________________
(ए३०) गुणरागि अभिधानराजेन्द्रः।
गुणसंकम त्युक्ते वामेन न पश्यतीत्यवसीयते। तथा चाहुरेके-"शत्रोरपि | येन खण्डप्रशस्तिदमयन्तीकथारघुवंशटीका वैराग्यशतकटीकागुणा ग्राह्याः, दोषा वाच्या गुरोरपीति ।" न चैतदेवं धार्मि- सिंहासनद्वात्रिशिकादयो ग्रन्थाः कृताः, अयमाचार्य कोचितमित्याह-निर्गुणानुपेक्वते असंक्लिएचित्ततया तेषामपि संवत् १५६० मित आसीत् । जै००। निन्दा न करोति । यतः स एवमा सोचति -
गुणविसेसासय-गुणविशेषाश्रय-पु. । व्यगुणकर्मसमुदाये, " सन्तोऽप्यसन्तोऽपि परस्य दोषाः,
"व्यक्तिर्गुणविशेषाश्रयो मूर्तिरिति"। अस्यायों वार्तिककारमतेननोक्ताः श्रुता वा गुणमावहन्ति ।
विशिष्यत इति विशेषः,गुणेन्यो विशेषो गुणविशेषः, कम्माभिवैराण वक्तः परिवयन्ति,
धीयते। द्वितीयश्चात्र गुणविशेषशब्द एकशेष कृत्वा निर्दिष्टः तेन श्रोतुश्च तत्वन्ति परां कुबुझिम्" ॥ १ ॥
गुण पदार्थों गृह्यते ।गुणाश्च ते विशेषाश्च गुणविशेषाः, विशेषग्रतथा
हणमाकृतिनिरासाथै,तथा ह्याकृतिः संयोगविशेषस्वभावा, सं. "कामम्मि अणाईप, अणाइदोसेहि वासिए जीवे ।
योगश्च गुणपदार्थान्तर्गतः। ततश्चासति विशेषग्रहणे आकृतेरपि जं पाविथइ गुणो वि हु, तं मन्नह भो महच्चरियं ॥२॥
ग्रहणं स्यात् । न च तस्या व्यक्तावन्तर्भाव ध्यते; पृथकस्वशब्देभूरिगुणो विरल श्चिय, पक्कगुणो विहु जणो न सम्वत्थ ।
न तस्या उपादानात् । आश्रयशब्देन अव्यमभिधीयते। तेषां निहोसाण वि नई, पसंसिमो थोवदोसे वि" ॥३॥
गुणविशेषाणामाश्रयस्तदाश्रयो,द्रव्यमित्यर्थः। सूत्रेतच्छन्दसोपं कृइत्यादिसंसारस्वरूपमालोचयन्नसौ निर्गुणानपि न निन्दति, स्वा निर्देशः कृतः । एवं च विग्रहः कर्त्तव्यः-गुणविशेषाश्च गुणकिं तूपेकते, मध्यस्यभावमास्त इत्यर्थः । तथा गुणानां संग्रहे स-1 विशेषाश्चेति गुणविशेषाः, तदाश्रयश्चेति गुणविशेषाश्रयः, समामुपादाने प्रवर्तते यतत, संप्राप्तमङ्गीकृतं सम्यग्दर्शनविरत्यादिकं हारद्वन्द्वश्वायम्। "लोकाश्रयत्वात लिङ्गस्येति" नपुंसकलिङ्गनिन मशिनयति सातिचारं करोति, पुरन्दरराजवत् । ध०र० ॥ देशातेनायमर्थो नवति-योऽयं गुणविशेषाश्रयः सा व्यक्तिश्वोच्यते, गुणवई-गुणावती-स्त्री० । जम्बूद्वीपे पूर्व विदेहे पुष्कलावतीवि- मूर्तिश्चेति। तत्र यदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रजये पुएमरीकिणीनगरे वज्रसेनचक्रिणो राश्याम,प्रा० म०प्र०।
एव्या-मूछन्त्यस्मिन्नवयवा इति मूर्तिः। यदा तु रूपादिषु तदा श्रा००।
कर्तृमाभर मूर्धान्त कव्ये समवयन्तीति रूपादयो मूर्तिः। व्य
क्तिशब्दस्तु व्ये कर्मसाधनो, रूपादिषु करणसाधनः। जाप्यगुणवंत-गुणवत्-०। पञ्चभिगुणैर्विशिष्टे श्रावके, ध० र० ।
कारमतेन तु यथाश्रुति सूत्रार्यः। गुणविशेषाणामाश्रयो व्यमेव अधुना तृतीयभावश्रावकलकणं गुणवत्स्वरूपं निरूपयिषुः
व्यक्तिमूत्तिश्चेति तस्येष्टम् । यथोक्तम्-“गुणविशेषाणां रूपरमगसंबन्धगाथामाह
Fधस्पशानां गुरुत्व-वत्व-घनत्व-संस्काराणामव्यापिनश्व पजइ वि गुणा बहुरूवा, तहा वि पंचहि गुणेोहँ गुणवंतो।
रिमाणविशेषस्याऽऽश्रयो यथासंनवं तद्रव्यं मूर्तिमूर्षिछतावप्रद मणिवरे भणियो. सरूवमसि निमामोह ॥४॥ यत्वादिति" आकृतिशब्देन प्राण्यऽवयवानां पारायादीनां. नवयद्यपीत्यभ्युपगमे. अभ्युगतमिदमस्माभिर्यदुत-गुणा बदुरूपा बहु- यवानां चाइल्यादीनां संयोगोऽभिधीयते । सम० १ कापम । प्रकारा औदार्यधैर्यगाम्नीर्यप्रियंवदत्वादय,तथापि पञ्चभिर्गुणै
| गुणवुष्ट्रि-गुणवृषि-स्त्रो । कर्मनिरायाम, व्य. १००० । गुणवानिद भावभावकविचारे मुनिवरैर्गीतार्थसरिभिर्भणित उ.
अनुपमानन्दरसदानदक्केनुयष्टिपुष्टिप्राये स्वगतझानादिगुणवतः, म्यरूपं स्वतस्वमेषां गुणानां निशामयाऽऽकर्णयति शिष्यप्रो.
केने, पञ्चा०१८ विव०॥ साहनाय क्रियापदम, प्रमादी शिष्यः प्रोत्साह्य श्रावणीय इति झापनार्थमिति ॥४२॥
गुणवेतएह-गुणवैतृषाय-न । विषयवैराग्ये, यदाहुयोगाचा स्वरूपमेवाऽऽह
र्याः-तत्परं पुरुषख्यातेर्गुणवैतृष्णायम् । ध०४ अधिक। सज्काए करणम्मि य, विणयम्मि य निच्चमेव उज्जुत्तो। गुणव्यय-गुणवत-न० । अणुव्रतानां गुणायोपकाराय व्रतानि । सव्यत्य एनिनिक्सो, वह रुई सुटु जिण वयणे ॥४॥ ध० २० । श्रावकधर्मतरोरुपचयल कणगुणनिबन्धनत्वेनात्मशोभनमध्ययनं स्वेनाऽऽत्मना वाऽध्यायः,स्वध्यायः, स्वाध्यायो
सत्ताविप्रतिपित्सुश्रावकवतेषु,पञ्चा०१ विव० । अपव्रतानां पवा, तस्मिन्नित्यमुद्युक्तः इति योगः (१) तथा करणेऽनुष्ठाने (२)
रिपालनाय भावनानूतानि गुणवतान्यभिधीयते-तानि पुनस्त्रीविनये गुर्वद्यभ्युत्थानादिरूपे नित्यं सदैवोद्युक्तः प्रयत्नवान् भ
णि भवन्ति । तद्यथा-दिकपरिमाण, भोगोपभोगवतम, श्रवतीति प्रत्येकमभिसंबन्धादिति गुणत्रयम् (३)तथा सर्वत्र सर्व
नर्थदमविरमणामिति । २७६ । श्रा० । पञ्चा। भ०। श्राव० । प्रयोजनेचैहिकामुमिकेषु न विद्यतेऽभिनिवेशः कदाग्रहो यस्य भा. चू० । ध० । [एषां त्रयाणां व्याख्या स्वस्वस्थाने] मोऽनजिनिवेशः प्रज्ञापनायो भवतीति चतुर्थी गुणः,तथा वह- [अणुवतस्वरूपम् 'अणुब्वय' शब्दे ४१६ पृष्ठे गतम्] निधारयति निमिन्ना.श्रधानमित्यर्थः । पुष्ट वाढं जिनवचने गुणसंकम-गुणसक्रम-पुं० । सङ्क्रमभेद, पं० सं०५ द्वार । पारगतगदिन अागमे इति । ध००।
इदानी गुणसंक्रमस्य लकणमाहगुणवंतपारतंत-गुणवत्यारतन्त्र्य--न० । विद्यमानसम्यगवान
गुणसंकमोब-तऽमुभप्पगईण पुन्यकरणाइ ॥१७॥ क्रियागुणानामधीनन्ये, डा०२२ अप० ।
अपूर्वकरणादयोऽपूर्वकरणप्रभृतयो अबध्यमानानामहाभप्रगणवरियद-गणवर्जिन-त्रि० । “ जघयां यः" ।।४।२६२।
कृतीनां संबन्धि कर्मदलिकं प्रतिसमयमसंख्यथ गुणतया ब. झते मागध्यां जस्य यः । गुणरहिते, प्रा० ४ पाद।
ज्यमानासु प्रकृतिषु यत् प्राक्षिपन्ति स गुणसंक्रमः । गुणोन गुणविजय-गुणविजय-पुं०। स्वनामख्या जयसोमसूरिझिये, प्रतिसमयमसंख्येयलकणेन गुणकारेण संक्रमो गुणसंक्रमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org