________________
गुणष्ठाण अभिधानराजेन्सः।
गुवाहाण संक्रमेणव निष्पाद्यमानत्वाइन्धो न संभवतीति तयोर्वाविंश- प्रोधपरिमएमझसंस्थानं सादिसंस्थानं वामनसंस्थानं कुब्जसंतिशतादपनीतयोः शेषेण विंशत्युत्तरशतेनाधिकार इति स्थानमिति तथा काकादिगोलकन्यायान्मध्यशब्दस्यात्रापि योप्रकृतिसमुत्कीर्तना कृता । प्रकृत्यर्थः स्वोपझकर्मविपाकटा- | गः, ततो मध्यानि मध्यमानि प्रथमान्तिमवर्जीनि संहननानि अ. कायां बिस्तरेण मिरूपितस्तत पवावधार्य इत्यलप्रसङ्गेन ।। स्थिनिचयात्मकानि, तेषां चतुष्कं संहननचतुष्कम। ऋषभनाराप्रकृतं प्रस्तुमः-तत्र बन्धे सामान्येन विशं शतं नवतीति प्र- चसंहननं नाराचसंहननम् अर्द्धनाराचसंहनन कीलिकासंहननरुतम, तदेव च विशं शतं तीर्थकराहारकद्विकर्जे तीर्थकरा- मिति। [निउत्ति नीचैर्गोत्रम, उद्योतम् । कखगतिः कुः कुत्सिता. हारकढिकरहितं सप्तदशोत्तरं शतं (मिम्मित्ति) भीमसेनो प्रशस्ता खगतिविहायोगतिः, अप्रशस्तविहायोगतिरित्यर्थः । भीम इत्यादिवत्पदवाच्यस्यार्थस्य पदैकदेशेनाप्यभिधानद- [स्थिति] स्त्रीवेदः, इत्येतासां पञ्चविंशतिप्रकृतीनां सास्वादने शनात मिथ्यात्वे मिथ्यारष्टिगुणस्थाने इत्यर्थः । एवमुत्तरे- ऽन्तोत्र बभ्यन्ते, नोत्तरत्रेत्यर्थः । यतोऽनन्तानुबन्धिप्रत्ययो वपि पदवाच्येषु पदैकदेशप्रयोगो द्रष्टव्यः । [सतरमयं ति] ह्यासां बन्धः, स चोत्तरत्र नास्तीति । ततश्चैकाधिकशतात्पञ्चसप्तदशाधिक शतं सप्तदशशतं बन्धे भवतीति । अयमत्राभि- विशत्यपगमे (मीसि त्ति) मिश्रे सम्यग्मिथ्यादृष्टिगुणस्थाने प्रायः-तीर्थकरनाम तावत्सम्यक्त्वगुणनिमित्तमेव बध्यते । ष, प्ततिबन्धे भवति । ततोऽपि [ आउयमबंध ति] द्वयोममाढारकशरीराहारकाङ्गोपाङ्गअक्षणमाहारकद्विकं स्वप्रमत्तय- नु ,युर्देवायुघोरबन्धो वायुरबन्धस्तस्मात घ्यायुरबन्धादितितिसंबन्धिना संयमनैव । यदुक्तं श्रीशिवशर्मसूरिपादैः शतके. हेतोश्चतुःसप्ततिर्नवति । इदमुक्तं भवति-श्ह नारकतिर्यगायुषी "संमत्तगुणनिमित्तं, तित्थयर संजमेण श्रादारमिति"। मिथ्या. यथासंख्यं मिथ्यादृष्टिसास्वादनगुणस्थानयोर्व्यवच्छिन्ने, शेषं तु रष्टिगुणस्थाने पतत्प्रकृतित्रयवर्जन कृतं, शेषं पुनः सप्तदश. मनुष्यायुर्देवायुद्धयमवतिष्ठते, तदपि मिश्रो न बध्नाति, मिश्रस्य शतं मिथ्यात्वादिभिहेंतुभिर्वभ्यत इति मिथ्यारष्टिगुणस्थाने सर्वथा आयुर्वन्धप्रतिषेधात । उक्तं च-"सम्माभिच्चदिही, तद्वन्धइति । ३॥
पाउयबंध पि न करे। ति"। ततः षट्सप्ततेरायुद्धथाऽपगमे मन्वेता मिथ्याष्टिप्रायोग्याः सप्तदशशनसंख्याः सर्वा अपि | चतुःसप्ततिर्नवताति ॥५॥ प्रकृतय उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेवेत्याशक्याह- सम्मे सगसयरि जिणा-उबंधि वरनरतिगवियकसाया । नरपतिग जाइथावर-चउ हुँमायवरिवहनपुमिच्छं।
नरमगंतो देसे, सत्तही तिअकसायंतो ॥ ६ ॥॥ सोलंतो गहियसय, सासणि तिरियीणउहगतिगं ॥४॥
[समिति] अविरतसम्यग्दृष्टिगुणस्थाने [सगसयरि ति] स. नरकत्रिका-नरकगतिनरकानुपी नरकायुल कणम, (जा. तसप्ततिप्रकृतीनां बन्धो भवति। कथमिति चेत् । उच्यते-पूर्वोक्तैष स्थावरचउ ति) चतुःशब्दस्य प्रत्येकमजिसंबन्धात जाति-| चतुःसप्ततिः [जिणानुबंधि त्ति ] तीर्थकरनाममनुष्यायुवायुचतुष्क पकेजियजातिद्वोन्द्रियजाति त्रीजियजातिचतुरिन्द्रि- ईयबन्धे सति सप्तसप्ततिर्भवति । एतमुक्तं भवति-तीर्थकरनाम पजातिस्वरूपं, स्थाघरचतुष्कं स्थावरसूक्ष्मापयांप्तसाधार- तावत्सम्यक्त्वप्रत्ययादेवात्र बन्धमायाति, वे च तिर्यङ्मनुष्या जलकणं, हुगमम प्रातपं वेदपृष्ठं (नपुत्ति) नपुंसकवेदः। अविरतसम्यग्दृशस्ते देवायुर्बध्नन्ति,ये तु नारकदेवास्ते मनुण्या( मिच ति । मिथ्यात्यमित्येतासाम ( सोलतो ति ) युर्वजन्ति, ततोऽत्रेयं प्रकृतित्रयो समधिका लज्यते,साच पूर्वोपोमशानां प्रकृतीनां मिथ्यादृष्टिगुणस्थाने ' तत्र भाव न. कायां चतुःसप्ततौ क्षिप्यते,जाता सप्तसप्ततिरिति । [वर ति] सरत्राभायः' इत्येवंशक्षणोऽन्तो विनाशः कयो भेदो व्यवच्छे- | वज्रबननाराचसंहननम् [नरतिगत्ति नरत्रिकम् नरगतिनरा. द उच्छेद इति पर्यायाः। इयमत्र भावना-एता दि षोमश प्र-| नुपूर्वीनरायुलकणं,[वियकसाय त्तिद्वितीयकमाया भप्रस्यास्या रुतयो मिथ्याष्टिगुणस्थान एव बन्धमायान्ति, मिथ्यात्यप्रत्यय- नावरणाः क्रोधमानमायासोभाः [उरलदुग त्ति]ीदारिकद्धिकस्वादेतासाम । नोत्तरत्र सास्वादनादिषु, मिथ्यात्वानाबादेव । मौदारिकशरीरोदारिकालोपाङ्गलकणमित्येतासां दशप्रकृतीना. यत पताः प्रायो नारकैकेन्द्रियविकोन्डिययोग्यत्वादत्यन्ताऽ- मविरतसम्यग्दृष्टावन्तो जवति, पता अत्र बध्यन्ते. नोसरनेत्यर्थः। शुभत्वाच मिध्यारष्टिरेव बनातीति सप्तदशशतात्पूर्वोक्तादे. भयमवानिप्रायः-द्वितीयकरायांम्नावदुदयाभावान्न वध्मानि दे. सदपगमे शेषकोत्तरं प्रकृतिशतमेवाऽविरत्यादिहेतुनिः सा- शविरतादिः । कषाया घनन्तानुबन्धिवर्जावेद्यमाना एवं बध्यन्ते स्वादने बन्धमायात्यत एवाह-(गहियसयसासणि त्ति) एका. "जे वेए३ ते बंधई" इति वचनात् । अनन्तानुबन्धिनस्तु चतुर्विधिकशतं सास्वादने बध्यते । "इगहियसय" इत्यत्र विनक्तिलोपः शतिसत्कर्मानन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामा प्राकृतत्वात्। एवमन्यत्राविविज्ञक्तिझोपःप्राकृतलकणवशादवसे- कालमनुदितान् बन्नाति । यदाहुः सप्ततिकाटीकायां मोहनीययः। (तिरिधीणमुहगतिगं ति)त्रिकशब्दः प्रत्यकं संबध्यते। तिय- चतुर्विंशतिकावसरे श्रीमलयगिरिशादा:-" इह सम्यग्दृष्टिना कत्रिक-तिर्यग्गतिः, तिर्यगानुपूर्वी, तिर्यगायुर्लकणं, स्त्यान- सता केनचित प्रथमतोऽनन्तानबन्धिनो विसंयोजिता:' पतावद्वित्रिक-निजानिकाप्रचलाप्रचलास्त्यानस्थिरूपं, दुर्भगत्रिक तैव स विश्रान्तो न मिथ्यात्वादिक्षयाय स उद्युक्तवान्, तथापि उर्जगवरानादेयस्वरूपमिति ॥४॥
धसामयभावात् । ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्याअणमकाऽऽगिइसंघय-णचउनिउज्जोयकुखगइस्थिति।। स्वप्रत्ययतो भूयोऽप्यनन्तानुबन्ध्रिनो बध्नाति। ततो बन्धावसिका पणवीसंतो मीसे, चउसयरि आउय अवंधा ।। ५॥
यावन्नाद्याप्यतिक्रामति तावत्तेषामुदयं विना बन्ध ति। नरत्रिक
पुनरकान्तेन मनुष्यवेद्यम् । औदारिकद्विकं वज्रऋषभनाराचसं. चतु:शब्दस्य प्रत्येक योजनात् (श्रण त्ति) अनन्तानुबन्धिच- हननं च मनुष्यतिर्यगेकान्तवेद्यम् । देशविरतादिषु देवगतिवेतुष्कमनन्तानुबन्धिक्रोधमानमायालोजाख्यम। मध्यामध्यमा आ- चमेव बध्नाति,नान्पत्तेनासां दशप्रकृतीनामविरतसम्यग्दृष्टिपन्तबर्जा मारुतयः संस्थानानि मध्याकृतयः,तासां चतुष्कंन्य- गुणस्थानेऽन्तः। तत एतत्प्रकृतिदशकं पूर्वोक्तसप्तसप्ततरपनीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org