________________
गुणहाण अभिवानराजेन्द्रः।
गुणहाण सतो [देसेसनट्रिलि] देशे देशविरतगुणस्थाने सप्तपष्टिवष्यते, ] ( पणभागि सि) पचाना मागानां समाहारः पन्चमा[तियकसायं तु सि] तृतीयकपणयाणां प्रत्यास्यामाचरणकोषमा- , तस्मिन् पशभामे, पशम मागेवित्यर्थः । इदमुलं भवतिममाचासोभानां देशविरतेऽन्तस्तदुत्तरेषु तेषामुदयामाघात अपूर्वकरयाबायाः समसु प्रागेषु विक्कितेषु प्रथमे ससअनुदितानां चापधात "जे यह ते बंधा" स्विचनादिति मागेऽष्टपञ्चाशव, तत्र च व्यवच्छिन्ननिद्राप्रवलापनबने भावः । एतच प्रकृतिचतुष्कं पूर्वोक्तसप्तरपनीयते ॥६॥ पदपश्चासत, सा व द्वितीये सप्तभागे तृतीये सप्तमागे चतुर्थ तेवद्धि पमत्ते सोग प्ररइ अथिरदुग अजस अस्सायं ।
लमनाग पञ्चमे सप्तमागे षष्ठे सप्तभाने भवतीत्यर्थः मित्रच
पठे सप्तमांगे मासां त्रिंशत्प्रकृतीनामन्तो भवतीत्याह- सुरदुच्चिज्ज उच्च सत्त व, नेइ सुरानं जया निहं ॥ ७॥
अगेत्यादि सुद्धिकं सुरगतिसुरानुपूर्वीरुपमा(पणिदि ति) - (तेवहिपमसिसि) त्रिषष्टिः प्रमत्तेमध्यते । शोकः अरतिः, श्रेलियजातिः, सुखगतिः प्रशस्तविहायोगतिः, (सलनपति) [अधिरगति] अस्थिरधिकमस्थिरात्ररूपम [भजस ति] असनवकं सवादरपर्याप्तप्रत्येकस्थिरजुनसुभगसुस्वरादेयनअवसः कीर्तिनाम, असातमित्येताः षट् प्रकलयःप्रमसे (बुष्टि कणम [उरलावणुति प्रौदारिकसरीरं विना, औदारिकाबत्ति) प्राकृतत्वादादेशस्य, म्यवच्छिद्यन्ते कीयन्ते, बन्धमाभि- जोपानं चविनेत्यर्थः, (तणु त्ति) तनवः शरीराणि, [उवमति] स्येति भावः । यद्वा-सप्त वा व्यवच्छियन्ते । कथमिति !, पाह-| उचानानि । श्वमुक्तं भवति-वैक्रियशरीरमाहारकशरीरं तेज(मे सुरा जया निकं ति ) बदा कश्चित्प्रमत्तः सन् सुरायुर्व- सशरीरं कार्मणशरीरं बैक्रियाङ्गोपाङ्गमाहारकालोपाकं चेति । समारभते, निष्ठांच नति, सुगयुर्वन्ध समापवतीत्यर्थः । तदा | (समचउराप्ति) समचतुरक्षासंस्थानं निमिण ति] निर्माणं [जि. पूर्वोकाः पर सुगयु-सहिताः सप्त व्यवषिचन्ते इति ॥७॥ जसि] जिमनाम, तीर्थकरनामेत्यर्थः [बन्नजगुरुनहुचउतिच. गुणसहि अप्पमत्ते, सुराउ बंधंतु जइ इहागच्छे ।
तुम्हापस्य प्रत्येकमनिसंबन्कावर्णचतुष्कं वर्णगन्धरसम्पर्शम्प
म, मगुरुलघुचतुष्कम-मगुरुलघुपयातपराधातोयासलकपअबह अटावन्ना, जं प्राहारगदुगं बंधे ॥८॥
मित्येतासां प्रिंसत्मकतीन (लसिन्तिपछोऽशो भागः पमंशः, [गुणसहित एकोनषष्टिरप्रमत्ते, बध्यते इति शेषः कथमि
"मयूरध्वंसकादिवाल्ममालः । यथा-तृतीयो भागस्त्रिभाग इ. ति:,पाह-सुरायुवघ्नन् देवायुबन्ध कुर्वन् , यदि चेदिहाऽप्रम- ति। मंत्र मकारस्थ नकारः "शेलः"।८।१।२०। शति प्राकृतसगुणस्थाने पागच्छेत् । श्यमत्र भावना-सुरायुर्वन्ध हि प्रमत्त | सूत्रेण । तस्मिन् पमंशे, ततः पूर्वोक्तषट्पञ्चाशत् इमानिशत्प्र. पवारजते, नाऽप्रमत्तादितस्थातिविशुद्धत्वात, भायुकस्व तु कतयोऽपनीयन्ते, शेषाः पविशतिः प्रकृतयोऽपूर्वकरणस्य, घोलनापरिणामेनैव बन्धनात, परं सरायुर्वघ्नन् प्रमचे किञ्चि- [चरमि चि] चरमेऽन्तिमे सप्तमे सप्तभागे बन्धे, लभ्यन्ते इत्यसावशेषे सुरम्पुर्वन्धेप्रमतेऽप्यागच्छत् । पत्रच सावशेषं सु
यः। घरमे च समभागे हास्यं च रतिश्च [कुच्चति ] रायुनिष्ठां नयति । तत एकोनषष्टिरप्रमते जयति , "देवासयंच
कुत्सा च जुगुप्सा भयं च हास्यरतिकुत्साभयानि, तेषां मेदो बकं नायब्वं अप्पमतीम्म ति" वचमात। [अत्रह अमावसति] |
व्यवच्छेदो हास्यरतिकुत्साभयभेवो भवतीति । एताश्चतस्रःअन्यथा यदि सुरायुर्बन्धः प्रमत्तेनारग्धः प्रमत्तेनैव निष्ठां नीतः।
कृतयः पूर्वोक्ताशतेरपनीयन्ते. शेषरा दाविंशतिः, साचानिवृस्ततोऽष्टपश्चाशदप्रमत्ते नवतीति। ननु यदि पूर्वोक्तनिषष्टेः शो
तिवादरप्रथमभागे भवतीति ॥ ॥१०॥ कारत्यस्थिरद्विकाव्यशोऽसातलकणं प्रकृतिषट्रमपनीयते, तहि
__ एनदेवाहसा सप्तपञ्चाशद्भवति, अथ सुरायुःसहितं पूर्वोक्तप्रकृतिपटमपनीयते तहि षट्पञ्चाशत,ततःकपमुक्तमेकोमपष्टिरष्टपश्चाशद्वाऽ- अनियहिभागपणगे, इगेगहीणो सुचीसविहवंधो । प्रमते इत्याशक्याह-(जं पाहारगदुगं बंधेतियद्यस्मात्का- पुपसंजमण चउएई, कमेण यो सतरसुदुमे ॥११॥ रणादाहारकद्विकं बन्धे नयतीति शेषः। अयमत्राशया-अप्रमत्त.
भनिवृत्तिनामपञ्चके, अमिवृत्तिबादरासायाः पञ्चसु जागेच्छियतिसंवन्धिना संयमविशेषणाहारकद्विकं वध्यते, तस्नेह ल
त्यर्थः। सपूत्रोक्तो द्वाविंशतिबन्ध पकैकहीनोवाच्यः, एकैकलिज्यते इति पूर्वापीतमप्यत्र वियते । ततः षट्पञ्चाशदाडारक
- भागे एकैकस्याः प्रकृतेर्बन्धव्यवच्छेद इत्यर्थः । कथामिति, द्विककेपे प्रयापश्चाशद्भवति, सप्तपञ्चाशत्पुनराहारकदिककेपे |
पाह-[पुमसंजलण चउपहं कमण छेउसि] क्रमेणानुपूा प्रथमे एकोनषष्टिरिति ॥G
भागे पुंवेदस्य छेदः, त्तत एकविंशतेर्बन्धः, द्वितीये भागे संज्यप्रडवन अपुन्नाइ-म्मि निद्दद्गंतो छपन्न पणभागे। खनकोधस्य वेदः, सतो बिंशतेबन्धः, तृतीये भागे तु संज्वलमुरमुगपणिदिसुखग, तसनव उरमविणुतावंगा ।।।
नमानम्य छेदः, तत एकोनविंशतबन्धः, चतुर्ये नागे संचल
नमायायाः ना, ततोऽष्टादशाना बन्धः, पञ्चमभागे सवलनसमचरनिमिणमिणव-पभगुरु लहचन ग्लंसि तीसंतो। लोभस्य छेदः, उत्तरत्र सदधाम्यवसायस्थाना जात्रः छेदहेतु, चरमे वीसबंधो, हासकुच्चनयनेत्रो॥१०॥
संज्यमनलालस्य तु बादरमपरायप्रत्ययो बन्धः, सचोत्तरत्र
नास्तास्यतश्वदः, ततः सूक्ष्मसंपराये सप्तदशमकृतीनां ब[अमवा अपुश्वाम्मिसिह किसापूर्वकरणासायाः मतभा- न्धो नवतीत्यात प्राइ-[ सत्तरमुटुमिति ] स्पष्टम ॥ ११ ॥ गाःक्रियन्ते । तत्रापूर्वस्याऽपूर्वकरणस्याऽऽदिमे प्रथमे सप्तभागे ऽधापश्चाशत् पूर्वोक्ता भवन्ति । तत्र चाये मनमागे निवाधिकस्य
चनदंसणुच्च जसना-णविग्यदसगं तिसोलसुनो। निकाप्रचनासक्षणस्याऽन्तो भवनि,अत्र बध्यते, नोत्तरत्रापि, न.
तिनु सायबन्ध छेओ, सनोगिधं तु तो अ॥१॥ तरत्र तबन्धाभ्यवसायस्थामाभावाद, उसोध्ययमेव हेतु- (चनमण त्ति) चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं, चतुर्दरनुसरणीयः, ततः परं षट्पश्चाशद्भवति । कथमिति ?, आह- शनाऽचचुदर्शनाइवधिदर्शन केवनदर्शनरूपस, नभत्ति उच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org