________________
(३७) गुरुमाएस अन्निधानराजेन्सः।
गुरुकुलवास गुरुपाएस-गुवादेश-पुं० । गुरोः सविकापने, ध०३ अधिः।
गुरुकम्म-गुरुकर्मन्-त्रि० । पापोपहतचिसवृत्ती, दर्श। गुरुअणुणा-गुवेनुज्ञा-स्त्री० । पित्रादिकुमपुरुषानुशायाम, पो.
गुरुकुल-गुरुकुल-न । गुरोः सान्निध्ये, "न हि नवति निर्षि५विव
गोपक-मनुपासितगुरुकुलस्य विज्ञानम्।दर्शितपश्चाद्भावं,पश्यन गुरुप्रमुट्ठाण-गुर्वन्युत्थान-न० । गुरोरज्युत्थानास्याऽऽचा
नृत्यं मयूराणाम" ॥२॥ ध० २ अधिः। य॑स्य, प्राघूर्ण कस्य वा प्रागमनं प्रतीत्याऽऽसनत्यजने, ध० १अधि०।
गुरुकुलवास-गुरुकलबास-पुं० । धम्माचार्यान्ते नियसने, पगुरुमाणा-गुर्वाडा-स्त्री रत्नाधिकाऽऽदेशे, पञ्चा० १२ विव०। श्वा० ११ विव० । गुरुगृहनिवासे, पश्चा० ११ विव० । प्राचा० । रक्षाधिकाऽऽझायाम, पञ्चा०५विव०।
गुरुकुमबासे गुणाः, विपरीते च दोषाःगुरुआणापारिमुक-गुर्वाझापरिशुक्ल-त्रि । गुर्वाझ्या परिशुद्धो असो पमिबंधेणं, गुरुकुमवासं ण चेव भावसती। निर्दोषस्तत्सम्पादनाय गुर्वाशापरिशुरुः । गुर्वाझ्या निदोघे,
तेणं ण हिजती ऊ, के पुण पमिबंधिमे मुए सु।। पश्चा०२० विव।
सो गामो सावश्नो, तं नई जद्दोजणो जत्थ । गुरुग्राणानंग-गुर्वाशाभङ्ग-पुं० । धर्माचार्याऽऽदेशविराध- एताई सनरंता, गुरुकुलवासं न रोगति ।। नायाम, पञ्चा० ५ विव०।
सक्कारो सम्माणो, पूय मोहो इप्रो तहिं गामे । गुरुप्राणाराहण-गुवाहाराधन-न० । भावसाधोः सप्तमे लिङ्गे,
आयरिओ महतरओ, एरिमा जे तहिं सदा ॥ ध०र०। सम्प्रति गुर्वाज्ञाराधनरूपं सप्तमलिङ्गमाद
सच्चंदुट्ठाणणिव-ज्जास्स सच्चंदगहितजिक्खस्स । गुरुपयसेवानिरओ, गुरुग्राणाराहणम्मि तद्वित्थो।
सच्छंदजंपियस्स य, मा मा सत्तू वि एगागी॥ चरणजरधरणसत्तो, होड जई ननहा नियमा ।। १२६ ॥
एतेहि ज अजागी,सीताइए न देति तुरंतु | अत्र कश्चिदाह-पूर्वाचार्यश्चारित्रिणो लिङ्गपरमेवोक्तम् ।
तो ता हिज्जति सो ऊ, गुरुकुलवामं असेवंतो।। यदवाचि-" मग्गाणुसारि १ सखो २, पनवणिजो ३कियावरो एतेहि न पमिवज्जे, अणुसटिं तारिसं परिसमत्तं । चेव४॥गणरागी ५ सकारं-भसंगओ ६ तह य चारित्ती ॥१॥"
का पुण सामायारी, जिणकप्पे होति-मा सातु ॥ तत्कुत्रदं सप्तमं गुर्वाज्ञाराधनरूपं भावसाधोसिंहं मणितम् ।।
खेत्ते काले चरित्ते, तित्थे परियागे आगमे वेदे । उच्यते-चतुर्दशशतप्रकरणप्रासादसूत्रधारकल्पप्रनुश्रीहरिभकसूरिनिरुपदेशपदशास्त्रे भणितमेवेदमपि लिङ्गम् । तथा चैतत् |
कप्पे लिंगे लेस्सा, गणणा जाणे यऽजिग्गाहे ।। सूत्रम्-"एयं च अस्थि लक्खण-भिमस्स नीसेसमेष धनस्स ।। पव्वावण मुंमावण, मणसा वह वि से अणुग्धाता । तह गुरुवाणासंपा-मणं च गमगं इह लिंगं" ॥१॥ ध०र०।। कारणनिप्पमिकम्मे, जत्तं पप्पो जतति ताए । गुर्वाज्ञाकारिणो विशेषतः प्रशंसामाह
एसो जिणकप्पो खल, समासतो वएिण ओ सविनवणं ।। ता धन्नो गुरुआणं, न मुयइ नाणाश्गुणमणिनिहाणं ।
पं० भा०। सुपसन्नमाणो सययं,कयन्नुयं मणसि नावंतो ॥ १३ ॥ अथ गुरुकुलवासमोचने दोषोपदर्शनेन तदाशाया पव यस्माद् गुर्वाज्ञा गरीयसे गुणाय तस्माद्धेतोर्धन्यो गुर्वाझा न
प्रकृष्त्वसमर्थनायाऽऽहमुञ्चति,सुतिशयेन प्रसन्नमना निर्मलमानसो निष्ठुरमपि शि.
एयम्मि परिच्चत्ते, आणा खस जगवतो परिश्चत्ता । तितो न कुप्यति कमुषयति न चान्तकरणं,न वहति प्रद्वेषं स्मरन् कुन्तलदेवीबातम्। केवलम्-"जं मे बुझाऽणुमासंति,सीएण फरसे.
तीए य परिचागे, दोएह वि लोगाण चाउ ति॥१४॥ ण वा। मम लातुति पहाए,पयो तं पमिस्सुणे"॥१॥कयम्?,स.
एतस्मिन् गुरुकुले, परित्यक्ते विमुक्ते, पाझोपदेशः,खलुरवधाततमनवरतं कृतकतामुपकाराबिस्मृतिरूपां मनसि हृदये भावयन्
रणार्थः । प्रयोगश्चास्य दर्शयिष्यते । नगवतो जिनस्य.परित्यक्तैव व्यवस्थापयन् । तद्यथा-"टोमु ब्व दबदलेतो,प्रहयं विनाणनाण- विमुक्तैब,तदत्यागरूपत्वात्तस्याः। ततः किमित्याह-तस्याश्च भगव. बिलपण । देउ न बंदणिजोकन म्हि गुरुसुत्सहारेण ॥१॥" इत्थं
दाहायाः पुनः परित्यागे विमोचने सति,द्वयोरप्युनयोरप्यास्ताचूत एव धन्यो भवति, धर्मधनाईत्वादिति । ध०र०।
मेकस्य, लोकयोवयोरित्यर्थः। त्यागो भ्रंशो नवति, विशिष्टनिगुरुग्राणाहियोग-गुर्वाज्ञाभियोग-पुं० । परिहारप्रधाने श्रा- |
यामकाजावेनोजयलोकविरुष्प्रवृत्तेः। इतिशब्दो वाक्यार्थसमा
ताविति गाथार्थः॥१४॥ तोपदेशे, पश्चा० १२ विव०।
यस्मादेवगुरुपायर-गर्वादर-पुं० । गुरुबुद्धौ, "भावेह कुणह गुरुआयरंच
ता न चरणपरिणामे, एयं असमंजसं इहं होति । गुणपत्तेसु” कुरुत विदधीत गुर्वादरं गुरुबुकिं गुणवत्पात्रेषु कलिकालोचितयतनावत्स्विति ॥ दर्श०।
प्रासासिफियाणं, जीवाण तहा य भणियमिणं ।।१।। गुरुई-गुीं-स्त्री० । लघुशरीरायाम, का० १ श्रु.१०।।
तत्तस्मातोन नैव,वरणपरिणामे चारित्राध्यावसाये सति, पत
द्गुरुकुममोचनादिकम,असमञ्जसमसाधुकर्म.इह साधुधर्माधि. गुरुनग्गहोअट्ठाण-गुर्ववग्रहावस्थान-न । प्रत्युपेक्षितोपधे
कारे, भवति जायते। किं सर्वेषां न भवतीत्याशङ्कयाह-भासनसि. निक्षेपे. पं0 व०२ द्वार।
दिकानामदूरवर्तिनिर्वृतीनां, जीवानां जन्तुनाम,उतार्थसंवाचा२३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org