषां गुरुकुलानि हुने पक्षपान करण सम्मार्गनुमोदना अनामिकाचा किफ है, इति आह-अनिष्टफना श्रनभिमतफला, दुर्गतिप्रयोजनेत्यर्थः । आढ "जो उपदेश मोहदोषेण । सो खाना श्रणवत्थं, मिच्छत्तविराहणं पावे " ॥ १ ॥ (तम् ति ) यस्मादेवं तस्मातीर्थकास्थितेषु गुरुकुलवासादिजिना देशातेषु साधुषु युक्तः सङ्गतः अत्र विचारे, बहुमानः पक्षपातो, नेतरेषु इति गाथार्थः ॥ ३६ ॥ पञ्चा० ११ विव० । गुरुकुलासेचनमतुजेहिं पिन एसो, संसारा मत्रिमहाकडिलम्पि सिकिरत्थवाहो, जसे वर्ण पि मोतयो || ५६४|| प गुरुः संसाराटवी महाकडिले गहने सिडिपुरखार्थवाहः, तत्रानपायेन नयनात्, यत्नेन कणमपि मोक्तव्यो मेति गाथाऽर्थः ॥ ५४ ॥
णय पमिकूले, वयणं एअस्स नारासिस्स । एवं निवासचा सफलो होइ तुम्हार्थ ।। ५५ ।। नत्र प्रतिकूलयितथ्यमशक्त्या वचनमेतस्य ज्ञानराशेः गुरोरेवं गृहवासत्यागः प्रव्रज्यया यत् सफलो नवति युष्माकमाशाराधनेनेति गाधार्थः ॥ ५५ ॥
हरा परमगुरू आणानंगो निसेवियो हो ।
ये न कुर्य ये न कार ये नाऽनुम ति ६०२० यन्ति न्यन्ते
६०००
६०००
मनसा २०००
"
निर्जिताडा निर्जितनय निर्जितमैथु निर्जित परि
रसज्ञ)
झी नसंको
ग्रह संज्ञ ५००
५००
५००
५००
१००
वसा कायेन २०००
२०००
( ९४०) निधानराजेन्धः |
ओन्द्रियाद्रिय रसनेन्द्रिय प १०० १००
१००
Jain Education International
१००
गुरुकुलवास
विद्या होति तम्मी, निमा इहलोअपरसोभा ॥ ५६ ॥ इतरथा तद्वचनप्रतिकूलनेन परमगुरूणां तीर्थकृतामाज्ञाभको निषेधितो भवति निष्फली च भवतस्तसि नियमादिलोकपरलोकाविति गाथाये ॥ ५६ ॥
ताकुलचाणं, जो निम्नत्थि िव कर्हिषि । अस्स पायमूलं, आमरणं न मोचनं ॥ ५७॥ सत्यः सेोदाहरसेन कार्ये निर्भहितैरपि सा तस्य गुरोः पादमूलं समीपमामरणान्तं न मोक कानमिति गाथार्थः ॥ ५७ ॥
गुणमाह
ज्ञानस्य
यास्स होइ नागी, धिरवरओ दंसणे परिते । आपका गुरुकुलासं ण मुंचति ॥ ५८ ॥ रामरूप नयति नागी गुरुकुले वसन् स्थिरतरो दर्शनेरि नदर्शनादीनाम तो चन्यात्सर्वका गुरुकुलवासं न मुञ्चन्तीति गाथार्थः ॥ ५८ ॥ पं० २०४ द्वार "लज्जा दया संजम बंभचेर-कल्लाणभागिस्स विलोहिताणं । जे मे गुरु सय अनुसात से गुरु सययं पूपामि ॥१॥ इत्यादिताने सुदेश संपादने मे देशं लब्धुमिच्ादेश प्रमाणः समीपस्थात् इत्थंभूतधरणरथरणे चारित्ररोरुहने समय भ सुविहितो नान्यथा प्रणितविपरीतो, नियमान्निश्चयेनेति । कथं पुनरेष निश्चयोऽवसीयत इति १, श्रह
।
"
सम्यगुणमूल, नोि आपारपदमसुते गुरुकुलवासोऽवस्सं वसिज्ज तो तत्थ चरणत्थी ॥ १२७॥ सर्वे गुण दारूपाः दानयनोपायप्रेम"जोए १ करणे २ सन्ना, ३इंदिय 8 जोमाइ ५ समणधम्मे य६ । सीलिंगसहस्साणं, अट्ठारसगस्स निप्फसी " ॥ १ ॥
1
स्थापना शीलारथस्येयम्
पृथिवीका अष्काया- तेजस्काया- वायुकाया वनस्पति- इन्डिया न्द्रियार चतुगिन्द्र पञ्चेन्द्रिय- अजीविका
याग्न
रम्भ रम्भ १० १०
रम्भ १०
कायारम्भ उभ १० १०
स्न १०
याग्न १०
कायारम्न यारम्भ १० १०
१०
तान्नियुतान् समादेवान् माजेवान् मुक्तियुतान् तपोयुतान् संयमयुतान् मभ्ययुतान् शौचयुतान् अक्रिञ्चनान् ब्रह्मयुनानू सुनो बन्दे मुनीन बन्दे मुनीन् बन्द मुनीन् वन्दे मुनी बन्दे मुनी बन्दे मुनीन् बन्दे मुनीन् बन्दे मुनीन् वन्दे मुनीन् वन्दे
१
३
४.
५
9
८
६
१०
For Private & Personal Use Only
www.jainelibrary.org