________________
शुगर्सकम
तथाहि मिध्यात्वतपनारायुर्वजानां मिथ्यादृष्टियोग्यानां त्र योदशानाममन्त्रानुवन्धनमायुरुयोजनांच सास्वादन योग्यानामेकोनविंशतिप्रकृतीनां यतो मिथ्यात्वमनन्तानुबन्धिपूर्वरात पदाचित सम्पष्ट्या पयन्ति तो शुभ अशुभप्रकृतीनां गुणक्रम आ युषां च परप्रकृतौ न संक्रमः, ततो मिथ्यात्वादिप्रकृतीनामिह वर्जनं, तथा अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकास्थिरा सर्व संख्यया जानुभयशः कीर्त्तिशोकारत्य सातावेदनीयानां षट्चत्वारिंशत्प्रकृतीनाम् अशुजानां बध्यमानानामपूर्वक[रादाय गुणसंक्रमो भवति निद्राको
हास्परनिजुगुप्यानो स्वपूर्वकरणे स्वस्यधन्यवच्छे दादारभ्य गुणसंक्रमो वेदितव्यः अपरोऽर्थ:- अपूर्व करणाद यो पूर्वकरणाकरणप्रभृतयोऽयु नमकृतीनां मध्यमानांदलिकमध्ये गुणनया यात्यमाना प्रकृतिषु यत् प्रक्षिप्यते स गुमः तेन कृपण कालेनानुबन्धिमिथ्यात्वं सम्यमिध्यात्वानामप्यपूर्वकरसादाज्य गुणकमः प्रथ र्त्तते । तदेवमुक्तं गुणसंक्रमस्य लक्षणम् । क० प्र० । गुणसंपल- गुणसम्पन्न- - त्रि० । गुणसहिते, उत्त० २० भ० । गुणसंविण गुणपिनद्ध००४ संव०
द्वार ।
(३१) अभिधानराजेन्द्रः ।
- त्रि० । ज्ञानादिगुणमित्याचाय्र्यादौ,
गुणसमिद्ध-गुण समृद्धपञ्चा० २ विव० । गुणसमय गुगासतिगुरु तो ० १
श्रु० ५ अ० ४ ० ।
गुणसमुदाय-गुणसमुदाय पुं० अनेकशाभिश्चामादिगुणस मूहे, पञ्चा०८ विष० । गुणसपफलिय-गुणशतकालय वि० श्रीदास्यनेकगुणोपेते अधि । श्राचा० । गुणसहस्वकलिय-गुणशतसहस्रकलित० दश शीबाङ्गसहस्रे टादशशीलासहस्रयुक्ते, "गुणसय सहस्तकलियं, गुणुत्तरं च सा श्रहिल संताणं ।” “गुणाएं सयं गुणलयं, गुणयाणं सदस्सा, बंदोनंगजया सकारस्स इस्लता । ते य श्र रसीला कि संखियं वा कसे, चारित्तं, " नि०० ६ उ० । गुणमयागर - गुणशताकर पुं० । गुणशतानामनेकेषां गुणनामा करो निधानं गुणशताकरः प्रनूनगुणालये संघेन्य० २ उ० । बृ० । गुणसागर गुणसागर गुणसमुद्र "गुरुणा गुणसागराणं मेहावी " दश० ९ श्र० ३ उ० । गंजपुरनगरवासिरत्नसञ्चितश्रेष्ठपुत्रे, स च नवपरिणता एव वधूविहाय धर्मध्यानं ध्यायन् केवलमवाप, पश्चात्ता अपि असेधिषुः । ध० र० । सागरचन्द्रशिध्ये सिद्धसेन दिवाकरकल्पासमन्दिरस्तोत्रपरि टीकाकार के मुनौ जै० इ० ॥ गुणसागरमुणी-गुणसागरमुनि पुंस्वनामयते मुनौ यो डि पुरोहितपुत्रेण दत्तेन पृष्टः- तत्रैतस्य वैत्यागमने दोषा न वेति । ती० ५४ कल्प० ।
"
गुणसापर-गुणसागर-कुं० । 'गुणसागर शब्दार्थ,
ए
अ० ३ उ० ।
Jain Education International
-
गुणागर गुणसिद्धि - गुणसिद्धि स्त्री० | शब्दस्य यौगिकार्थप्रदर्शने,
दश० १ ० ।
गुणसिलय-गुणशिलक न० राजगृहनगरचैत्ये, अन्त० g वर्ग । "तेकाले समय से रायगि पारे श्रोत रायविहस्य यर दहिया उतरपुर
दिसी जार गुणसिलर णामं चेइए होत्था । " भ० १ ० १ ३० । नि० । विशे० आ० ० । अनु० । उत० । चू गुणसुंदर - गुणसुन्दर - पुं० । सुहस्तिश्यामायन्तराले जाते द
पूर्वस्थिि
गुणमुडियप्य-गुणसुस्थितास्मन त्रिसंग्रहादिषु सु भावसारं स्थित आत्मा येषां ते तथा । सङ्ग्रहो पग्रह कुशलेषु, दश० ६ ० १ ०
1
MARDA
गुण सेटिगुणश्रेणि स्त्री० [उपानस्थिि नाकरणेऽयतारितस्य दलिकस्यान्तर्मुहममाणमुद परिपणाच प्रतिक्षण देखिने कर्म० २ कर्म० | दर्श० पं० सं० । स्थापनाअधुना श्रेणिगुणस्वरूपमाहगुणासेट निक्लेवों, ममये समये अवगुणणार | अकागाइरिसो, सेसे मेमे व निक्लेको ।। २२० ॥ यत् स्थितिखएककं घातयन्ति तन्मध्यात् दक्षिकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयमसंख्येयगुणतया परिक्षिपति । तद्यथाउदयसमये तो सम
-
समये "गुणधार का दुगाहरितो " द्वा यावदन्तर्मुहूर्त्त चरमसमयं तच्चान्तर्मुहूर्त्त पूर्वकरणानिवृत्तिकरणाला मनागपि रिकं वेदितव्यम योजन स्वियम् -- गुणश्रेण्यां निक्षेपः समये समये असंख्येयगुणतथा पूर्वमपूर्वमवापेक्षा उत्तरोत्तरसमये वृयात्मकः । सोऽपि कातिरिक-अपूर्वकरणानिवृतिकरण कालाभ्यामत्र्यधिकः । एष प्रथमसमये गृहीतदलिकनिकेपविधिः । एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्केपविधिया अन्यश्च-गुणवचनसमयदालिक पत्र गृह्यते तत् स्तोकं द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये श्रसंख्येयगुणम्। एवं तावद्वाच्यं यावद् गुणश्रेणिद लिकनिकेपः शेषे शेषे नवतिः उपरि च न वर्द्धते ॥ ३३२ ॥ गुणसेण गुणसेन पुं० येनाग्निशर्माणमुपहसता नवमभवानुसमरादित्यवािदव सेपम् प्राक्तनीये नवमभवे समरादित्यजीवे, आचा० १ श्रु० ३ श्र० २३० ॥ गुगलपनगरस्थसागरदन द्वितीये पं० -न० । राजगृह सत्क चैत्ये, श्रा० क० । गुणसेलक - गुणशैलकगुण से हर - गुणशेखर - पुं० । सागरदत्तश्रेष्टिपुत्रे, पि० । चन्द्रसूरिशिष्ये सोमतिलकदेवेन्द्रसूरिणोर्गुरौ श्रयमाचार्यः विक्रमसंवत् १४२० वर्षे विद्यमान आसीत् । जै० ३० । गुणसोभम्गगण-गुणसौभाग्यगणिनपुं० [नामा
-
सिमि यतः प्राप्ततयारिकाननचनमालापेन वैचारिक काय िसम्पूर्ण तं गुहागर-गुणाकर-पुं० गुणसमुळे स्वनामपाते आचायें मायार्थः विक्रमसंवत ११०
For Private & Personal Use Only
.
श्र
www.jainelibrary.org