________________
( २२) गुणहाण अभिधानराजेन्द्रः ।
गुणहाण इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाह- क्वितेत्यदोषः। एतच्च वृहतकबृहच्चार्णिमनुश्रित्य लिस्त्रितमिति पणपन्न पन्नतियहि-यचत्त गुणचत्त छचन्दुगवीसा।
न स्वमनीषिकया पारिजावनीया। तथाऽप्रत्याख्यानावरणोदय
स्यास्य निषिकत्वादित्यप्रत्याख्यानावरणचतुष्टयं न घटां प्राञ्चसोलस दस नव नव स-त्त हेउणो न उ अजोगिम्मि ॥५॥
ति, तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते, तत मिथ्यादृष्ौ पञ्चपञ्चाशद्वन्धहेतवः। मासादने पञ्चाशबन्धहेत.
एकोनचत्वारिंशद्वन्धहेतवः शेषा देशविरते भवन्ति । तथा बः। चतुःशब्दस्य प्रत्येक संबन्धात व्यधिकचत्वारिंशदित्यर्थः।
षट्विंशतिबन्धहेतवः प्रमत्ते भवन्ति । [साहारदुत्ति] सहाहारबन्धदेतवो मिश्रगुणस्थानके, पमधिकचत्वारिंशद्वन्धहेतवोऽ
कद्विकेनाऽऽहारकाहारकमिश्रवक्षणेन वर्तते इति साहारकाद्वका। विरतगुणस्थानके, एकोनचत्वारिंशद्वन्धहेतवो देशविरतगुणस्थानके, विंशतिशब्दस्य प्रत्येक संबन्धात् पविशतिबन्धहेत
अविर गार तिकसा-यवज अपमत्ति मीसदुगरहिया। वः प्रमत्तगुणस्थाने, चतुर्विंशतिबन्धहेतवोऽप्रमत्तगुणस्थानके,
चनवीस अपुच्चे पुण, वीस अविउत्रियाहारे॥१७॥ द्वाविंशतिबन्धहेतवोऽपूर्वकरणे.पोमश बन्धहेतवोऽनिवृत्तिबाद- साविरतेदेशविरतेऽपनयनाच्छेषा एकादशाऽविरतय इह गृह्यरे, दशबन्धहेतवः सूक्ष्मसंपराये, नव बन्धहेतवः उपशाम्तमोहे, न्ते। तृतीयाः कषायानिकषायाः प्रत्याख्यानावरणाः,तपूर्जास्तद्नव बन्धहेतवः कीणमोहे.सप्त बन्धहेतवःमयोगिकेवलिगुणस्था- विरहिताः साहारकद्विका च सैवकोनचत्वारिंशत्पविशतिर्भमे,न तु नैवायोगिन्ये कोऽपि बन्धहेतुरस्ति बन्धा नावादेवेति ॥५४॥ वति । इदमत्र हृदयम्-प्रमत्तगुणस्थाने पकादशधाऽविरतिः अथाऽमूनेव बन्धहेतून् भावयन्नाह
प्रत्यारुयानाबरणचतुष्टयं च न संभवति, आहारकद्विकं च संभ
पति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते, पणपन्न मिचि हारग-दुगृण सामाणि पन्न मिच्नविणा।
द्विके च तत्र प्रतिप्ते किंशतिबन्धहेतवः प्रमत्ते भवन्तीति । मिस्सदुगकम्मश्रण विणु, तिचन मीसे अह छचत्ता।।५५।। तथा-अप्रमत्तस्य लब्ध्यऽनुपजीवनेनाहारकमिश्रवैक्रियमिश्रमिथ्याइटावाहारकाहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाश- लकणमिश्रद्विकरहिता सैव षविशतिश्चतुर्विशतिबन्धहेतयोदूबन्धहेतवो जवन्ति, आहारकद्विकवर्जनं तु "संयमवतात. ऽप्रमत्ते भवन्ति । अपूर्व अपूर्वकरणे पुनः सैव चतुर्विंशतिर्दैदयो नान्यस्येति " वचनात् । सास्वादने मिथ्यावपश्चके- क्रियाहारकरहिता द्वाविंशतिबन्धहेतवो नदन्तीति ॥ ५७ ।। न विना पञ्चेशद्वन्धहेतवो भवन्ति, पूर्वोक्तायाः पञ्चपञ्चाशतो
अरदास सोन वायरि, मुहमे दस वेयसंजलपति विणा। मिथ्यान्वयन कपनीते फवाशद्वन्धहनवः सास्वादने एव्याः। मिश्रे त्रिचत्वारिंशद्वन्धहेतबो जवन्ति । कथमिति ?,आह-मिश्रद्धि
खीणुवसंति अलोना, सजोगिपुन्बुत्तसगजोगा।। ५० ।। कमौदारिकमिश्रवैक्रियमिश्रल कणं, (कम्म ति) कार्मणशरी- एते च पूर्वोक्ता हात्रिंशतिबन्धहेतयोऽउहासाहास्यरत्यरतिरम (अण नि) अनन्तानुबन्धिनस्तैर्विना । श्यमत्र भावना- शोकजयजुगुप्सालक्षणहास्यषटूरहिताः षोमश बन्धहेतवः 'न सम्ममियो कुणः कालमिति" वचनारसम्यगमिथ्यार [वायरि त्ति] अनिवृत्तिबादरसम्परायगुणस्थानके नवन्ति,हास्यापरलोकगमनानावात् औदारिकमिश्रबैक्रियमिद्विकं कारण दिषट्रस्यापूर्वकरणगुणस्थानक एव व्यवच्छिम्मत्वादिति नायः । चन संभवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धवादन- तथा त एव पोमश त्रिकशब्दस्य प्रत्येक संबन्धाद्वेद त्रिकं स्त्रीमतानुबन्धिचतुष्टयं च नास्ति, अन एतेषु सप्तसु पूर्वोकायाः पुनपुंसकलकणं,संज्वलनत्रिक सज्वलनक्रोधमानमायारूपं, तेन पञ्चाशतोऽपनीजेषु शेषास्त्रिचत्वारिंशद्वन्धहेतवो मिथेनवन्ति। विना दश बन्धहेतवः सूक्ष्मसम्पराये नवन्ति । वेदत्रयस्य संज्यअथानन्तरं पदचत्वारिंशद्वन्धहेतवो भवन्ति ॥ ५५ ॥
मनक्रोधमानमायात्रिकस्य चाऽनिवृत्तिबादरसंपरायगुणस्थानक समिस्सकम्म अजए, अविरडकम्मरत्रमीसविकसाए। एव व्यवच्छिन्नत्वात् । त एव दश अलोभा लोभरहिनाः मुत्तु गुणचत्त देसे, उचीस साहार पमेत्ते ।।५६।।
सन्तो नव बन्धहेतवः कीणमोहे उपशान्तमोहे च भवन्ति, क इति?,आह-अयते अविरते,कथमिति?,आह-समिस्सकम्म
मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगबकणा नव बत्तिद्वयोर्मियोः समाहारोद्विमिधं.द्विमिदं च कार्मण चद्विसिश्र.
न्धहेतवः उपशान्तमोहे कोणमाहे च प्राप्यन्ते, न तु लोकार्मणं, सह द्विमिश्रकाणेन वर्तते या त्रिचत्वारिंशत् । इयम
भः, तस्य सूक्ष्मसम्पराय एवं व्यवचिन्वात् । सयोगिप्रजायना-अविरतसम्यग्दृष्टः परलोकगमनसंभवात्पूर्वापनी
केवलनि पूर्वोक्ताः सप्त योगाः । तथाहि-औदारिकमौदारितमौदारिकमिश्रौक्रिय मिश्रलकणं द्विकं कार्मणं च पूर्वोक्तायां
कमिधं कार्मण प्रथमान्तिमौ मनोयोगी, प्रथमान्तिमौ वाविचवारिंशति पुनः प्राप्यते, ततोऽविरते षट्चत्वारि
म्योगी चेति । तत्रौदारिकं सयोग्यवस्थायामौदारिकमिश्र
कार्मण काययोगी समुद्धाताऽवस्यायामेव वदितव्यौ ।" मिश्रीशद्वन्धहेतवो जवन्ति । तथा-देशे देशाविरते एकोनचत्वारिंशद
दारिकयोक्ता, मतमषष्ठद्वितीयेषु ॥ कार्मणशरीरयोगी, चतुर्थक बन्धहेतबो भवन्ति । कथमिति?, आह-अविरतिस्त्रसाऽसयमरूण
पञ्चमे तृतीयेच॥१॥" शतिः प्रथमान्तिममनोयोगी भगवतोऽनुकामणम, औदारिकमिश्र, द्वितीय कपायानन्याख्यानावरणा
त्तरसुरादिभिर्मनसा प्रष्टस्य मनसव देशनानः प्रथमान्तिमवान मुक्त्वा शेषा एकोनचत्वारिंशदिति। अत्रायमाशयः-विग्रहग
ग्योगी त देशनादिकाले । अयोगिकेवलिनि न कश्चिद्वन्धहे तोसावपर्याप्पकावस्थायां च देशचिरतेरभावान्कामणोदारि कमिश्र
गम्यापि व्यवच्छिन्नत्वात् । उक्ता गुणस्थानकेषु बन्धःइयं न संभवति, प्रसाऽसंयमाद्विरतत्यान्त्रसाविरतिनं जाघटी
तवः ॥ ५ ॥ ति। ननु प्रसासंयमान् संकल्पजादेवासीविरतो, न त्वारम्नजापितत्कथन सौ त्रसाबिरतिः सोऽप्यनीयते । सत्यमा फितु
सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयन्नाहगृहिणामशक्यपरिहारत्वेन सत्यप्यारम्नजा प्रसाबिरतिर्न विव.
अपमनंता सत्त-8 मीसअप्पुबवायरा सत्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org