________________
(२५)
गुणडापा
निधानराजेन्द्रः ।
स
नरेनरगती, संहिनि विशिष्टमनोविज्ञाननाजि प सेका सयपि चतुर्दशापि गुणस्थानकान धन्ति एतेषु मिथ्यावादी नामयो गिवेव यवसानानां सर्व जावानामपि संभवात् ( इग ति ) एकेन्द्रियेषु सामान्यतः, (निगल सि ) विकलेन्द्रियेषु भुवि पृथ्वी काये, उदके अष्काये, वने वनस्पतिकाये ( दुदु त्ति ) द्वे द्वे आये मिध्यात्व सास्वादनलकणे भवतः । तत्र मिविशेषेण सर्वेषु सास्वादनं तु तेजोवा बाहरै केन्द्रियद्विषतुरन्यधन्यवनस्पतिषु लप
के. करवतके न सर्वेध्विति तथा एकम ध्यात्वलवणं गुणस्थानकं भवति-केषु इति ?, आह-गत्या गमने
,
नतु नायकमा गतित्रतास्तेषु सास्वादभा पगतस्य तेषु मध्ये उत्पादाभावात् अभव्येषु चेति ॥ १६ ॥ यतिका नवदम सोने पर अजय दु ति प्रभाण तिगे। वारस अचक्चक्स पढना अखाड़ चरम चक्र ||२०|| देवेण कपायाणां समाहारकिपायं को धनान मायालणं, रिकिपाये [पदमिति ] प्रथमानीति प मरुकमणिन्यायेन संयंत्र योग्य तो वेदे खीपुंनपुंसकल नेकपायये च प्रथमनिमियाचादीनि निवृत्तिवादरपतानि न गुणानिति न शेष अि बादरगुणस्थान एव वेदत्रिकस्य कषायत्रिकस्य चोपशान्तत्वेन कीणत्वेन वा शेषेषु गुणस्यानेषु तदसंजवात् । लोभे लोभकपाये दशगुन पूर्वोक्तानि दशमं तु सूक्ष्मपराय पाकिस्य वेद्यमानत्वात् । चत्वारि प्रथमानि अनर्थ कोरि मेमियात्यादरम्यान गुणस्थानानि चन्तीति । [ ति प्रति]ि अज्ञानाधिके मत्यज्ञानश्रुताश्चानविभङ्गज्ञानलक्षणे, प्रथमे द्वे गुणस्थानके मिथ्यादृष्टिसास्वादनरूपे जवतः, न मिश्रमपि । यतो यद्यपि मिश्रगुणस्था न यथास्थितवस्तुनाति तथापि न तान्यज्ञानान्येव सम्यान ज्यामिएन मिगुणस्थानकम यते च मिथ्यात्वाधिकस्य मिश्रान व्यपत्वाऽचिकस्य पुनः सम्यग् हानवाज्यमिति" ज्ञानले शमायतो न मित्रगुणस्थानकमज्ञानत्रिके सभ्यते इत्येके प्रतिपादयन्ति तमतमधिकृत्यास्माभिरपि 'हे' युक्तम अन्ये पुनराडु: प्रज्ञानत्रिके प्राणिगुणानानि तथा मिया सास्वादनं सम्यग्दृष्टिश्च । यद्यपि "मिस्सम्म वामिस्सा " इति वचनात् ज्ञानव्यामिश्राण्यज्ञानानि प्राप्यन्ते, न शुरूाज्ञानानि, तथापि तान्यज्ञानान्येव, शुरू सम्यक्त्वमूलत्वेनात्र ज्ञानस्य प्रसि अन्यथादित्वस्यापि
""
1
तदा सास्वादनस्याऽपि ज्ञानाभ्युपगमः स्यात्, न चैतदस्ति, तस्याझानित्वेनान्तरमेवेह प्रतिपादितत्वात् तस्मादशानत्रिके प्रथमं गुणस्थानकत्रयमवाप्यते इति” । तन्मतमाश्रित्याऽस्माभिरपि कम इत्युकंतु केवलन वा विदन्तीति। द्वारा प्रथमानि गुणधानानि
जयन्ति यतो मियादतिम हफ्तेषु गुणस्यानेष्यकुदर्शनचक्षुर्दर्शन संभवात् । यथाख्याते चारित्रे चरमाएयन्तिमानि चत्वारि उपशान्तमोहक्कीणमोढसयोगिकेवल्ययोगिकेणनिवारि गुस्थानानि भवति पुकपापाप्रावादिति ॥ २० ॥
२३२
Jain Education International
गुणद्वाय दुखि परिहारे । ओहिदुगे ||२१||
मनाशि मगजवाई, सामइयछेय व केवलगि दो चरमा - जयाइ नत्र मइ मनोज्ञाने मनपा [सगति] स्थानकानि नवन्त कानीति ?, श्राह यताऽऽद नि, तत्र 'यमूं' उपरमे, यमनं यतं, स म्यक्सावद्याऽपरममित्यर्थः यतं विद्यते यस्य स यतः प्रमत्तयतिः यत श्रादौ येषां तानि यताऽऽदीनि प्रमत्ताऽप्रमतापूर्वक रणानिवृतिवाद संपोपशान्तमोहकीणमोहवणानीति सामायिके वेदोपस्थापनेच बारियतानि गुण स्थानानि प्रमन्ताऽयमनिनिवाद त्यर्थः । द्वे गुणस्थानके माध्यम परिहारविचारित्रेत्यर्थः राण त्यारित्रे वर्त्तमानस्य
1
1
केवलज्ञान केवलदर्शनरूपे द्वे गुणस्थाने भवतः, के इति ?, श्राह - चरमेऽन्तिमे सयोगिकेवलिगुणस्थानकाऽयोगिकेवलिगुणस्थानके इति ( अजयाइ नव मसु श्रधिदुगे ति ) श्रयतो विरतः स श्रादौ येषां तान्ययतादीन्यविरतसम्यग्दृष्टादीनि णमो पर्यवसान नत्र गुणस्थानकानि अन्तिमम तिने अधिक अवधि क्षणे न शेषाणि नयादिव ध्यासस्यानमिवायोगा यत्तु अवधिदर्शनं तत्कुतश्चिदनिप्रायाद्विशिष्टश्रुतविदो मिथ्याहयादीनां नेच्छन्ति, तन्मतमाश्रित्यास्माभिरपि तत्तेषां न भणितअथ च सूत्रे मियाद । नामप्यधिदर्शनप्रतिपा यदाह मुरासुरनर किधरविद्याचरपरमाद मुकुटको | विटङ्कनिघृष्टचरणारविन्दयुगलः श्रीमुधर्मस्वामी पचमासणगारोचते कि
नाणी? । गोयमा ! नाणी वि। श्रन्नाणी विज नाणी ते अत्थेगश्या तिनाणी, अत्थेगइया बननाणी, जे तिनाणी ते आभिणिवोहियनाणी सुचना हिवासी जे नाणी ते निणियो सुयनाणी ओहिना | मणपजवनाणी, जे गाणी ते नियमा म नाणी सुयअन्नाणी विभंगनाणं । इति ।" अत्र हि ये अज्ञानिनस्ते मिथ्यः पवेति मिथ्यावारीनामप्ययचिदर्शनासूत्रे प्रतिपादितं पानी यदा सास्वादननावे माव वा वर्तते तत्राऽपि तदानीमवधिदर्शनं प्राप्यत इति । यत्पुनः स योग्ययोगिकेच लिगाथानकद्वि तत्र मतिज्ञानादि न संभवदेव केवलहानस्य प्रादुर्भावात "नम्मि उ छाउमत्थिर नावे " इति वचनप्रामाण्यादिति ॥ २१ ॥ प्रेम उपसमि च यगि, खड़गे उकार मिच्छ तिथि देखे । सुमे व सगा तेरस जोगे प्रहार सुकाए ।। २२ । काकाकिगोलकन्यापदिहानादीनि इति पत्र ततोऽदान्तमोहान्तानि गुणस्थानामिक सभ्यत्वेति मन्नार के ज्ञा योपशमिकापरपर्याये गुणस्थानकानि भवन्ति । कायिकसम्यकराग्ययोगकेवल पानान्येकादश गुणस्थानका निमियात्यत्रिके मिथ्या दिसाचादमिलणे देशे देशविते, सूक्ष्मे सूक्ष्मसम्पराये चः समुचये स्वस्था मं निजस्थानम इदमुकं सवति मिध्यामि पादानस्थानं खानमार्गणास्थाने साद गु पस्चानं निश्रगार्मणास्थाने मिश्र गुणस्थानं, देशसंयममा
"
For Private & Personal Use Only
www.jainelibrary.org