________________
(023) अभिधानराजेन्धः |
गुणहाण
बंध स्मोपगमुपरिमापगाजोगी ॥ ए८ ॥ मिथ्यादृष्टिप्रभृत्योऽयमान्ताः सप्ता वा कर्माणि ि
मिश्रापूर्वकरणानवृत्तिवादराः समैव बध्नन्ति तेषामायुबन्धानावात् तत्र मिश्रस्य तथास्वासाव्यात्, इतरयोः पुनरतिविशुकत्वात्, आयुबन्धस्य च घोलनापरिणाममिबन्धनत्वात् । (सुहुमुति सूक्ष्मसंपरा महाजनपद कर्माणि बात मोनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् तस्य च तदजावातू, श्रायुबन्धाभावस्त्वतिविशुत्वादवसेयः । ( पगमुवरिमि चि) एकं सवेदन करना प इर्त्तिन उपशान्तमोहक्षीणमोहसयोगिकेवझिनो बध्नन्ति, न शेकर्माणि तन्तुत्वानावा अन्य सर्वकर्मधर दितोऽयोगी चरमगुणस्थानकात सर्ववन्यदेत्यभावादिति उक्ता गुणस्थानकेषु बन्धस्थानयोजना ॥ ५६ ॥
भावाघोदीर्यते, शेकाले तु सायरा इति
साम्प्रतं गुणस्थानोदयसत्तास्थानयोजनां निरूपयन्नाहसंदर, अविमोह लिए सच खीम्म । चरम से पति मद ॥ ६० ॥ उ संते ।। सूक्ष्मसम्परायगुणस्थानकमनिव्याप्य सत्तायामुदये चाटावपि कर्मकृतो भवन्ति यमर्थमिवागुणस्थानकमारभ्य सूक्ष्मलम्परा यावत्सायायेव कर्माणि प्राप्यते मोहं बिना मोदनार्थ वर्जयित्वा प्रकृती ये क्षीणमोगुणस्थानके सामुद. मोहनीयस्य दी खात्। (चउचरिमपुगे ति) चरमद्विके सयोग्य योगिकेवलिगु णस्थानद्वये सत्तायामुदये च चतस्रो घातिकर्मप्रकृतयो नवन्ति, पातिकर्मपथ्य क्षणात [अरु संत संत [[] तुराभ्यस्य व्यवहितसंबन्ध मोहगुणस्थानके पु मरावपि कर्मप्रकृतयः सायां प्राप्यन्ते तोड़वे मोनीयोदयानावादिति भावः । उक्ता सत्तोदय स्थानयोजना ॥ ६० ॥ (१) साम्प्रतमुदीरणास्थानानि गुणस्थानकेषु निरूपयितुमाहउइति पमतता, सगड मीसट्ट वेय आज त्रिणा । उग अपचार तो उ पंचम ॥। ६१ ।। मिष्याविभूतयः प्रशाम्ता याद्याप्यनुभूयमानभवायुरावलिका शेषं न भवति तावत् सर्वेऽप्यमी निरन्तरमप्रावधि मावलिकाऽयशेषे पुनरभूपा युपि मय आपलेपण उदयप्रभावात् तथास्वाभाव्यात् । ( मीसऽऽ ति ) सम्यग्मिथ्यादृष्टिः पुनराचैव कर्मास्यति, न तु कदाचनापि समय मिथानक वर्तमान सत आयु ला
शेवभाषा । सावशेयुष्क एव परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति । अधमन्तात्वाऽयमतापूर्वकरणानिवृत्तिवादलावेया
Jain Education International
विना वेदनीयायुषी अन्तरेण पट् कर्माणि उदीरयन्ति तेधामनिविशुना वेदनीयुपदीयम्यस्थ नाभावात् । (छ पंच सुडुमो सि) तत्र पट् अन्तरोक्तानि तानि च सायरयन्ति याम्मोहनीयमालिका नवति । आलिकाऽवशेषे मोहनीयेतस्यादरिणाया। पाणि पञ्चकर्मापयति सूक्ष्म सि
गुयद्वारा उपशामकर्मास्यति न वेदनीयानीयक मोतिदायुः कारणं प्रागेवोकं मो
वेद्यमानमेवदीर्यते " इतिवचनादिति ॥ ६१॥५ दोखी दुजोगी, अदीरगजोगियो उपता । [१२] नमोऽनन्तरोक्तानि पञ्च कर्मारयति तानि च ताबीरयति यावदानावरणदर्शनाय रथान्तरायाख्यायलि काननेषामप्युदीर जाया श्रभावात् । द्वे एव नामगोत्रलकणे कर्मण) उदीरयति । (दु जोगिन्ति ) द्वे कर्मणो नामगोत्राख्ये योगा नाम मनोवा
रूपा विद्यन्ते स योगी, सयोगिकेचयति न शेषाणि धातिकर्म एव मननयो दीरणासंजय बेदमीयादीरणा पूर्वोक्तकारणादेव न भवति । (अणुदीरगऽजोगि प्ति) श्रयोगिकवली न कस्यापि कर्मण दरक योगसव्यपेत्वाद्दीरणायाः, तस्य च योगाभावादिति । उक्ता गुणस्थान के पूदीरणास्थानयोजना । (१०) गुणस्थानेषु भावाः संप्रति जीवभूतेषु गुणान केषु भावान् निरूपयिषुराह
सम्पातिगचभावा व पवमामवसंते ॥ च खापुच्चि तिन्नि, सेस गुडाए गेगजिए ॥ ७० ॥ [सम्मानि चादिष्वऽविरतम्यभूितु
46
र्षु चतुःष्यनिशाचरप्रमत्ताऽप्रमत्तलषु गुणस्थानकेष्विति वक्ष्यमाणपदस्यात्रापि संबन्धः कार्यः [तिग च भावत्ति ] त्रयश्चत्वारो वा भावाः प्राप्यन्ते इति भावः । तत्र कायोपशमिकसम्यग्योि भावा बज्यन्ते । तद्यथा यथासंभव मौदयिकी गतिः, क्षायोपश मिमियादिसम्पत्वादिपरिणामिकं जीवतिज्ञाय कसम्पद। पशमिकसम्यग्दष्टे बाचारो भाषा लभ्यते य स्तावत्पूर्वोक्ता एव चतुर्थस्तु क्षायिकसम्यग्दृष्टेः कायिकसम्यक्त्व लक्षणः, श्रपशमिकसम्यग्दृष्टेः पुनरौपशमिक सम्यक्त्वभाव इति । [ च पवसामगुवसंते त्ति ] चत्वारः पञ्च चा भावा परामको पशान्तयोर्भवन्ति किमुकं पति अनि वृतिवादसूक्ष्म गुणस्थानकपनी जन्तुरुप च्यते, तस्य चत्वारः पञ्च वा जावा जयन्ति । कथमिति चेत् ?. उच्यते - त्रयस्तावत्पूर्ववदेव, चतुर्थस्तु कीणदर्शनत्रिकस्य थेणिमारोढतः कायिकसम्यक्त्यलकणोऽन्यस्य पुनरैरापशमिक. स्वभाव इति श्रीषामेव तु मध्ये निवृतियारम संपरायगुणस्थानक द्वयवर्तिनोऽप्योपशमिक चारित्रस्य शास्त्रारेषु प्रतिपादनादीपशम उपशान्त उपशान्तमोगुणस्थानकवर्ती तस्यापि चत्वारः पञ्च वा भावाः यारोपशमकपदर्शिता खीणा चित्ति ] चत्वारो नावाः कारणापूर्वयोः की मोहगुणस्थानपूर्वराननेत्यर्थः क्षीणमोदे यः पूर्ववत्, चतुर्थः ज्ञायिकसम्यक्त्व चारित्रलक्षणः पूर्वकरणे तु त्रयः पूर्ववत्, चतुर्थः पुनः क्षायिकसम्यक्त्वस्वभाव प्रपश मिकसम्यक्त्वस्वभावो वेति [ तिनि सेलगुडाणगत्ति ] त्रयः त्रिसंख्या भावा भवन्ति, केष्वित्याह-विभक्तिशोपाच्छेषगुणस्था नकेषु मिथ्यादृष्टिस्तास्वादन सम्यग्मिथ्या दृष्टियोगिकेवल्य
1
For Private & Personal Use Only
1
www.jainelibrary.org