________________
गुरु
३५)
अभिधानराजेन्द्रः। नवासप्रक्रमे स एव द्रष्टव्यो ज्ञातव्यः, मूलगुणवियुक्तो म- जगवानेष सौख्येन, स्वगच्छे निवसन्मया । हावतरहितः, सम्यम्झानक्रियाविरहितो बा । यो न तु न हो दशां महाकष्ट, प्रापितः पापिना मुधा ।। २०।। पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरूपताविशिष्टोपशमा- एवं भावयतस्तस्य, प्रशस्तध्यानवह्निना। दिगुणविकलः । इति हेतोः गुरुगणरहितो द्रष्टव्य इति प्रक्र- दग्धमन्धनत्वेन, केवलज्ञानमुतम ॥ २१ ॥ मः। उपप्रदर्शनार्थो वा इतिशब्दः । उक्तं चेहाथै-"काल परिहा- ततस्तं तद्वसनाऽसौ, सम्यङ् नेतुं प्रवृत्तवान् । णिदोसा, पत्तो काइगुणविहीण । अम्मेण वि पवजा, दायब्वा प्रभाते च स तं दृष्टा, करवाहितमस्तकम् ॥ २२॥ सीनतेण"॥१॥ अवार्थे कि ज्ञापकमिति,प्राह चरामरुश्चण्ड- | आत्मानं निन्दति स्मैव-मधन्योऽहमपुण्यवान् । रुद्राभिधानाचार्य उदाहरणं झापकम्। तत्प्रयोगश्चैवम-गुणमात्र- यस्य मे सति रोषाग्नि-शममेघे बहुश्रुते ॥२३॥ बिहीनोऽपि गुरुरेध, मुझगुणयुक्तत्वात, चरामरुजाचार्यवत् । परोपदेशदक्षत्वे, बहुकाले च संयमे । तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणा- न जातो गुणरत्नानां, प्रधानः कान्तिसद्गुणः ॥ २४ ॥ ममोचनीयः विष्टिबहुमानविषयश्चानूत् ।
अयं तु शिष्यो धन्योऽत्र, गुणवानेष सत्तमः । तत् कथानकं चैवम्
यस्याद्य दीक्षितस्याऽपि, कोऽप्यपूर्वः क्षमागुणः ॥ २५ ॥ चएमजाभिधानोऽभू-दाचार्योऽतिबहुश्रुतः ।
एवं सद्भावनायोगात, वीर्योल्लासादपूर्वतः। झानादिपञ्चधाचार-रत्नरत्नाकरोपमः॥१॥
प्राचार्यश्चएमरुद्रोऽपि, संप्राप्तः केवनश्रियम् ।। २६॥ असमाचारसंशोक-संज्वलत्कापवाडवः।
इति गाथार्थः॥ ३५ ॥ संक्लेशपरिहाराय, गच्छपाचे स्म तिष्ठति ॥२॥
गुरुगुणरहियो उ गुरू,न गुरु विहिच्चायमो न तस्सिट्ठो विहरश्च समायातः, उज्जयिन्यां कदाऽप्यसौ। विविक्तोद्यानदेशे च, तस्थौ गच्चस्य सन्निधौ ॥ ३॥
अपत्य संकमेणं, ए उ एगागित्तगणं ति ॥ २४ ॥ अथ श्रीमत्सुतः कोऽपि, सुरूपो नवयौवनः ।
गुरुगुणाः सझानसदनुष्टानविशेषाः, ते रहितो हीनो गुरुप्रधानवस्त्रमाल्यादि-भूपितो मित्रवेशितः ॥ ४॥
गुणरहितः। तुशब्दः पुनरर्थः । गुरुधर्माचार्यो, न गुरुन धर्माविवाहानन्तरं क्रीम-नागतः साधुसन्निधौ।
चार्यो भवति, सुवर्णगुणविक सुवर्णमिव । ततश्च (विहिचायतन्मित्रैः केलिना प्रोक्ता-स्तं पुरस्कृत्य साधवः ॥५॥ मोचत्ति)ह मकारोऽलाक्षणिकः। ततश्च विधित्याग एवाऽऽगमिअस्मत्सखममुं यूयं, हे भदन्ताः ! विरागिणम् ।
कन्यायेन परिहार पव । तस्य गुरोरिष्टोऽनिमतो जिनानाम । स निर्बिमं जवकान्तारात, प्रवाजयत सत्वरम् ॥६॥
चन यथा कथञ्चिदत पवाह-अन्यत्र गुरुकुलान्तरे, संक्रमेण साधवस्तु तकान् सात्वा, चसूरीकरणोधतान् ।
प्रवेशेन, न पुनरेकाकिन्वेन एकाकिविहारितयेति । गुरुकलाऔषधं सूरिरेषा-मित्यालोच्य बभाषिरे ॥ ७ ॥
न्तरसङ्क्रमणविधिश्च-" संदिछो संदि-स्स चेव संपज्जा भा नकाः ! गुरवोऽस्माकं, कुर्वते कार्यमीरशम् ।
उपमाई। चउभंगो पत्थं पुण, पढमो भंगो हव सुद्धो"॥१॥ इत्यावयं तु नो ततो यात, गुरूणामन्तिकं लघु ॥८॥
दिरागमप्रसिद्ध इति । सर्वथा गुरुरहितेन न भाव्यमिति भा. केलिनैव ततो गत्वा, गुरुमूचुस्तथैव ते।
वः । यदाह-"एसणमणेसणं वा, कह ते नाहिति जिणवरमयं सूरिणा भणितं तर्हि, भस्माऽऽनयत सत्वरम् ॥६॥
वा। कुरिणम्मि व पायाना,जे मुक्का पञ्चइयमेत्ता"॥१॥इतिशब्दः येनास्य लुञ्चनं कुर्मो, वयस्यैस्तु ततो लघु ।
प्राग्वदिति गाथार्थः ॥ २४ ॥ तदानीतं ततः सूरिः, पञ्चमङ्गल पूर्वकम् ॥ १० ॥
ननु यदि गुरुकुल पव वस्तव्य,तदा कथमुक्तं दशबैकाबिके ?, सुश्चनं कर्तुमारेने, तद्वयस्यास्तु लजिताः ।
यथा-" ण या बभेजा नि उणं सहायं, गणाहियं वा गणो चिन्तितं चेत्यपुत्रेण, कथं यास्याम्यहं गृहे ? ॥ ११ ॥ समं वा । एक्को पि पाबा विवजयंतो, विहरिज कामेसु अ. स्वयमाश्रितसाधुत्वः, स खुश्चितशिरोमुखः ।
सजमाणो ॥१०॥" (दश०२ चू०) इत्येतदाशङ्कयाहततो विसृज्य मित्राणि, गुरुमेवमुवाच सः॥ १२ ॥
जं पिय ण वा लनेजा, एक्को वीचा दिनासियं सुत्ते । भदन्त ! परिहासोऽपि, सद्भावोऽजनि मेऽधुना। रङ्कत्वेनापि तुष्टस्य, सौराज्यं मे समागतम् ॥ १३ ॥
एवं विसेसविसयं, णायव्वं बुछिमंतहि ॥ २५ ॥ ततः स्वजनराजाद्याः, यावन्नायान्ति मत्कृते ।
यदपि च यच्च न वा लभेतैको ऽपीत्यादि इत्येतत्पदद्वयं तावदन्यत्र गच्चामो, नोचेद्वाधा जविष्यति ।।१४।। प्रागुक्तमेवोपलकणम् । भाषितमुक्तं, सूत्रे दशबैकालिकाख्ये,एत. गुरुर्बभाषे यद्येवं, ततो मांग निरूपय।।
दिदं सूत्रम् , विशेषविषयं विशिष्टपुरुषगोचरं,न पुरुषमात्रविषयतथैव कृतवानेष, वृत्तौ गन्तुं ततस्तकौ ॥ १५ ।।
म, ज्ञातव्यमवसेयम् , बुद्धि मद्भिः प्रवननगर्भाधवेदिनिः, यतो श्राचार्यः पृष्ठतो याति, पुरतो याति शिष्यकः ।
" व्याख्यानतो विशेषप्रतिपत्तिरिति " गाथार्थः ॥ २५॥ पञ्चा० रात्री वृहत्वतोऽपश्यन्, माग प्रस्खलितो गुरुः ॥१६॥ ११ विव० । ५० ब० । ( 'अणुओग' शब्दे प्रथमभागे ३५५ पृष्ठे रे पुष्ट ! शैक!कीहक्को, मार्गः संवीक्षितस्त्वया।
तदहों गुरुरुक्तः) इति वाणो दरमेन, शीर्षे तं हतवान् कुधा ॥ १७ ॥
षट्विधे उपक्रमे गुरुचित्तोपक्रमः। अत्र परः प्राहएवं स चएडरोषत्वा-च्चलितः स्वलितः पथि । शिरस्यास्फाटयन् याति, तं शिष्यं क्षमिणां वरम् ॥१७॥
को वक्खाणाऽवसरे, गुरुचित्तोवकमाहिगारोऽयं ?। शिष्यस्तु जावयामास, मन्दभाग्योऽस्म्यहं यतः।
भाइ वक्खाएंग, गुरुचित्तोवकमो पढमं ।। ३० ।। महाजागो महात्माऽयं, महाकष्टे नियोजितः ॥ १६ ॥
नन्यावश्यकस्यानुयोगो व्याख्यानमिह प्रक्रान्तं, ततस्तदवसरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org