________________
(ए ) गुणहाणविभागकाल अनिधानराजेन्डः।
गणापडिवत्ति गुणहाणविजागकाल-गुणस्थानविजागकान-पुं० । गुणस्था- इव रत्नधिशेष श्य,मकारः पूर्ववत. उज्ज्वलतरकमतिशयनिर्मनेषु पार्थक्येन तद्भावापरित्यागार्थविषये काले,पं०सं०२ द्वार।। बं प्रमोदकरणाद्गुणवत्प्रीतेः सम्यक्त्वं दर्शनमिति गाथार्थः॥३॥ गुणवाणसिकजणग-गुणस्थानसिहजनक-त्रिका प्रमत्तता
विमलगुणप्रशंसामेव गाथानवकेनाहऽऽदिगुणविशेषनिर्मलताधायक, पञ्चा०१५ विव० ।
जीवतु चिरं परोपा-वयणी परहिएक्ककयचित्ता। गुणण-गुणन-न० । परावर्तने,अत्यासे, विशे। स्था। श्रा०
जे हि एगहिं व आगम-सरस्स गाहत्तणं पत्तं ॥४॥ म० । व्य० । दश । गुणनिकाऽप्यत्र । स्था०४०३ उ० ।
एसो सो धम्मकही, अणेयपिगमलालयं महुरवयणरसं । गुणणाम-गुणनामन-न । गुणरूपे अर्थे, “से किं तं गुणनामे?, जस्स वयणारविंदे, भमर व पियंति जब्वजणा ।।५।। गुणनामे पंचबिहे पम्मत्ते । तं जहा-वहानामे, गंधणामे,रसणा- एसो परवाइगई-दकुंननिदन्नणकेसरिकिसोरो। मे, फरसणामे, संगएणामे, सेत्तं गुणणामे" अनु० ।
सलहिज्जइ मूरी दं-सएस्स तिलो महाभागो ॥६॥ गुणणि'फन्न-गुणनिष्पन्न-ना गुणप्रधाने,विपा० १U०२०। विप्फुरइ जस्स वयण-म्मि भारई नट्टिय व्य कन्वम्मि । गुणणिप्फमसणामा-गुणनिष्पन्नस्वनामा-स्त्री० । गुणैः कृत्वा लझियपयसारसिंगा-रसुंदरा झत्ति सो धन्नो ।।७।। निष्पन्नं स्वं स्वकीयं नाम यासां ताः गुणनिष्पन्नस्वनाम्न्यः । एगंतरोववासा-इगुरुयतवतवियतणुयदेहस्स । गौणनामिकासु, तथाहि-एकै कपरमाणवः परमाणुवर्गणाद्वयोः एयस्स चेन जम्मो, कम्पमहाधंतसूरस्स ।। G॥ परमारबोर्वर्गरणा द्विपरमाणुवर्गणा इत्येवं नाम्नां वर्गणा "गाणं
परसमयावेहामणत-कगंयपरमत्थकहयसोहीरो । गुणणिप्पमं नामधिज्जं करेति " क०प्र०।
स कयत्थो जस्स मई, वन्निजइ विउसलोएहिं ।। ए॥ गुण णिहि-गुणनिधि-पुं० । संयमानुगता ये गुणास्तेषां निधि
एसो समत्यदंसण-पत्नावणागुणमहि संजुत्तो । रिव तैः परिपूर्णो गुणनिधिः । ज्ञानादिगुणरत्ननिधाने, व्य. ३
रयणायरो ब्व रेहम, सययं अक्खलियमाहप्पो ॥१०॥ उ०। पञ्चा०। गुणत्तयी-गुणत्रयी-स्त्री० । शानदर्शनचारित्रगुणत्रये, अष्टः
कप्पडुम न वियरति, जे उ संघस्स कप्पियच्छेअं।
अणवरयं ते धन्ना, सुसावया दसणुचरणा ॥११।। ८ अट।
किं बहुणा सन्वेसि, जियाण सलहेसु गुणगणं जीव!। गुणत्युइ-गुणस्तुति-स्त्री० । क्षान्त्यादिगुणश्लाघायाम, जी ।
तुजवएसो एसो, जइ मज्झत्थं पियं तुज्क ॥ १५॥ अत्रिशमाहरे जीव ! किं व जेसिं, तए सुयं इय मयं बहु पयारं ।
प्रकटार्थाः । नवरं प्रथमगाथया आगमधरगुणो वर्णितो, द्वि
तीयया धर्मकथकस्य,तृतीयया वादिनः, चतुर्थ्या कवेः, पञ्चतेसि पि गुणे सलहसु, जड़ मज्झत्यं मणे धरम् ॥१॥ म्या तपस्विनः, षष्ट्या तर्कग्रन्यव्याख्यातुः, सप्तम्या समस्तगुणरे जीव ! भो आत्मन् ! किं वा परं. येषामनिर्दिष्टनाम्नां त्वया वताम, अटम्या श्रावकाणां, नवम्या समस्तजीवानां, नैमित्तिप्रवता श्रुतभाकर्णितमितीत्थं मतमभिप्रायो,बहुप्रकारं नानाभेद, कविद्यासिद्धाःसाम्प्रतं प्रायो न सन्तीति तद्गुणगाथा न कृता। तेषामपि, न केवल मन्येषामित्यापिशब्दार्थः । गुणान् क्षान्यादीन, जीवा० ३० अधि। श्लाघय प्रशंसय, यदि माध्यस्थ्यं रागाद्यनावो, मनसि चित्ते, गुणदोसविनावण-गुणदोषवित्तावन-न। अर्थानालोचने, धारयसि धत्से, अन्यथा तन्मतपणेन मत्सर एव स्फुटः पञ्चा०विवः। स्यादिति गाथार्थः ॥ १॥
गुणद्धि-गुणद्धिं-स्त्री० । गुणश्रियाम, पञ्चा० ७ विव० । सगुणश्लाघामेवाह
गुणचिजोग-गुणफियोग-पुं०। गुणश्रीयुक्तत्वे, पञ्चा०७विव०। धन्ना मुणग किरियं, कुणंति धारिति मलिणवत्थे न।। परिवजि अदब जण-चवहारा वारियारंजा ॥२॥
गुणधारि-गुणधारिन-त्रि० । अष्टादशशीलाङ्गसहनधारिणि,
सूत्र १ श्रु० ११ अ० । (अष्टादशशीलाङ्गसहस्रस्वरूपम् 'गुरुधन्याः पुण्यनाजः एते प्रत्यकाः साधयो, वर्तन्त इति किया
कुलवास' शब्दे द्रष्टव्यम्) ध्याहारः । य किमित्याह-मुनीनां साधूनां क्रियामारम्भं प्रत्युपेवणादिकां कुमन्ति चेन्ने, धारयन्ति पुनर्निदधति मलिनव
गुणपक्खवाय-गुणपक्षपात-पुं० । सौजन्यादिषु बहुमाने, गुण स्त्रान्.तुः पुनरर्थे योजित एव । परीति मामस्त्येन वर्जितस्यक्तो
पक्कपातः-गुणेषु सौजन्यौदार्यधैर्यदाविण्यस्थैयप्रियप्रथमाभिव्यार्जनाय चिणार्थ व्यवहारो वाणिज्यादिको यैस्ते,तथा वा
भाषणादिषु स्वपरयोरुपकारकारणेवात्मधर्मेषु पक्कपातो बहुरितारम्भा निपिगृहकरणादिपापक्रिया इति गाथार्थः ॥२॥
मानं तत्प्रशंसासाहाय्यदानादिनाऽनुकूला प्रवृत्तिः । गुणपक
पातिनो हि जीवा प्रबन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्राम। सूत्रकृतसंबद्धां गाथामाह
संपदमारोहन्ति । ध० १ अधिः । अन्नेमि पि पसंसह, विमलगुणा जेण जीव! तुह होइ । फलियं बुजलतरयं, परोयकरपाउ सम्पत्तं ॥३॥
गुण पगरिस-गुणप्रकर्ष-पुं० । गुणातिशये, पञ्चा विव । अन्येषामपि पूर्वव्यतिरिकानां प्रशंसय नाघय विमल गुरगान गणपडिवत्ति-गुणप्रतिपत्ति-स्त्री० । गुणाभ्युपपत्ती, पञ्चा तिशयान यन जीव प्राणिन् तव भवतो भवति जायते म्फटिक विव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org