________________
( २२४ ) निधानराजेन्खः ।
गुणद्वाय
मोद
योनि पक्षिणेषु तप मिष्यारयादीनां विकी गत कामिकान्द्रियाणि पारचत्वमित्येते त्रयो भावाः प्रतीता पत्र । सयोगिकेवरूपयोगिकेवलिनः पुनरौदयिक मनुजगतिः, क्षायिकं केवलज्ञानादिपरिणामिकं जीवत्यमित्ययरूपाय इति आह किमम त्रिभृतयो भावा गुणस्थान केषु विश्यमाना सर्वजीवाधार था चिन्त्यरते हैं, चाहोस्विदेकजीवाधारइति बाहजति एकजीवाचारयेत्नानामो मन्तब्यो, मानाजाबापेक्या तु संभविनः सर्वेऽपि भावा भवन्तीति ॥ अ धुनैतेषु गुणस्थानकेषु प्रत्येकं यस्य जावस्य संबन्धिनो यावन्त उत्तरभेदा यस्मिन् गुणस्थानके प्राप्यन्ते इत्येतन्सोपये। गित्वादस्माभिरभिधीयते । तद्यथा कायोपशमिकभावनेदा मिथ्यादृष्टिसास्वादनयोरन्तरायकर्म कोपराम जदानादिलब्धिपञ्चकाज्ञानप्रयचतुदर्शनाऽचक्षुर्दर्शनलक्षणा दश भवन्ति, सम्यग्मिध्याददानादिलम्बिपञ्चकज्ञानप्रयदर्शनप्रयमिश्रकप सम्यक्त्यल दानेदा त अविरतसम्पन्
यवत एव द्वादश, विरतौ च द्वादशसु मध्ये देशविर यो प्रमाप्रसोध देतेषु पूर्वप्रदार्थतेषु द्वादशस्त्रेव सर्वविरतिमनः पर्यायज्ञानप्रक्षेपेचदेश पूर्वकरणानिवृत्तिबाइरदमसम्परायेषु चतुर्दशयः स्वम्यक्त्वापसारणे प्रत्येकं त्रयोदश, उपशान्तमोहकी मोहयोवयोदशभ्यश्ारिषापसारणे ३. कायदर्शन जायज प्राप्यन्ते ॥ चुनौविकनावदा जायन्ते मिथ्यादृष्टावङ्गानालिवाय एकविंशतिरधि मेदा भवन्ति, सास्वादने एकविंशतियोगि
:
देशविते च देवनारगनाये बरा प्रमते च तिर्यगात्यसंयमाऽभावे पञ्चदश, अप्रमत्ते च पञ्चदराज्य आले यात्रिकामा द्वारा अपूर्वकरणे निवृत्तिवाद
द्वादशभ्यस्तेजा दशमसम्पशेवसंज्वलन लोभमनुजगतियुक्त वेश्याऽसिद्धत्वल कणाश्चत्वार श्रीविका भाव उपशात मोदयोगिकेवल चतु
कमा या
बलाय भयोवनिस्तु मनु स्वसिद्धस्यपदकभावनं प्राप्यते श्रमिकमा मेदारितादाम्यामां यामिकसम्प कामरूप औपरामिमेदः प्राप्यते श्रपशमिकारि राज्यपशान्तं यावत् प्राप्यते चमेरापिकसम्पत्यरूपवरवादार स्वाप्यते क्षीणमोठे कायिकं सम्यक्त्वं चारित्रं च प्राप्यते, स योगिवव्ययोगिकेवविनोस्तु नवाऽपि कायिकभाचाः प्राप्यन्ते । परिणाममा सास्वादनादार पणनीयादी भवतः योगिवल्य योगिकेवलिनोस्तु जात्वमेवेति भव्यत्वस्य च प्रत्यासन्नविस्थापनामा प्रायवादिना बेलचिकारले शास्त्रान्तरेषु मोकमिति नास्मानियो । यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां संभवतामेदानामेकर मीलने सति तावद्भेदनिष्पन्नः पशुः मानिकमाजेदस्ननि गुणस्थानके भवति । यथामिथ्यादृष्टावौदायिक भावभेदा एकविंशतिः, कायोपशमिकभा यजेदा दश, परिणामिक भावभेदास्त्रयः, सर्वे भेदाश्चतु
Jain Education International
गुग्रहाण त्रिशत् । एवं सास्वादनादिष्यपि संप्रविजायभेदमीने सायद निष्पन्नः पशुः साधिपतिभासभेदाः।
एतदर्थसंग्राहिण्यश्चैता गाथा यथा
66 पण अंतराय अन्ना-ण तिनि श्रचषखुचषखु दस पए । मिच्छे ससाणे य, वंति मसिए अंतराय पण ॥ १ ॥ नात्तिगदंसणतिगं, मौसग सम्मं च बारस इति । एवं च श्रविरयम्मिवि, नवरि तर्हि दंसणं सुद्धं ॥ २ ॥ देसे य देसविरई, तेरसमा तह पमस अपमत्ते । मणपज्जवपक्खेवा, चउदस श्रप्पुव्यकरणं च ॥ ३ ॥ वेगसम्मेण विणा तेरस जा सुदुमसंपराओोति । ते यि बसमखीणे, चरितविरहेण वारस च ॥ ४ ॥ बाओवसमिगनात्रा ण किसणं गुणपर पमुख कया । उदयभावे हरिह, ते वेय पहुश्च सेमि ॥ ५ ॥ उगायी समिद्धि छाप हुति बीसं च । मिच्छेण विणा मीले, श्गुणीलमनाविरहेण ॥ ६ ॥ एमेव अविरयम्मी, सुरनारयगर बियोगश्रो देसे । सत्तरस हुति ते थिय, तिरिगर अस्संजमाभावा ॥ ७ ॥ पर पम्मी, अपमते सतिगरि । से श्चिय बारस सुक्के-गलेसभ दस भपुव्वम्मि ॥ ८॥ अब हमे संजोग । अंतिम लेस असिक सजावओो जाए बचभावा ॥ ३ ॥ संजललोविरा, उपसंतीण केलीण ति
साभाया जाय जोगिनो भावदुगमेव ॥ १० ॥ अविरयसम्मा उवसं तु जाव चवसमगखाइगा सम्म । अनियट्टीश्रो उवसं तु जाव उवसामियं चरणं ॥ ११ ॥ खीणम्मि सम्मं चरणं च दुगं पि जाण समकालं । नव नव खाद्गभावा, जाण सजोगे अजोगे य ॥ १२ ॥ जीवसमतम्य मिष्ठमि । ड साणाई खीणंते, दोन्नि श्रव्यत्तवजाऊ ॥ १३ ॥ सजोगिम्म अजोगिम्मिय, जीवतं वेव मिच्छमाईणं । समभावमी सणाच भावं मुण सन्निवायं तु ॥ १४ ॥ " व्याख्यातप्राया एवैताः, नवरमेकादश्यां गाथायां (उचसमगखागास अनेनोपशमिक कायिक सम्ययरूपमपम कायिकभावदद्वयं युगपज्ञाचवाचे निरूपित सादायोपान्तमो यावत्कस्यचिदोपशमिक सम्यकत्य पशमिकभावभेदः प्राप्यते, कस्यचित्पुनः कायिकसम्यक्त्वरूपः कायिकनावभेदश्चेति ॥ ७० ॥ कर्म० ४ कर्म० ।
(११) मार्गेणास्थानकेषु गुणस्थानकाने अवधा प्रतिज्ञातमेव निर्वादयशाहपतिरिपत्र सुरनर, नरसनिपदिभव्यवसि विगलन्दगवणे, वुवु एवं गव ॥ १५ ॥ पञ्च गुणस्यानकानि मिध्यादृरिसास्वादन मिश्रावितसम्य देशविणानि (तिरिति तिर्यग्यौ चतु शब्दस्य प्रत्येकं योगात्सुरे सुरगतौ चत्वारि रगतमगुणस्थानका नि, नरके नरकगतौ चत्वारि प्रथमगुणस्थानानि भवन्ति न देशविरतादीनि तेषु अवस्वभावतो देशतोऽपि विरतेरभावादिति
For Private & Personal Use Only
www.jainelibrary.org