________________
गुणद्वा
1
यादिवत् उभयथाऽप्युच्चेरन्, न चोच्यन्ते यदुक्तम्- "एगिदिया णं अंते ! किं नार्थी, अन्नाणी ? गोयमा ! नो नाणी, नियमा अणी । तथा वेदिया णं भंते ! किं नाणं। श्रन्नाणी ? । गौमा ! ना) वि, अन्नाणी वि" इत्यादि । तत्कथमिहापर्याप्तबाइयेवियम्बुवनस्पतल कृणेषु गुणस्थान कभाव उक्तः ? सत्यमेतत् किं तु मा त्वरिष्ठाः सर्वमेतद प्रतिविधास्याम इति । ( सन्निश्रपज्जत्ते भजयजय त्ति ) संशिन्यपमिथ्यादृस्यादनप्रकृणगुणस्थानकडूपमयतयुतं जयति । यमनं गतं. विरतिरित्यर्थः। न विद्यते यतं यस्य सो5: अविरत सम्यग् तेन संयुपयुतम्। ३ मुक्तं नवसंज्ञित्यमिवासनाविरि सम्पन्न गुणस्थानानि यति न शेषाणि सम्यधियादृष्ट्यादीनि तेषां पर्याप्तावस्थायामेव भावात् । (सन्निपज्जे स गुण) संििन पर्याप्ते समिध्यादन्ययोगि पनि गुणस्थानका सर्वपरिणामसंभवात्। अथ कथं संशिनः सयोग्ययोगरूपगुणस्थानक्रद्रयसंभवः १, त गावे तस्यामनस्कतया संशित्वायोगात् ? । न । तदानीमपि हि तस्य पनवस्त्रोऽस्ति समनस्काविशेषेि व्यवह्रियन्ते ततो न तस्य भगवतः संहिताव्याघातः । यदुक्तं स सतिकापूर्वी "मणकरणं पथि तेण संधिनो म ांति,मणाविन्नाणं प्रमुञ्च ते सन्शिणो न भवति त्ति" (मिच्छ से सेसुसि) मिध्यात्वं शेषेषु भणितावशिष्टेषु पर्याप्ताऽपर्याप्तसुक्ष्मपपत्रीचतुरिन्द्रियाम
(०२०) श्रभिधानराजेन्द्रः ।
लवणेषु सप्तसु जीवस्थानेषु मिथ्यादृष्टिगुणस्थानमेव भवति, न सासादनमपि । यतः परभवादागच्छतामेव घण्टा लामान्यायेन सशमास्यादयतामुत्पत्तिकाल वापस्थायां जन् मां लभ्यते न पर्याप चतुरपि तदाक अपनेयेऽपि न साइनसंजय सासादनस्य मना शुभपरिणामरूपत्वात् महासंलिपरिणामस्य च सूक्ष्मेन्द्रियमध्ये स्वादिति॥३॥ न निरूपितानि स्थान पानकानि कर्म [ परीसह 'शब्दे गुणस्थानकेषु परी]।
।
(9) गुणस्थानकेषु बन्धनः अपने गुणस्थानेषु न गयान्यमुयमुखांचा कर्माणि कृपिठाने तथा चित्रणः प्रथमं ताब
Jain Education International
.
"
धनपूर्वकं चिकटराअभिनवकम्पणं बंची आहेण तस्य पीसस | तित्ययराहारगडग - वज्तं मिच्छम्मि सतरसयं ॥ ३ ॥ मिथ्यात्वादिभिर्हेतुभिरभिनयस्य नूननस्य कर्मणो हानाथ राहणमुपादानं बन्ध इत्युच्यते बघेन सामाम्पेन, नैकं
बिस्थानकात्यर्थः तत्त) तत्र बन् शनि कर्म भवतीति शेषः तथाहिमनिज्ञानावरणतज्ञानावरणय विज्ञानावरणन मनःप ज्ञानावरणं, केवलज्ञानावरणमिति पञ्चधा ज्ञानावरणम् | निद्रा निद्रा निद्रा प्रदान नाम नाम अवधिदर्शनावरणं केवलशरणमिति नवदर्शनम् द्विवासात वेदमीयमानमनिमेतद्यथा 1
1
"
गुणद्वा
मध्यं सम्यमिति दर्शनम
नुबन्धी क्रोधो मानो माया लोभः, श्रप्रत्याख्यानावरणः क्रोधो मानो माया बोजः, प्रत्याख्यानावरणः क्रोधो मानो माया लोभः, संज्वलनः क्रोधो मानो माया लोभ इति षोमश कपायाः । स्त्रीपुन्नपुंसकमिति वेदश्य हास्यं रतिः पतिः शोको न जुगुप्सेति हास्यप मिहितं नयनोपायाः प्रा युश्चतुर्द्धा नरकायुस्तियेगा युः मनुष्यायुः देवायुरिति । श्रथ नामकर्म] द्विचत्वारिंशद्वयम् तद्यथा चतुर्दश पिण्डप्रकृतयः अ प्रत्येक प्रकृतयः, त्रसदशकम्, स्थावरदशकं चेति । तत्र पिएडकृतय इमाः- गतिनाम जातिनाम शरीरनाम श्रङ्गोपाङ्गनाम बन्धननाम संघातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाममानुपूर्वीनाम विहायोगतिनामेति भासां मेदाः प्रदृश्यन्ते नरकसिमनुष्यदेवगति नामभेदार गति नाम एकेन्द्रिय द्रीय जातिनामेति पञ्चधा जातिनाम । श्रदारिकवैक्रियाहारक तैजसकामेरा शरीरनामेति पञ्चधा शरीरनामेति । औदारिकाङ्गोपाङ्ग बैंकि यामाहारकाङ्गोपाङ्गं नामेति त्रिधाङ्गोपाङ्गनाम ब मनाम पञ्चाश्रदारिकयनादिशरीरवत्यं संघातनमपि। संहनननाम षभेदम वज्रऋषभनाराचम, ऋषजनाराचं, नाराम नाराचं का सेवा देतानामधिसमचतुरन्यग्रोधपरिमलं सादिधानं कुबेति । वर्णनाम पञ्चधा-कृष्णं नीलं लोहितं हारि शुक्लं चेति । बन्धनामद्विधा सुरभिगन्धनाम, दुरभिगन्धनामेति रसनाम पाकिटुकषायम अम् मधुरं वेति। स्पर्शनामामृदु मघु शीतम उपस्निग्धं धनुपूर्वी चतुर्था नरकानुपूर्वी सिमानुपूर्वी मनुष्यानुपूर्वी देवानुपू
चेति विद्वायोतिर्विद्या प्रशस्ताियोगतिरहयोगतिरिति खासां तुदेशकृतीनामुत्तरमेदाश्रम पूर्वोक्ताः पञ्चषष्टिः । प्रत्येक प्रकृतयस्त्विमाः - पराघातनाम, उपघातनाम, उच्चासनाम, आतपनाम, उद्योतनाम, अगुरुलघुनाम तीर्थकरनाम, निर्माणनामेति सदशकमिदम्-सनाम, बादरनाम, पर्याप्तनाम, प्रत्येकनाम, स्थिरनाम. शुभना म, सुभगनाम, सुस्वरनाम, आदेयनाम, यशः कीर्त्तिनामेति । स्थावरदशकं पुनरिदम-स्थावरनाम सुमनाम, अपर्याप्तनाम, साधारणनाम, अस्थिरनाम, अशुभनाम, फुर्जगनाम, डु:स्वरनाम, नानाम अयशः कीर्तिनामेति
राः पश्येप्रकृतयो प्रसदशकं स्थायर शकं च । सर्वमंीलने त्रिनयतिः । गोत्रं द्विधा-उचैर्गोत्रं, नीचेगोत्रं च । अन्तरायं पञ्चधा-दानान्तरायं, लाभान्तरायं, भोगान्तरायम, उपभोगान्तरायम्, वीर्यान्तरायं चेति । एवं च कृवा कानावर यः पच दर्शनावरणे नय बेदनीये मोहन आयुषि चतस्रः नानि त्रिनवतिः, गोत्रे, अन्तराये पञ्च सर्वमेवारिंशं शतं भवति । तेन च सतायामधिकारः उद्योदरणयोः पुनरोदारिकादिनानपञ्चानामादारिकादिसंघानानां च पचानां यथास्वदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावः । वर्णरसगन्धस्पशांनां यथासं पदानां विशतिमपनीय नेषामेव चतुमभिन पोराकमिदम्बन्धनसंघातनसहितमाशापनीयते शेा द्वाविं शेन शतेनाधिकारबन्धे तु सम्बमिध्यात्वसम्यययोः
For Private & Personal Use Only
www.jainelibrary.org