________________
( ०३३) अभिधानराजेन्द्रः |
गुणापुराग
देवो का पाप आदिशब्दात् संहननादिपरिग्रहत दोषानकारिया ततोऽसा
प्रात्यपेरर्थः । गुणसंपत्परिपूर्णधर्म सामग्री, वर्तमानजन्मनीति
गम्यते । परत्र भाविनये, अपिः संन्नायने, संभवति तत्रैव - गुत्तसूरि-गुप्तभूरि-पुं० । त्रैराशिक निह्नवमतप्रवर्त्तकरोह गुप्तगुरौ भाषा भवति भध्यानां मुक्तिगमनयोम्यानामिति । उ गुणानुरागरूपं षष्ठं जावसाघोर्लिङ्गम् । ध० र० । गुणासाय–गुणास्वाद-पुं० । गुणेष्वास्वादो येषां ते गुणास्वादाः।
उत्त० ३२ अ० ।
विषयास्वादलोलुपेषु, आधा० १ ४०५ श्र० ३ ० । गुणाहिय गुवाधिक वि० गुणैः स्वस्मिन् स्थितैविंग नादिभिरधिके, "गुणाहिए वंदणए, उनमत्थगुणा गुणे प्राणसो | गुणि (ए) गुणिन् १०० १२ द्वा० "रे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति ॥ गुणव ति धनं धनाच्छ्रीः, श्रीमत्या जायते राज्यम् " ॥ १ ॥ भा० म० द्वि० । प्रा० चू० । गुणिय-गुणि० बहुशः परावर्तिते व्य०३४० गुगुत्तर- गुणोत्तर १० गुणासासरं च गुणोत्तरम, अथवाऽन्ये पि गुणा शान्तिमादयः तेषामुत्तरं गुणोत्तर सरागयानि० चू० १६०० । गुप्पा-गुणोत्पादन १० रविशेषोत्पादने भ० ७०
रित्रे,
१ उ० ।
गुशोवनेय-गुणोपेत त्रिगुणा रम्यतादयः तैरुपेतं युतं यत् तथा । श्र० । रम्यतादिगुणोपपेते, रा० । विपा० । प्रशस्तयेनोपपेते प्रियंवदत्वादिनिरूपयेते । रा० गुएन-उर-धूम्रपा० रादिना येनप्रकारे, उण्ठ:" 10४६यर्थन्तस्य गुप्त इत्यादेशः। गुण्टर प के जूस उलपति प्रा०४ पाद
"
33
गुप्त गुप्त-त्रि० । “कगटमतदपयशपस पामूर्ध्वे लुक |८|२|७७ । इति पलुक् । प्रा० २ पाद । मनोवाक्कायकर्मभिः( श्राचा० १ ० ३ ० ३ ० ) असंयमस्थानेज्यो रहिते, उस० १५ अ० । सूत्र० । गुप्तित्रयेण स्थिते, उस० १५ श्र० । ध गुनयोऽप्रतीकाराप्रती चार प्र५ सम्बद्वार वृतिकरणादिभिः (कल्प० ६ क्षण) गुप्ता बहिः प्राकारावृताः । [झा० १६० १३ श्र० प्रा० । पराऽप्रवेश्ये, जी० ३ प्रति० । स्वामिभेदकारिणि, रा० [ गौतमगत्रिकाल गुत्तकुमार गुप्तकुमार-पुं० योतमा कामन्तरजाम गोत्रीये स्थविरे, कल्प० ० कृण । - त्रि० । कपाटद्वयोपेतद्वारेषु वृ० १ ० भ० गुत्तदुवार - गुप्तद्वारकेषाञ्चिद् द्वाराणां स्थगितत्वात् ( रा० ) अन्त० १ श्रु० १३ श्र० । स्था० ।
गुजराण देखी पितृभ्यो लालाने ००२ वर्ग
पालिय-पाक्षिक पुं० गुनः प्रवेश्य पनि सेतु गुप्तपालिकाः। जी०३ प्रति पुराश्वेश्यबन्धावृते, रा० । गुलबंधवारि -[ ए ] गुब्रह्मचारिन् ०० गुप्तं नवभि श्री रतिं मा मैथुनविरमणं परतीतिविम
२३४
Jain Education International
गुत्तिभेय
स्था० ० गुप्तं सम्पादितविराजितम प ब्रह्मचर्यं चरतीति । कल्प० ६ कण | शा० । ब्रह्मगुप्तियुके ब्रह्मचरणशीले भ० १ ० १ ३० ।
से
आचार्ये, चा०क० ।
गुत्तायरिय गुप्ताचार्य पुं० । श्रीगुप्तसूरौ, यच्छिष्येण रोहगुप्तेन त्रैराशिक दृष्टिः समुत्पादिता । कल्प० क्षण ।
गुत्ति - गुप्ति - श्री० गोपनं गुप्तिः खियां विप्रत्ययः आगन्तुक कच्चवरनिरोधे, आ० म० प्र० । संघरे, विशे० | आत्मसंरक्षणे मुमुक्ोरशुभयोगनिद्र, ध० ३ अधि० । ज्ञा०| कल्प० । उत्त० । संथा० रा० ।
गोपनं गुप्तिर्मनः प्रभृतीनां कुशनानां प्रवर्तनमकुशलानां च नियममिति आमणसिकाइया गुरुओ तिथि समयहि पवियारेयरका मिहिकाओ जो ॥१॥ स्था० ३ ० १ उ० । तिस्रो गुप्तयः प्रतीचाराप्रती चाररूपाः । [२०] [१] ००० "समिधो नियमा मुसो. गुलो समस म भयो ! कुवयमुईरंतो, संवयगुप्तो विसमिश्रो वि प्ति " ॥२॥ एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तथापि तु नरकादीनामित्यत आह-संजयम पुस्साणं " इत्यादि कव्यम् । उक्ता गुप्तयः । स्था० ३ ठा० १७० । स० [ श्र० प्र० । प्रव० । श्रघ० । सुत्र० । श्राष० । [मनोगुप्स्यादिदादरणानि स्वस्थस्थाने] संलीनतायाम, पा० " गुलि ट्ठिओ पमायं रुंभ " यदा किन गुप्तिषु मनोगुप्त्यादिषु स्थितो यो प्रत्यया प्रमादस्तं निरोधाच तत्प्रत्ययं कमपि न बध्नाति । वृ० ३३० । गुप्तिप्रमादे मि घ्याचारप्रतिक्रमणम जीवयकारी सायाम, प्रश्न० १ संव० द्वार। आत्यन्तिक्यां रक्षायाम, वृ० १ उ० । ज्ञा० । रक्षाप्रकारे, स्था० वा० ।
सिंदिप गुमन्द्रय-शि० नया गुप्त्युपेतब्रह्मचारिणि, [सू० २०१० स्थविषयेषु रागादिनेन्द्रियाणामप्रवृ स्था० ६ ना० । उत्त० ।
- ।
गुचिकर-गुप्तिकर गुलिकरणशील गुप्तिकरः "तुतीला शब्दकलहगाथादेरादुमन्दात् ॥
५ ।
१ । १०३ ॥ इति (हैम० ) टप्रत्ययः । गुप्तिकारके, आ० म० प्र० । संयमोऽध्यपूर्वकम्मैक चपरागमननिरोधेनोपने भावाद गृहशोधने पचनप्रेरितपरागमननिघायपाता यनादिस्थगनवत् । श्रा० म०प्र० ॥ रकाकारके, नि०चु०२. ४० । गुतिगुन-गुप्तिगुप्त० महाचस्येमियुके, गुप्तिभिर्मगोयादिभिर्वत्यादिभिर्ब्रह्म
या प
था। प्रश्न० ४ संव० द्वार ।
गुचित्रेय गुप्तिनंद वि० गुनगुन गुतिवेदमांनामकोट के बने ग०३ अधि० ।
|
स्रो
तभी गुचीओ पाओ तं महा-महगुती वयनी कायगुली | संजयमणुस्सानं तो गुसीओ पचताओ। तं जड़ा-मण-वय-काए ।
For Private & Personal Use Only
www.jainelibrary.org