________________
एपघु
(ए३२) गुणागर अभिधानराजेन्सः।
गुणाणुराग ताऽऽख्यानमणिकोशोपरि टीकाकरणे आम्रदेवमूरिणे सा- अत पाह-गुरुतराणि कायिकनावनावित्वाद् यानि गुणरनाहाय्यं दनम् । द्वितीयोऽप्येतनामा विक्रमसंवत् १५९६ मित | नि कायिकज्ञानदर्शनचारित्राणि, तेषां यो लाभस्तदर्थी तदनिविद्यमान प्रासीत् । जै० इ० ।
लाषवान् । तथाहि-भवत्येवोद्यमवतामपूर्वकरणकपकश्रेणिकगुणाणुराइत्तण-गुणानुरागित्व-न० । गुणवत्प्रीती, "गुणाणुरा- मेण केवलज्ञानादिसंप्राप्तिः-सुप्रतीतमेतदिति ॥१२२॥ गित्तणं धरसु" जी०६ अधि०।
गुणानुरागस्यैव प्रकारान्तरेण सक्षणमाहगुणाणुराग-गुणानुराग-पुंग। गुणविषयकरागे प्रावधावकनि सयणु त्ति व सीस तिव,उवगारित्ति व गणिबउ व्यत्ति ॥ घ०र०॥
पडिवंधस्स न हेक, नियमा एयस्स गुणहीणो ॥१३॥ षष्ठं गुणानुरागमाह
स्वकीयो जनः स्वजनः,तिशब्दस्त दसूचको,वाशब्दः समुजायइ गुणेसु रागो, सुरुचरित्तस्म नियमओ पवरो।
चये,हस्वत्वं तु प्राकृतशैल्या । शिष्यो विनेयः, 'इति-वा' शब्दा
पूर्ववत् । उपकारी नक्तपानदानादिना पूर्वमुपकृतवान् , 'इतिवा' परिहरइ तओ दासे, गुणगणमालिन्नसंजणए ॥ १०॥
शब्दो प्राग्वत्। (गणिवउ बत्ति)एकगच्छवासी, इतिवा'शब्दो जायते संपद्यते गुणेषु
पूर्ववदेव, एतेषामेकैकेऽपि-प्रायः प्रतिबन्धकारणं भवत्येतस्य "वय समण धम्म संजम, वेयावश्चं च बंभ गुत्तीयो।
पुनर्गुणानुरागिणो नियमाग्निश्चयेन, न नैव, हेतुनिमित्तमेकोऽपि नाणाइतियं तव को-हनिम्गहाई य चरणमेयं ॥१॥
भवत्येतेषाम् । किंविशिष्टः सन्निति !, माह-गुणहीनो निगुणः। पिंडविसोही समिई, नावण पडिमा उ इंदियनिरोदो।
"सीसो सजिलो वा, गणिवत्रो वा न सोम्ग नेश।जे तत्थ पडिलेहण गलीओ, अभिग्गहा चेव करणं तु" ॥२॥
नाणदसण-चरणा ते सोग्ग जात्रो" ॥१॥ [इति कृत्वा ॥ इत्यागमप्ररूपितेषु मूल गुणोत्तरगुणसंहितेषु रागः प्रतिबन्धः
अथ चारित्रिणां तेषां स्वजनादीनां किं विधेयमिति आहशुरुचारित्रस्य निष्कासंयमस्य नियमतोऽवश्यंभावेन प्रवरः
करुणावसेण नवरं, अणुसास तं पि सुद्धमग्गम्मि । प्रधानो,न मिथ्या इति जावः। परिहरति वर्जयति, ततस्तस्माद्गुणानुरागाहोषान् दुष्टव्यापारान्, किंविशिष्टान् ?, गुणगणमानिन्य.
अचंताजोग्गं पुण, अरत्तदुट्ठो नबेहे ॥१४॥ संजनकान् ज्ञानादीनामशुद्धिहेतून भावसाधुरिति ॥१२०॥ करुणा परदुःखनिवारणबुद्धिः। उक्तंच-"परहितचिन्ता मैत्री, ___गुणानुरागस्यैव लिङ्गमाह
परदुःखनिवारिणी तथा करुणा ॥ परसुखतुष्टिर्मुदिता, परदो
षोपेतणमुपेक्षा" ॥१॥ तद्वशेन तासिकतया, नवरं केवलं, गुणनेसं पि पसंसइ, गुरुगुणबुलीइ परगयं एसो।
रागदोषपरिहारणानुशास्ति शिक्कयति, तमपि स्वजनादिकम, दोसझवेण वि निययं, गुणनिवहं निग्गुणं गण॥११॥ अपिशब्दात्तदितरमपि, वेति ?, पाह-शुद्धमार्गे यथावगुणझेशमवि,प्रास्तां महीयांसं गुणमित्यपेरर्थः। प्रशंसति श्लाघते
स्थितमोकाध्वविषये। तद्यथापरगतमन्यसत्कमेष भावसाधुः, उत्तमप्रकृतित्वान्महतोऽपि
"किं नारकतिर्यनर-विवुधगतिविचित्रयोनिभेदेषु ॥ दोषानुत्सृज्य स्वरूपमपि परगतं गुणं पश्यति । कुथितकृष्ण
वत संसरन सततं, निर्विषो पुःखानरयेषु ॥१॥ सारमेयशरीरे सितदन्तपति पुरुषोत्तमवत्। [गणाऽनुरागविषये
येन प्रमादमुद्धत-माश्रित्य महाधिहेतुमस्वलितम् । पुरुषोत्तमचरित्रम् 'पुरिसोत्तम' शब्दे उदाहरिभ्यते ] तथा
संत्यज्य धर्मचित्तं, रतस्त्वमार्येतराचरणे ?॥२॥ दोषलवेनाप्यल्पप्रमादस्खलितेनापि निजकमात्मीयं गुणनिवहं
यन्न प्रयान्ति जीवाः, स्वर्ग यश्च प्रयान्ति विनिपातम् । गुणकलापं निर्गुणमसारं गगणयति कल्पयति-धिमां प्रमादशील
तत्र निमित्तमनार्यः, प्रमाद ति निश्चितमिदं मे ॥ ३॥
किञ्चमिति भावनया प्रकृतो जावयति, कर्णस्थापितविस्मृतशुण्ठीखएपश्चिमदशपूर्वधरथ्रीचञस्वामिवदिति । [श्रीववस्वामि
केवनं रिपुरनादिमानयं, सर्वदैव सहचारितामितः। चरित्रं सुप्रतीतत्वात् नेद प्रतन्यते] ध०र०।
यःप्रमाद शति विश्रुतः परा-मस्य वित्तशमतामकुरिगताम् ॥४॥
यत्करोति विकथाः प्रथावती-यत् खनेषु विषयेषु दृष्यति । गुणानुरागस्यैव लिङ्गान्तरमाह
सुप्तमत्त इव यद्विचेष्टते, यन्न वेत्ति गुणदोषयोर्जिदाम् ॥ ५ ॥ पाल संपत्तगुणं, गुणसंगे पमोयमुबहइ ।
ऋभ्यति स्वहितदेशनेऽपि यत्, यच्च सीदति हितं विदन्नपि । नजमइ जावसारं, गुरुतरगुरणरयाणलाभत्थी ॥ १२॥ लोक पप निखिल पुरान्मन-स्तत्प्रमादकुरिपोर्विजम्भितम् ॥६॥ पालयति रक्षति वर्षयति व जननीय प्रियपुत्रं संप्राप्तं सम्य
इत्यवेत्य परिपोष्य पौरुषं, दुर्जेयोऽपिरिपुरेष जीयताम् । कमक्कयोपशमोपलब्धं गुणं ज्ञानदर्शनचारित्रादिरूपं, तथा गुणे
यत्सुखाय न भवन्त्युपेकिताः,व्याधयश्च रिपवश्च जातुचित्"७॥ गल्यानां सङ्गे मील के. चिरप्रोपितस्निग्धवन्धसंप्रयोग श्व प्र.
इत्यादिविविधवाचोयुक्तिभिरुत्पादितसंवेगं तं शुद्धधर्म प्रमोदमानन्दमुन्याघल्येन वहात प्राणोति । तद्यथा
वर्तयति । प्रज्ञापनीयश्चेदसौ स्यातू. अत्यन्तायोग्यं बाढमप्रज्ञा"असनां सङ्गपडून, यन्मनो मलिनोकृतम् ।
पनीयम, पुनस्तमरक्तद्विष्टो रागद्वेषरहित उपेक्षते अवधीरयतन्मेऽद्य निर्मलीभृतं, साधुसंबन्धवारिणा ॥१॥
ति, “ उपेका निर्गुणेग्विति" वाक्यमनुसृत्येति गाथार्थः ।१२४॥ पूर्वपुण्यतरोरद्य, फयं प्राप्तं मयाऽनघन ।
गुणानुरागस्यैव फत्रमाहसङ्गेनासङ्गचित्तानां साधूनां गुणधारिणाम" ॥२॥ उत्तमगुणाणुराया, कालाईदोसओ अपत्ता वि । नया राणानुगगादेवोद्यच्चनि प्रयतते नायमारं सजाय सुन्दरं या गुणसंपया परत्य वि, न दुबहा होइ भव्वाणं ॥१३॥ थानात ध्यानाध्ययनतपःप्रभृतिकृत्येपिनिगम्यते किमिति. उत्तमा उत्कृपा गुणा ज्ञानादयः,तेष्वनुरागःप्रीतिप्रकर्षः,तस्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org