________________
(२७)
अभिधानराजेन्यः ।
गुणद्वाण
1
मीस मीसा समणा, जयाइ केवन्निदुर्गतदुगे ॥ ४८ ॥ मादिमद्विकेमिष्यारसास्वादनलक्षणे प्रथमद्वितीयगुणानकद्वये इत्यर्थः । [ तियनाण डुदंसति ] त्रयाणामज्ञानानां स माहारा त्यहानताज्ञानबिज्ञानरूपं दर्शनं दश द्वयोर्दर्शयोः समाहारो द्विदशै चकुर्दर्शनाऽचक्कुदर्शनरूपमित्येते पञ्चोपयोगा मिध्यादृष्टिसास्वादनया जेवन्ति । त्रिकशब्दस्य प्रस्पेकमभिसंबन्धात् हानत्रिकं मतिज्ञानश्रुतज्ञानावधिज्ञानरूप दर्शविणमिति,नशेषा सर्ववित्यभावाद से पूर्वोका ज्ञानत्रिकदर्शनप्रकरूपाः पशुपयोगा मिले सम्यग्मिवादगुणस्थान के मिश्रा महानसहिता कन्याः तस्योपष्टिपतित्व केवलं कदाचित्सम्पा यतो ज्ञानबाहुल्यं, कदाचिच मिध्यात्वबाहुल्यतोऽज्ञानबाहुयं समकऋतायां तूभयांशसमतेति । श्रस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिक मतापेकया द्रष्टव्यमित्युक्तं प्राकू। [ समया जयाइ सि ] 'य' उपरमे यमनं तं सर्वसा विरतं, तद् विद्यते यस्य स यतः, "अजादिज्यः” ७ । २ । ४६ । इति (म० ) श्रप्रत्ययः । प्रमत्तगुणस्थानकवर्ती साधुः, यत आदिषां गुणस्थानकानां तानि यतादीनि प्रमत्ताऽप्रमत्तापूर्व करणानिवृतिवाद हम सम्परायेोपशान्तमोदी मोद यानि सप्त गुणस्थानकानि तेषु पूर्वोका नकद नत्रिकायाः पयोगाः [ समण सि] मन:पर्ययज्ञानसहिताः सप्तभवन्तीनिशेषामियात्वघातिन द्विकं केवलज्ञान केवल दर्शन व कणोपयोगद्वयरूपमन्तद्विके सयो. गिके बल्ययोगिकेवराचरमगुणस्थानकटुवे भवति न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवज्ञान केवलदर्श नोत्पते: “नटुम्मि गमस्थिर नाणे " इतिवचनात् । तदेवमभिदिता गुणस्थानकेषूपयोगाः ॥ ४० ॥
साम्प्रतं यदिद प्रकरणे सूत्राऽभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरतो नाचिताद
सारणभावे नाणं विगाहारए उरसमितं ।
गिंदसु सासायो, नेहाहिगयं सुयमयं पि ॥ ४६ ॥ सास्वादनाचे सास्वादनसम्यग्वे सति ज्ञानं भवति माज्ञानमिति भ्रमतमपि सिद्धान्तसंमतमपि तथाहि "बे दिया किना । गोयमा ! न
P
जे नाणं ते नियमा दुना श्रामिणो हियमाणी सुचना जे अन्नाणी ते विनियमा दुअछी । तं जड़ा-मश्श्रन्नाणी, सुयअन्नाणी" इत्यादिसूत्रे प्रियादीनां नित्यमनिदितम् तथास्वादनाचे
कयैव न शेषसम्यक्कापेकया, असंभवात् । उक्तं च प्रज्ञापनाटीकायाम् - " वेदियस्त दो नाला कहं लम्भंति । भाइ-सासायणं परुच्च तस्सापज्जत्तयस्स दो नाणा लब्भंति " । ततः सासादनभावेऽपि ज्ञानं सूत्रसंमतमेव । तच्चेत्थं सूत्रसंमतमपि नेह प्रकरणे विज्ञानमेव कर्मप्रन्धाभिप्रायारणात्। तदभिप्रायम्-सास्वादनस्य मिथ्यात्वानिमुखा तत्सम्य क्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरुपतेति तथा सूत्रे किये आहारके चारम्यमा तेन प्रार
मान सौदारिकस्यापि मिश्रीभवनादीद्वारिक मिश्रमुक्तमिति । तथा बाद प्रज्ञापनाटीकाकारः- “यदा पुनरौदारिकशरीर चैकियो मनुष्यः, पञ्चेन्द्रियतिर्यग्योनिको वापस
Jain Education International
गुणहाण बावयुकायिक वा बेकिये करोति नदीदारिकरयोग वर्तमान प्रदेशादवि वैरिपोम्यान लामादाय या पिशरीरपर्याप्त्या पर्याप्त न गच्छताम श्रता, व्यपदेशश्च मौदारिकस्य, प्रधानत्वात् । एवमाहारकेणापि स हमिश्रताव्याहारयति चैतेनैवेति तस्यैव व्यपदेशः " इति । परित्यागकाले बैंकियस्याहारकस्य च यथाक्रमं वैक्रियमिश्रमाहारकमिश्र चातकं च श्री प्रज्ञापनाटीकायाम-' आहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति, तदाहारकस्य प्रधानत्वादौदारिकप्रदेशं प्रति व्यापाराजावान्न परित्यजति यावत्स
वाहारकं तायददारिकेण मिश्रति आहारकाम शरीरका योग" इति तचैव-वैविदारकारम्भका श्रोतारिकम सूत्रेऽनिहितमपि नेह प्रकरणेऽचितं कार्मग्रन्धकेर्गुणविशेष प्रत्ययसमुत्थविशेष कारणतया प्रारम्भका परित्याग वैकियस्याहारकस्य च प्राधान्यविवणेन क्रिया कमिवाभिधानात् तद्ायस्य बेहानुसरणात्। तथा केन्द्र [स] धनोऽयं निर्देशः सास्यादन नावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि नित्यमुते, किन्तु विशेषतः प्रतिदि ते किं गाणी मनोनय मामाणी" इति सातिषेधः सूत्रे मतो
केनचित्कारणेन कार्यन्धकैर्नाभ्युपगम्यते सहा प्रक रोनाधिकयते तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति [नेहाहिमप] वेतन परिणामेन प्रतिबन्ध तथैव संबन्धितमिति ॥ ४६ ॥
अधुना या अभिधिसुराह सुसा सेलिगं, गिउसु का अमोगि अलेसा बंस मिच्छ अविर, कसाय भोग चिट ट्रेक || ए०|| षट्सु मिथ्यादृष्टिसास्वादनमिश्रा ऽविरतदेशविरतप्रमत्तलकपणेषु गुणस्थानकेषु स कृष्णनीला
लेश्या भवन्ति (तिगं इगि) एकस्मियम सगुणस्थानके तेज तेजःपश्यनि मित्यर्था | स्वपूर्ण करणानिवृत्तिवादग्मसम्परायोपशान्तमोह की णमोहयोगिषु गुणस्थानकेषु शु कलेश्या नवति, न शेषाः पञ्च । प्रयोगिनोऽयोगिकेवलिनोलेइयाः श्रपगतलेश्याः। इह लेश्यानां प्रत्येकमसंख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि ततो मन्दाध्यवसायस्थानापेक्षा श्वादीनामपि मिथ्यावादी कृष्णामपि प्रतापि संभव न विरुध्यत इति गुणस्थानकेषु लेश्याः कर्म० ४ कर्म गुणस्थानब दय सत्तास्थानानां स्वामित्वं 'कम्म' शब्देऽस्मिन्नेव भागे ३१२ पृष्ठे वक्तम् । पयोदय सत्तास्थानानां संबेधोऽपि अस्मिव जागे कम्म' शब्दे ३०६ पृष्ठे दर्शितः ) [१४] श्रीहीरविजयसूरिं प्रति विमन हर्षगणिकृत प्रश्नः। यथापञ्चविशतिभाषितानाम "रिसेि
1
६
मां साधून समस्थानस्थिम मिनारे
कालस्थाविधगुणस्थानकवर्त्तित्वमिति प्रश्ने स रम्-" उभयमपि भवतु अभ्यवसायानां वैवि काकरानुपपत्तिभावाश्च ॥ ३ ॥ ही० १ प्रका० । गुणास्पदे, पञ्चा०८ विव० ।
For Private & Personal Use Only
www.jainelibrary.org