________________
(९२६) गुणट्ठाण अन्निधानराजेन्डः।
गुणहाण गंणास्थाने देशविरतगुणस्थानं, सूक्षासम्परायसंयममार्गणा-| विरतसम्यग्दृष्टौ चेत्येवं गुणस्थानकत्रये संक्षिपञ्चन्छियोऽपि स्थाने सूक्मसम्परायगुणस्थानम् । तथा-योगे मनोवाकायल- लज्यते, तस्य च यथोक्ताऽऽहारकद्विकेन्नाहारककाययोगाऽऽहाक्वणे अयोगिकेवलिवर्जितानि शेषाणि त्रयोदश गुणस्थानानि रकमिश्रकाययोगलकणेनोना रहितास्त्रयोदश योगाः संभवन्ति । भवन्ति, सर्वेप्वप्येतेषु यथायोग योगत्रयस्यापि सम्भवात्। तथा.
यत्पुनराहारकद्विकंतचतुर्दशपूर्विण एव । यदभ्यधायि-"आहाआहारकेषु श्राद्यानि त्रयोदश गुणस्थानानि जवन्ति, सर्वे- रदुर्ग जायश् चउदसपुन्विम्सेति"। न च मिथ्यारष्टिसास्वादनाज्वप्येतेषु प्रोजोलोजप्रक्पाहाराणामन्यतमस्याहारस्य यथायोगं
यतानां चतुर्दशपूर्वाधिगमसंभव इति । तथा पूर्वपञ्चके पूर्वसम्भवात् । तथा (सुक्काए त्ति) शुक्लोश्यायां प्रथमानि
करणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहकोणमोहलकणे त्रयोदश गुणस्थानानि जवन्ति, न त्वयोगिकेवलिगुणस्थानं, त
नव योगा भवन्ति । तद्यथा-चतुर्बिधो मनोयोगः, चतुर्विधो स्य श्याऽतीतत्वादिति:॥
वाग्योगः, औदारिककाययोग इति, न शेषाः,अत्यन्तविशुद्धता
पा तेषां वैक्रियाहारकद्विकारम्नासंभवात,तत्र स्थितानां च स्व. अस्सन्निसु पढममुगं, पढमतिनसासु उच्च दुमु सत्त।
भावत एव श्रेण्यारोदानावात् । मौदारिकमिश्रमपप्तिावस्थायां पढमंतिम दुग अजया, अणहारे मग्गणामु गुणा ॥२॥ कामणे स्वपान्तरालगती। यहोने अपि केंवनिसमुद्घातावस्थायां असंविषु संझिव्यतिरिक्तेषु प्रथमं मिथ्याइटिसास्वादनमकणं ततस्ते अप्यत्र गुणस्थानकपञ्चके न संभवत इति। तथा-त एप गुणस्थानकवयं भवति, तत्र मिथ्यात्वमविशेषेण सर्वत्र द्र. पूर्वोक्ता नव योगाः सवैक्रियाः सन्तो दश योगा मिधे सम्यगमिध्यम, सास्वादनं तु लब्धिपर्याप्तकानां करणापर्याप्तावस्था
ध्यादृष्टिगुणस्थानके भवन्ति । तथाहि-चतुर्विधमनोयोगचतुर्षियामिति । प्रथमासु तिसृषु लेश्यासु मिथ्यात्वादीनि प्रमत्ता.
धवाग्योगौदारिकवैक्रियलक्षणा दश योगा मित्रे भवन्ति, न तानि षट् गुणस्थानानि जवन्ति । 'चः' समुच्चये, कृष्णनीन
शेषाः। तयथा-आहारकद्धिकस्यासंभवः पूर्वाधिगमासंबादेव, कापोतलेश्यानां हि प्रत्येकमसंख्येयलोकाऽऽकाशप्रदेशप्रमाणा
कार्मणशरीरं वपान्तरालगतौ संभवति, अस्य च मरणासंभवेम्यव्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदभ्यवसायस्था
भापान्तरालगत्यसलवस्ततस्तस्याप्यऽसंनवः । अत पचौदारिनेषु तथाविधसम्यक्त्वदेशविरतिसविरतीनामपि सद्भावोन
कबक्रियमिधे अपि न संभवतः, तयोरपर्याप्तावस्थाभावित्वात् । विरुभ्यते । नक्तं च-"सम्यक्त्वदेशविरतिसर्वविरतीनां प्रति
ननु मा गद्देवनारकसंबन्धिवैक्रियमिश्र, यत्पुनर्मनुष्यतिरबांसप्रत्तिकाले शुभश्यात्रयमेव भवति, उत्तरकालं तु सर्वा अपि
म्यग्मिथ्यादृशां वैक्रियलब्धिमतां वैक्रियकरणसंन्नधेन तदारम्नमेश्याः परावतेन्तेऽपीति" । श्रीमदाराध्यपादा अप्याहु:-"संम
काले वैक्रियमिश्रं भवति,तत्कस्मानान्युपगम्यते ?। उच्यते-तेषां ससुयं सव्वा-सु लहर सुद्धासु तीसु य चरितं । पुज्वपमिवन्न
बैक्रियकरणासंभवादन्यतो वा यतः कुतश्चित्कारणात्पूर्वाचार्यभो पुण, अन्नयरीएन लेप्साए" ॥१॥ श्रीभगवत्यामप्युक्तम्-"सा
र्नान्युपगम्यते,तन्न सम्यगवगच्चमः,तथाविधसंप्रदायाजावात्, माश्यसंजए णं भंते! करलेसासु हुज्जा? गोयमा! सुबेसासु पतच प्रागेवोक्तमिति । तथा त एव पूर्वोक्ता नव योगाः सवैहोजा,एवं छेभोवद्यावणियसंजए बीत्याद।"॥ तथा द्वयोस्तेजोले
क्रियतिका क्रियवैक्रियमिश्रसहिताः सन्त एकादश देशे देशश्यापनलेश्ययोः सप्त गुणस्थानानि भवन्ति, तत्र षट् पूर्वोक्तान्ये
विरते नवन्ति, अम्बडस्येव वैक्रियझन्धिमतो देशविरतस्य बै. प,सप्तमं स्वप्रमत्तगुणस्थानकम, अप्रमत्तसंयताभ्यवसायस्थाना
क्रियारम्भसंभवादिति ॥ ४६॥ पेक्षया मिथ्यारयादीनां प्रमत्तान्तानां तेजोमेश्यापनलेश्या- साहारदुग पमत्ते, ते विउ वाहार मीस विण इयरे । तारतम्येन जघन्याऽत्यन्ताविशुद्धिके कष्टव्ये । तथा-अनाहार- कम्मुरलगताइम-मणवयणसजोगिन अजोगी ॥४७॥ के पञ्चगुणस्थानानि भवन्ति। कानीति?, पाह-प्रथमान्तिमद्वि- पूर्वोक्का पवैकादश योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगौकायतानीति । द्विकशब्दस्य प्रत्येकं योगात् प्रथमद्विकं मिथ्या- दारिकक्रियाद्विकलकणाः साहारकटिका पाहारकाहारकमिरष्टिसास्वादनलकणम, अन्तिमधिकं सयोगिकेवल्ययोगिकेव- श्रसदिताः सन्तस्त्रयोदश योगाः प्रमत्ते भवन्ति, औदारिकामलिलक्षणम् । अयत इति, अविरतसम्यग्दृष्टिश्चेति । तत्र सफार्मणकाययोगाभावस्तु पूर्वोक्तयुक्तरेबाबसेय ति । त पक्ष मिथ्यात्वसास्वादनाविरतसम्यग्दृष्टिलक्षणं गुणस्थानकत्रयमना
पूर्वोक्तात्रयोदश योगा वैक्रियमिश्राहारकमिश्रं विना एकादश हारके विग्रहगती प्राप्यते, सयोगिकेवलिगुणस्थानकं स्वनाहा
योगा अप्रमत्ते । यत्तु वैक्रियमिश्रमाहारकामधं च, तब मभव. रके समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु द्रष्टव्यम् । ति, तक्रियस्याहारकस्य च प्रारम्भकाले प्रवति, तदानी यदबादि-"चतुर्थतृतीयपञ्चमेष्वनाहारक शति"। अयोगिकंव- च लन्युपजीवनादिनौत्सुक्यभावतः प्रमादभावः संभवतीति । ल्यवस्थायां तु योगरहितत्वेनौदारकादिशरीरपोषकपुल- तथौदारिकमिश्रमपर्याप्तावस्थायां, कार्मणं स्वपान्तरालगती, प्रदणाभावादनाहारकत्वम, "औदारिफवैक्रियाहारकशरीरपो- या-उने अपि केवलिसमुद्घानावस्थायां, ततस्ते मप्यत्र पकपुमलोपादानमाहारः" इति प्रवचनोपनिषद्वदिनः । एवं मा- गुणस्थानकेन संभवत इति । तथा-फार्मणमौदारिकाद्वकमौदागंणास्थानेषु गत्यादिषु (गुण ति) गुणस्थानकानि अभिहि- रिकौदारिकमिश्रलकणमन्त्यादिममनसी सत्या ऽसत्यामृषरूपी तानि ॥२३॥
मनोयोगी,अन्त्यादिमवचने सत्याऽसत्यामृषरूपाचाग्योगो चेति (१२) गुणस्थानकेषु मार्गणास्थानानि । सम्पति गुणस्थान
सप्त योगाः सयोगिफेवलिनो भवन्ति,कार्मणादारिकमिश्रे तु सकेम्वेव योगान् व्याख्यानयनाह
मुद्धातावस्थायामिति। न नैव पञ्चदशयोगमध्यादेकेनापि योगेन
युक्तोऽयोगी अयोगिकेवली भवति, योगाभावनिबन्धनत्वादयोमिच्छदुग अजः जोगा-हारदुगुणा अपुन्यपणगे न। गित्वावस्थाया शर्त । नक्ता गुणस्थानकेषु योगाः॥ ४७॥ पणवइनरनं मनिन-न मीसि सविउन्न दुग देसे ॥४६॥ [१३] मधुनतेम्वेवोपयोगानभिधातुकाम पाहमिथ्यार रितिकं मिथ्याष्टिसास्वादनलकणम, तत्र भयते, अ. तिअनाण दुदंसाइम, दुगे अज देसि नाणदंसतिगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org