________________
गुरह
(ए३४) गुत्तिसंरक्खणहेल
अभिधानराजेन्सः । गुत्तिसंरक्षण देउ-गुप्तिसंरक्षण हेत-पुंoगोपनीयव्यसंरकण- जाई मोगर तह जू-हिया य तह मसिया य वासंती । हेती, ज०१४ श०२ उ०॥
वत्युल कत्थुल सेवा-लगत्य मगदंतिया चेव ।। ॥ गुत्तिसेण-गप्तिसेन-पुं० । अस्यामवसर्पिण्यां भरतकेचे जाते षो.
चपंग जाई णवणी-झ्या य कुंदे तहा महाकुंदे। डशे जिने, स०४ समः ।
एवमणेगागारा, हवन्ति गुम्मा मुणेयना" ॥३॥ सेतं गुत्ती-देशी-बन्धने, २च्चायाम, वचने, बतायाम, शिरोमाट्ये
गुम्मा | प्रशा० १ पद ॥ च । दे. ना२२ बर्ग।
सेरिकागुल्माः नवमालिकागुल्माः कोरण्टगुल्माः बन्धुजीवकगुत्यह-देशी भासपतिणि, दे० ना.२ वर्ग।
गुल्माः मनोवद्यगुल्माः बीजकगुल्माः बाणगुल्माः कणवीरगुगुंदा-देशी-श्मश्रुणि, दे८ ना०५ वर्ग।
ल्माः कुब्जकगुल्माः सिन्वारगुल्माः जातिगुल्माः मुरगुल्मा: गुन-गुण-पुं० । “णो नः" ।८।४।३०६ पैशाच्या कारस्य
यूथिकागुल्माः मल्लिकागुल्माः वासन्तिकगुल्माः वस्तुबगुल्माः
कस्तुलगुल्माः सेवालगुटमाः, अगस्त्यगुल्माः मृगदन्तिकागुल्माः नो भवति । उपकारे, “गुनगनयुत्तो" । 'गुनेन' । प्रा०४ पाद ।। चम्पकगुल्माः जातिगुल्मा नवनीतिकागुल्माः कुन्दुगुल्माः महागुप्प-गोप्य-त्रिकारहसि, एकान्ते, स्था०४० १००। कुन्दगुल्मा सैरिकादयो लोकतःप्रत्येतव्याः। गुल्मा नाम द्वस्वगुप्पंत-गुप्यत-त्रि० । “गुप्यर्विर-णमौ"101४१५० । इति
स्कन्धबहुकाण्डपत्रपुष्पफरोपेताः,ततः सर्वत्र विशेषणसमासः। विरणमादेशाऽभावे तयारूपम् । व्याकुलीभवति, प्रश्न. ३
जी० ३ प्रति० । वृन्दे, सूत्र २ श्रु० २ अ० । आश्र० द्वार।
गुम्मम-मुह-धा० । "मुडेगुम्म-गुम्मडौ"10।४।२०७ । मुगुप्पमाण-गुप्यत-त्रि० । व्याकुलीभवति, कल्प० ३ कण।
हेरेताबादेशौ वा भवतः। 'गुम्मह'। 'गुम्मड) मुज्झर' मुह्यति ।
प्रा०४ पाद । देना०२ घर्ग। गुप्त-देशी-शयनीये, संमृढे, गोपिते च । दे० ना० २ वर्ग।
गुम्मागुम्मि-गुल्मागुल्मि-श्रव्य० । गुल्मं वृन्दमात्रम, गुल्मेन च गुंपा-देशी-विन्दौ, अधमे च । दे० ना०५ वर्ग।
गुल्मेन च भूत्वेत्यर्थे, औ० । “गुम्मागुम्मि कुडाकुड़ि अपेगया गुप्फ-गुल्फ-पुं० । "द्वितीयतुर्ययोरुपरि पूर्वः"१८।२।१०|| वाएंति"। गुल्म गच्चैकदेशः। औ०। हात फस्योपरि प्रथमः । प्रा०२पाद । गल्फके.जी. ३ प्रतिक गुम्मिअ-देशी-मूलोत्सन्ने, दे० ना०५ वर्ग। औ० । ज० । पादग्रन्थो, वाच । गुल्फः गुटुः प्रपदः आप्रपदः | गुम्मिय-गोल्मिक-पु० । गुल्मन समुदायन सचरन्तात गाा खुरकः निस्तोदः पादशीर्षश्चेति पर्यायाः। है ।
काः । प्रारक्षिकाणामप्युपरि स्थायिनि, व्य०१ उ । गौरिमका गुंफ-देशी-गुप्तौ, देना०२ वर्ग।
नाम ये राकः पुरुषस्थानकं बढ़ा पन्थानं रक्कयन्ति । वृ०१ उ०॥ गुफा-देशी-शतपद्याम, दे. मा० २ वर्ग ।
गुल्मिन-त्रि० । पूर्णिते, वृ० १ उ० । गुम-तम-धा0--चलने, “भ्रमेष्धिरिटिन गदाल-दरादाल-ब-गुम्मी-गुल्मी-स्त्री०॥ त्रीन्द्रियजीवनदे उत्त०३६ अ०। इच्छायाम्म भम्मम-भमड-भमाम-जलअगट झण्ट-झम्प-नम-गम-फ
| म, दे० ना.५ वर्ग। म फुमदुम-दुस-परी-पराः" ।८।४।१६। इति नर्ग-गह-गुह्य-न। "धेह्योः" ।।२।१२४ । हकारयकारयोर्वि माऽऽदेशः । गुमहाप्रा०४ पाद ।
पर्ययः । गोप्ये, प्रा०२ पाद । गुमड-देशी भ्रमति, दे. ना०५ वर्ग।
गुरु-गुरु-पुर। गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः । धर्मो
पदेशादिदातरि, श्रा०म०प्र० । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धगुमगुमंत-गुमगुमायमान-त्रि० । शब्दविशेष कुर्वाणे, औजंग।।
मशास्त्रार्थदेशके, यदाह-"धर्मज्ञो धर्मकर्ता च, सदा धर्मपगुमगुमाइय-शुगुमायित-त्रि० 1 गुमगुमायन्ति स्म, अकर्मक
रायणः। सत्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते" ॥१॥ स्वाकर्नरिक्तप्रत्ययः । गुमगुमेतिशब्दं कृतवनि, "महुकरित्रमर-1 ध. २ अधि० । अष्ट। पश्चा०। गौरवाहे, उत्त. १० । गणगुमगुमाइयं"। राणाश्री। मधुरं शब्द कुर्वति, कल्प० ३ कण।। धर्माचार्य, पश्चा०१ विव० । उत्तः । प्रव०नि०चू । सम्यगुम्म-गुल्भ-पु। न० । इस्वस्कन्धबहुकाएमपत्रपुष्पफलोपेते, गुरुवरणपयुपासनाऽविकलतया यथावस्थिततत्त्ववेदितार, जी. ३ प्रतिशलतासमूहे, विशे० वनस्पतिभेदे, जी०३प्रतिमा
पिका "गुर्वायना यस्मात, शास्त्रारम्ना भवन्ति सर्वेऽपि । तस्मागुल्मानि तु नवमालिकावासन्तिकासेरयककोरियककोरिटर्ब दुर्वाराधन-परेण हितकाविणा भाज्यम" ॥१॥श्रा० म०प्र०) धुजीयकवारणकरवीरसिन्चारविचकिल जानियथिकादयः ।
अनुशधर "माणुस्सं उत्तमो धम्मो, गुरुनामाइसंजुओं"। प्राचा० १ ०९०५ उ०। झा० । औ०। प्रज्ञाभ
ध०र०।
गुरुगुणयुक्त एव गुरु:जारा० जी०। पतदेव सूत्रकृदाह
गुरुगणरहियो वि हं, दट्टयो मूलगुणविउत्तो जो। से कि तं गुम्मा?। गुम्मा प्रागविहा परमत्ता । तं जहा- ण उ गुणमेत्तविहीणो, ति चंमरुद्दो नदाहरणं ॥३॥ "सेरियए णोमाझिय, कोरंटय बंधुनीवग मणोज्जे। गुरुगुणरहितोऽपि, अपिशब्दोऽत्र पुनःशब्दार्थः। ततश्च गुबीयय वाण करणवीर, कुजय तह सिंधुवारे य ॥ १॥ रुगुणरहितो गुरुन भवति । गुरुगुणरहितः पुनः, इह गुरुकु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org