________________
गुरुकुलवास अनिधानराजेन्डः।
गुरुकुलवास उगमवचनप्रस्तावनाऽर्थमाह-तथा चेत्युपप्रदर्शनार्थो, भणित- कान्तिः क्रोधनिग्रहो, यतिधर्मो जवतीतियोगः। चशब्द उत्तरमुक्तमागमे, इदं वदयमाणगाथासूत्रमिति गाथार्थः ॥ १५ ॥ पदापेक्षया समुच्चयार्थः । माईवं मृदुना, मानविवेक इत्यर्थः । यदुक्तं तदेवाह
प्रार्जवमृजुता, मायाधिवेक इत्यर्थः । मुक्तिलोलविवेकः, णाणस्स होइ भागी, थिरयरओ दंसण चरित्ते य । तपोऽनशनादिक, संयमः पृथिव्यादिसंरकणलक्षण, पताधन्ना आवकहाए, गुरुकुलवास रण मुंचंति ॥ १६॥ |
नि च मार्दवादिपदानि झुप्तप्रथमैकवचनानि, समाहारकानस्य श्रुतज्ञानादेःजवति स्याद्,जागी जाजनं.गुरुकुधे वसन्नि
द्वन्द्वसमासयन्ति वा अष्टव्यानि । बोधव्यो झेयः। तथा-सत्यं प्र. ति प्रकृतं, प्रत्यहं वाचनादिनावात् । तथा स्थिरतरकः पूर्वप्र
तीतं, शौचं नावतो निरुपलेपता, अचौथमित्यन्ये । पाकिञ्चन्यं तिपनदर्शनोऽपि सन्नतिशयस्थिरो भवति, दर्शने सम्यक्त्वे, श्र
च कनकादिरहितता, ब्रह्म च ब्रह्मचर्य, चशब्दाः समुच्चयार्याः। वहं स्वसमयपरसमयतत्वश्रवणात् । तथा-चरित्रे चरणे स्थिरतरो
यतिधर्मः साधुधर्मो बोद्धव्य इति गाथाऽर्थः ॥१णा भवति, अनुवेनं वारणादिनाचात् । चशब्दः समुच्चये । यत एवं | गुरुकुले वसतां कान्त्यादि सिर्भिवति, तद्विपर्यये पुनर्यद्भततो धाया धर्मधनं लब्धारः, यावत्कथं यावज्जी, गुरुकुल. वति तदर्शयन्नाहवासं गुरुगृहनिवसनं, न मुञ्चन्ति न त्यजन्तीति गाथाऽर्थः । त- गुरुकुलबासचाए, ऐसाएं इंदि सुपरिमुद्धि त्ति । देवं चरणपरिणामे सति गुरुकुलमोचनरूपमसमजसं न भव- सम्मं णिरूवियब्वं, एयं सति णि उणबुडीए ॥२०॥ तीति स्थापितम् ॥१६॥
गुरुकुलवासत्यागे गुरुगृहनिवासत्यजने साति, न नैव, एतेषां अथ गुरुकुले तिष्ठतो यद्भवति तदाह
क्वान्त्यादीनां श्रमणधर्मतया मताना, इन्दीत्युपप्रदर्शने.सुपरिशुतत्थ पुण संविताणं,आणाआराहणा ससत्तीए । किसुष्ठविशुक्रिनवति,इतिः प्राग्वत् ।सम्यगविपर्यस्ततया बुध्या,
अविगलमेयं जायति, बजकानावे वि जावेणं ॥ १७ ॥ न पुनर्गुरुकुले वसतामितरेतरस्नेहरोपविषादादीनां नाबादेवतत्र गुरुकुले, पुनःशब्दो विशेषणार्थः। तद्भावना चैवम-चरणे णायाश्च प्रायो वाधासंभवादपरिशुफिरेव क्षमादीनामित्येवं सति गुरुकुमत्यागो न भवति,गुरुकुले पुनः संस्थितानां तिष्ठताम् । विपर्यस्ततयाः विपर्यस्तत्वं चाऽस्या पकाकित्वे बहुतरदोषोक्तः। पागन्तरेण-बसताम,आशाराधनादाप्तोपदेशपासनात,स्व शक्त्या
यदाद-' एगस्स को धम्मो' न्यादि । निरूपयितव्यमालोचनिजसामध्येन, यथाशक्तीत्यर्थः। अधिकलं परिपूर्णम,पतचरणं,
नीयम् । एतत् कमादीनामपरिशुद्धत्वं, सकृत्सदा, निपुणबुद्ध्या जायते संपद्यते, प्रागुक्तन्यायेन ज्ञानादिवृद्धिसद्भावात् । ननु |
सूक्ष्मधिया इति गाथार्थः ॥ २० ।। गुरुकुले बसतोऽपि कदाचित् तदविकलं न रश्यत इत्याशङ्कयाह
न केवनं गुरुकुलबासत्यागिनः कमादीनामपरिशुकि, तदभाबाह्याभावेऽपि प्रत्युपेकणादिबाह्यसदनुष्ठाना सद्भावेऽपि ग्या- वोऽपि स्यादिति दर्शयन्नाइमाद्यवस्थासु, अपिशब्दः परमताज्यनुज्ञानार्थः । कथमित्या-1 खंतादभावउ च्चिय, णियमेणं तस्स होति चाउ ति । ह-भाबेन परिणामेन, सद्गुरूपदेशश्रवणसंजनितसंवेगेनेत्यर्थः।
बंभ ण गुत्तिविगमा, सेसाणि मि एव जोज्जा ॥१॥ इति गाथार्थः ॥१७॥
क्वान्न्याद्यभावत एव कमामभृतिसाधुधर्मविशेषाभावादेव, गुरुकुलवासमेव पुरस्कुर्वन्नाह
कषायोदयादेवेति भावः । नियमेन सबथैव, यस्तु क्वमादिग-- कुलवहुणायादीया, एत्तो चिय एत्य दंसिया बहुगा। एयुक्तस्यापि पुष्टासम्बनेन गुरुकुलत्यागो भवत्यसौ कथञ्चिपत्थेव सेविषाणं, खंतादीणं पिसिधित्ति ॥२८॥ दत्याग एवेत्येतदर्थख्यापनार्थ नियमग्रहणम् । तस्य गुरुकुलस्य, फुलवधूझातादयः कुलीनाङ्गनोदाहरणप्रभृतयः, शिष्यं प्रत्यु- जबति जायते, त्यागस्त्यजनं, स्मारणाद्यसदनात्। श्राह चपदेश। इति गम्यते । (पत्तो चिय त्ति) यतो गुरुकुले वसतां नि
"जह सागरम्मि मीणा, संखोनं सागरम्स असहंता । णनारगमनयानोपमानमविक चरणमुपजायते,इत एवास्मा
निति तओ सुहकामी, निग्गयमेत्ता विणस्संति ॥१॥ देव कारणात, अत्र गुरुकुलामोचने विषये.दर्शिता नुक्ता प्रागमे, एवं गच्छसमुद्दे, सारणवीईहि, चोइया संता। बका यहयः । तत्र कुलवधृज्ञानमेवम-"ता कुलवधुनाए, कजे
निति तो सुहकामी, मीणा व जहा विणस्संति ॥ २॥" निम्भस्थिएहि बि कहि चि ॥ एयस्स पायमलं, श्रामरणतं न इतिशब्दो वाक्यार्थसमाप्तौ । अनेन च गुरुकुलत्यागारप्रामोत्तम्बं"॥१॥दिशब्दात्कन्याझानादिग्रहः तथाहि-"जे माणि- क्याञ्चित् क्षमादीनामभाव उक्तः । अथान्येषां नदनन्तरं तयासययं माणयंति,जत्तेण कनवनिवेमयति ॥ ते माणए माणरि- माह-ब्रह्म ब्रह्मचये न भवति, तत्यागे गुप्तिविगमात् ब्रह्मगु. हे तबस्सी,जिदिए मवरएस पुजा"।५ 91 ननु साधुधर्मे प्रक्रान्त प्य नावान, यतिजनसहायता हि ब्रह्मचर्यगुप्तिर्वर्तते । यदाहकमादीनामेवोत्कर्षण युक, नपत्यात्तस्य, कि.गुरुकुल वासोत्क- "काउ मणो वि अकलं, न तरह काऊण बहु मज्के।" शेषषु पंगेनाऽऽध्यमात्रयातस्येन्याशक्याइ-अत्रैव गुरुकुले, नान्यत्र, का वार्तेत्याह-शेषाएयपि ब्रह्मव्यतिरिक्तान्याप, तपःसंसमादीसंस्थितानां सम्यग्विनीतनया स्थिताना, सतां यतीनां क्वान्या- नि. पवमनेनैव न्यायेन गुप्तिविगमलक्षणेन न संभवन्तीत्येवम, दीनामपि क्रमाप्रभृतीनामापि,माधुधर्मतया सम्मतानां गुणानां, योजयेत् संबन्धयेत, असहायतायाः सामान्येन समस्तन केवलमहलाकिकानामधीनामिन्यपिशध्दार्थः । सिद्धिनिष्प- व्रतभङ्गहेतुत्वादिति गाथार्थः ॥ २ ॥ त्ति, प्रकर्षवृत्तिा भवनि, इनिदानः प्रायदिति गाथार्थः ॥१७॥ गुरुकुले वसतां गुणान्तरोपदर्शनायाऽऽहतान्यादीनामेघोपदर्शनायाऽह
गुरुबेयावच्चेणं, सदगुट्ठाणसहकारिजावाओ । खंती य पदव जब, मुत्ती नव मंजमे य वोधये ।
विउलं फलमिनस्सव, विसोबगेणावि ववहारे ॥३॥ सच सोयं पाकि-चणं च नंच जनिधम्मो ।। १५॥ ।
गुरुवयावृत्येन आचार्य विषयेण भक्तादिदामग्लानताप्रतिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org