________________
(0/1) अभिधानराजेन्द्रः ।
गुरु
प्रस्तुते को पमप्रस्तुतेोपक्रमेणाधिकारः । सरमादभयादि नएपने प्रतिविधानम्-दयाख्यानमि ह प्रस्तुतं जवता गीयते, तद्गुरु चित्तायत्तमेव । ततश्च गुरुचिसोपक्रमः प्रथममेव व्याख्यानस्याङ्गं कारणम, कारणमन्तरेण च कार्यस्याज्ञावात् तस्मिन् प्रकृते तत्कारणस्याधिकारा निधानं किम्बदमस्तुतमिति ॥३०॥
न केवलं गुरुचि सोपक्रमः प्रथमं व्याख्यानानं, किन्तु यानि कानिमान् खापयमपुस्तकपाखपाद्वारा सहायादीनि व्याख्यानाङ्गानि तानि सर्वाण्यापि गुरुविताय नियमो वर्तते तस्माद्यागुरुविसु भवति या कार्यमिति दर्शयचाह
गुरुचितायत्ताई, वागाईं जेय सब्वाई । तो जेण सुप्पसन्नं, होई तयं तं तहा कजं ||३१|| गतार्थैव, नवरं गुरुचितं च तदा सुप्रसुन्नं भवति यदा शनिताकायनिः शिष्यस्नक्रमानुकूल्येन प्रयतन सोमप्रस्तुत इति भावः ॥ ३१ ॥ गुरुचित्तप्रसादनोपायानेचाह
जो जेण पगारे, तुस्स करणविपापचीहिं । आराइणारं मग्गो, सो विवाहम्रो तस्स ॥ ६२२|| आगारिंगिपकुमलं जड़ सेयं वायसे वर पुजा ।
विनि विकू विरम् प कारणं पुच्छे |३२| निवपुष्पेिण गुरुणा भवित्र गंगा की पह । संपाइयर्व सीसो, जह तह सव्वत्य कायन्वं ||३४|| तिस्रोऽपि सुगमा, नवरं प्रथमाधाय 'करोदिकरणं गु दिसम्या नियोऽनिमुखगमना 55 सनत्रदानपर्युपास्यखलिबानुब्रजनादिलक्षणः, अनुवृत्तिस्त्विङ्गितादिना गुरुचिसं विज्ञाय तदाऽनुकूल्ये प्रवृत्तिः, तानिः । द्वितीयगाथायामाकारेनिकुत्रं शिष्यं प्रति यदि वे पाय पूज्या गुरवो वस्त थापि [] तेषां संवन्धि पत्रोन विकुवेन प्रतिपाद विरहे च तद्विषयं कारणं पृच्छेदिति । नृपपृष्टेन गुरुणा नणितो 'गङ्गा केन मुखेन वति ततो यथा सर्वमपि गुरुभणितं शिष्यः संपादितवांस्तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् । इति तृतीयगाथात्तरार्थः । भावार्थस्तु कथानकादवसेयः । विशे० [तथ 'अहसेस' शब्दे प्रथमनागे १६ पृष्ठे गुरुवैयावृत्यप्रस्तावे उक्तम् ] तदेवं गुरुभावोपक्रमे नया मंत्र व्यवस्थापिते
सति परः प्राहगुरुमयगणं, को सोचको प्रोगोऽस्य ? | गुरु चित्तपसायत्यं, ते वि जहाजोगमा प्रोज्जा ॥ ९३५ ॥ मनुकम्यायेन युकं तर्हि गुरुमहगां गुरुभावोपक्रमणं, शेषा णां तु नामस्थापनाप्याकमान कोपयोगः १ येनयुपन्यस्ताः प्रोत्तरमाह जनु गुरुवप्रसाद पि शेषपक्रम यथायोगं यथाप्रस्तावमायोज्याः सप्रयोजनस्येनाभ्यूद्या इति ||३५||
तदेवं व्याद्युपक्रमाणां गुरुवित्तप्रसादनोपयोगमा परिकम्मनाला श्री देसे काजे व जा जहा जग्गा ।
Jain Education International
खाऽऽहाराइकश्मे ||३६||
ताओ दबाई हिजो गद्दन्बो, देसे काले परे विद्ययेणं ।
चिचण् अकूलो, सीसो सम्मं सुषं लहर ||६३७|| का देगे मरुमलादीक िमायेन केनचिट प्रकारेण योग्या उचिताः पाकर्मनाशनाः परिकम्मविनाशा भवन्ति ता व्यक्षेत्रका लानां गुरोराहारादिकार्येषु शिष्येण तचित्तप्रसादनार्थं कर्त्तव्याः । तत्र व्यस्य दधिक्षीरनीरादेर्गुsayriरस्तादिक्केपेण परिकर्म भावनीयम्, क्षेत्रस्योपाश्रयादेरुपलेपनादिना कालस्य मुदे शिक्षीका घटिकादितिपादन ज्यान्तरसंयोगादिना भावनीय इति । तत इत्थं गुरुचितं प्रसादयन् शिष्यः मिति -[उपपत्यादि] उपहितानि गुरोराहाय दोकितानि कृतपरिकर्माणि योग्यासनपाचख पाश्रीषादनियाणि येन स उपतियांग्यः शि । शेषं सुगमम् ॥ ६३६ ॥ ६३७ ॥
गुरु
समाधानान्तरमाह
ralaकमसाम-पत्रो मया पगयनिरुवओोगा वि । अछात्य सोवोगा एवं चिय सम्बनिक्वेयो ||२०|| यदि वा मते प्रस्तुते निरुपयोगाः प्रकृतनिरूपयोगाः पर्व भूता अपि सन्तो नाम स्थापनाव्याद्युपक्रमाः उपक्रम सामान्यतोत्रमता उपन्यस्ताः । कुतः ?, इत्याह- अन्यत्र स्थानान्तरे सोपयोगा इतिकृत्वा, न केवलमत्रैवासौ न्यायः, किन्त्वन्यत्र शास्त्रे, अन्येषु या शास्त्रेषु ये केचन बहुप्रकारा नामादिनिपातेषां सर्वेषामप्यपरसमाधानाभावे इदमेव समाधानं वाक्यमिति । तदेवं नामादिभेदेदेशितमुपक्रमस्य पतिधाम ॥१२०॥ यदि वा अन्यथैवायमुपक्रमः पचि इति दिव विषुः प्रस्तावनामाहगुरुभावोचकमयं कयमऊपणस्स उनिया [ ए३९] तदेवं नामादिजेदैः षमिधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम्, तत्करणे च दर्शितमेकेन प्रकारेणोपक्रमस्य पनिधस्वमविशे याति चचार्थतस्यमिति गुरुः प्रवचनार्थतिपादकतया पूज्ये मं० स्था० तीर्थकरमणधरादी, विशे० । सूत्र० । वाचनाऽऽचायें, श्राण विद्यादायिनि व्य० १४० प०। ०म० पितामहे आय०० मातापितृप्रती पूज्बे " माता पिता कलाचार्य्यः पतेषां शातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः १॥ घ० २ अधि० | स्था० | अनु० कल्याणमिषे पं० सू० ४ ० "गुरवो यत्र पुज्यन्ते यत्र धान्यं सुसंस्कृतम् ॥ अदन्तकलडो यत्र तत्र शक्र ! वसाम्यह म् ॥ १ ॥ सूत्र० १ ० ३ ० २३० । बृहति व्य० १३० । महति, पञ्चा०] १० वि० दुनिया प्रक्षिम दो निपतति तस्मिन् गुरुम् यथावादिविशे० ।
॥
० म० । अयोगमन्ती अयोगोलकादिस्पर्श स्था० १ ० १ ० | कर्म्म० । ( किं सव्यं गुरु, किं वा लघु, इति ' अगुरुलहुय' शब्दे प्र० भागे १५७ पृष्ठे चक्तम् ) बृहस्पती देवाचार्ये, प्रभाकरा मीमांसकने
कवि यः या पदान्ते
66
सानुस्वारो वसन्तो दीर्घायुरूप
त्वसौ, " वक्ते दीर्घत्रर्णादौ वाच२।
For Private & Personal Use Only
www.jainelibrary.org