________________
(११) गुण
अभिधानराजेन्द्रः। सिमान्ते ऽव्यपर्याया-र्थिकनेदान्नयद्वयम् ॥ १॥
यथामति यथास्यात्तथा पूर्वप्रणेतृणं विस्तारपुर्बोधत्वेन स्वमा यदि गुणस्तृतीयः पदाथों द्रव्यपर्यायात् भिन्नोऽन्यः पदार्थों तिविषयो यथा स्यात्तथा वक्ष्ये कोर्तयिष्यामि इति ॥ १॥ मावो भवेत् तर्हि तृतीयो नयोऽपि लभ्यते । स्त्रे तु द्रव्यार्थिकप. अथात्र गुणभेदान् समानतन्त्रप्रक्रियया प्रतिपादयन्नाहायाधिक इति नयद्वयमेव कथितम्।नयान्तरं यदि प्रभाविष्य
तत्रास्तित्वं परिझेयं, सदनूतत्वगुणं पुनः। नदाऽत्यत् , अतो नयद्वयादपरो नय एव न । उक्तं च संमती
वस्तुत्वं च तथा जाति-व्यक्तिरूपत्वमुच्यते ॥२॥ "दो ऊ णया भगवया, दवद्रियपजवाहिया नियया। (तति) अस्तित्वं तत्र इदं परिझय-सत्तातो यो गुणो नयति, ज पुण गुणो वि हुतो, गुणाध्यणयो वि जुज्जंतो। १०७॥ तस्मात्सनूतताया व्यवहारो जायते, स चास्तित्वगुणः१,वस्तुजं च पुण भगवया ते-सु तेसु सुत्तेसु गोयमाणं ।
स्वं च जातिव्यक्तिरूपत्वम्। जातिःसामान्यमा यथा-घटे घटत्वम्। पज्जबसम्माणियया, वागरिया तेण पज्जाया" ॥ १० ॥ व्यक्तिर्विशेषः। यथा-घटः सौवर्णः, पाटलिपुत्रिको, वासन्तिका, कपादीनां गुणसंझा सूत्रे न भाषिता परं तु " वामप- कम्बुग्रीव इत्यादि।भत एव अवग्रहेण सर्वत्र सामान्यरूपं भासते, खबा गंधपजवा" इत्यादिपाठः पर्यायशम्न पठितः, अपायेन विशेषरूपस्याऽऽभासो जायते। पूर्णोपयोगेण संपूर्णधतथाऽपि गुणो न कथ्यते। अन्यश्च-"एगगुणकालए" इत्यादि- स्तुग्रहो जायते । इत्थं वस्तुत्वं द्वितीयो गुणः ॥२॥ स्थानेष्वपि गुण शब्दो यश्च दृश्यते सोऽपि गणितशास्त्रसिद्ध
घव्यत्वं व्यजावत्वं, पर्यायाधारतोन्नयः । पायविशेषः संख्यावाचको शेयः, परंतु गुणाऽस्तिकनयविषयघाचको न । उक्तं च समतिग्रन्थमध्ये
प्रमाणेन परिच्छेद्यं,प्रमेयं प्रणिगद्यते ॥ ३ ॥ "जपंति अस्थिसमए, एगगुणो दसगुणो अणंतगुणो ।
अगुरुलघुता सूदमा, वाग्गोचरविवर्जिता । रुवाईपरिणामो, भन्न तम्हा गुणविसेसो।। ११० ॥
प्रदेशत्वमवित्नागी, पुऊलः स्वाश्रयावधि ||४|| गुणसहमंतरेण वि, तं तु पजवविसेससंखाणं । सिज्माणवरं संखा, ण सत्थधम्मो ण य गुणो ति॥११॥
अथ व्यत्वं जातिरूपम् । द्रवति तांस्तान्पर्यायान् गच्चजह दससु दसगुणम्मि य, एगम्मि दसत्तणं समं चेव ।
तीति द्रव्यं तस्य नावस्तत्वम् । व्यभावो हि पर्यायाधारताभिअहियम्मि गुणसहे, तहेव एयम्मि दबं"॥ ११ ॥
व्यङ्ग्यो जातिविशेषः। व्यत्वं जातिरूपत्वात् गुणो न भवति । एवं गुणः पर्यायात् परमार्थदृशा भिन्नो नास्ति । तस्माट्रब्यमिव
ईकुनैयायिकादिवासनया पाशङ्का न कर्तव्या, यतः-सहशक्तिरूपता कथं स्यादित्यनिप्रायः ॥ १२ ॥
भाचिनो गुणाः,क्रमभुवः पर्यायाः,ईदृश्येव जैनशासने व्यवस्थाऽ. भय केचन पयार्यस्य दक्षं गुण इति वदन्तो गुणं शक्तिरूपमेव
स्तीति । द्रव्यत्वं चेद्गुणः स्याद्रूपादिवत्कर्षापकर्षभागि स्यामन्यानाश्च विवदन्ते, तान् दूषयन्नाह
दिति तु कुचोद्यम, एकत्वादिसंख्यायाः परमतेऽपि व्यभिचारण पर्यायस्य दवं यहि, गुणो ऽव्येण किं तदा ।
तथा व्याप्त्यभावादेव निरसनीयम् ३ । प्रमाणेन प्रत्यक्षादिना
परियं यदूपं प्रमाणविषयत्वं प्रमेयत्वं तदित्युच्यते। तदपि कगुणपर्याय एवेयं, गुणपरिणामकल्पना ॥ १३ ॥
थञ्चित अनुगतसर्वसाधारणं गुणोऽस्ति, परम्परासंबन्धेन प्रमायहि गुणः पर्यायस्य दलम् उपादानकारणं भवति, तदा द्रव्येण त्वज्ञानेनापि प्रमेयव्यवहारो जायते। ततः प्रमेयत्वं गुणस्वरूपादकिमिति किं प्रयोजन?,जयप्रयोजनं गुणेनैव सिमित्यर्थाद्वगुण- नुगतमस्तीति ।।३।अगुरुठघुता अगुरुबघुर्नाम गुणः,सा कीदृशी?, पर्यायावेव पदार्थों उपदिश्यतां तृतीयस्याऽसंजबात इति सूचमा, श्राझाग्राह्यत्वात्। यतः-"सूक्ष्म दिनोदितं तत्वं,हेतुभिनव नियमः । पुनरत्र कश्चित्कथयिष्यति-व्यपर्यायगुणपर्याय- हन्यते। आशासिद्धं तु तदू ग्राह्य,नान्यथावादिनोजिनाः"॥१॥पुनः रूपे कार्य भिन्ने स्तः । ततश्च व्यगुणरूपकारणे अपि भिन्ने कीडशी ?. वाग्गोचरविवर्जिता वचनद्वारा वक्तुमशक्या । यतःस्तः । इति कल्पनया वादी असत्यः । कथम-कार्य कारणो- 'अगुरुलघुपर्यायाः सूक्ष्मा अवाग्गोचरा इति । अगुरुलधुर्नाम्ना पचारात् कार्यमध्ये कारणशब्दप्रवेशो जायते । तथा-कारणभेदे
पञ्चमो गुणः, अगुरुलघुत्वमिति ध्येयम् । अथ (प्रदेशत्वमविभा. कार्यभेदः सिद्ध्यति,अथ च कार्यजेदसिसौ कारणभेदसिद्धिरित्य
गी,पुलः स्वाश्रयावधि इति) अविनागी पुल इति यावत् के न्योन्याश्रयनाम दूषणमुत्पद्यते । तस्मात् गुणपर्यायस्तु गुणप- तिष्ठतीति तावत् केवव्यापिष्णुत्वं प्रदेशत्वगुणः।यस्य विभागो रिणामस्यैव पटान्तरजेदकल्पनारूपः, तत एव केवलं सं- न जायते विजक्तव्यवहारता न स्यात्, पुनर्यावरकेत्रमास्थाय भावना, परंतु परमार्थतो न हि । अथ च व्यादिनामत्रय- तिष्ठति स्थिती,तावत्केत्रावगाहित्वं प्रदेशत्वम्। पुनः कीदृशम?, मपि दोपचारेणैव शेयम् । १३ ॥ च्या०२ अध्या। स्वाश्रयावधि-स्वशब्देन आत्मा पुजलात्मकः, तस्य य प्राधार: (१०) आहेतसमतगुणा:
श्राश्रयः, स एवावधिमर्यादा यस्य तत् स्वाश्रयाऽवधि । एताश्रीनाभेयजिनं नत्वा, गुणदेतृगुरुं तथा ।
वता तदेवार्थत्वं स्वेन यावत्केत्रे स्थितं तावति के आश्रयावगुणभेदानह वक्ष्ये, क्रमप्राप्तान ययामति ॥१॥ धित्वमप्यस्ति इति शेयमिति षष्ठो गुणः ॥ ४॥ (धीनानेयजिनमिति ) नाभरपत्यं नाभेयः, श्रीयुतो नाभेयः | चेतनत्वमनुजूति-रचेतनमजीवता । श्रीनाभेयः, स चासौ जिनश्च श्रीनानेयजिनः, तं श्रीनाभेयजिने भऋषजनाथं,नखा नमस्कृत्य, तथा तेनैव प्रकारेण, गुणदेष्टगुरुं
रूपादियुक्तमूर्तत्व-ममूर्तत्वं विपर्ययात् ॥ ५॥ गुणा वाणीगुणास्तानादिशतीति गुणदेष्टा, स चासौ गुरुश्च
सामान्येन समाख्याता, गुणा दश ममुच्चिताः। गुणदेवगुरुः,तं नत्वा नमस्कृत्यति निर्विनसमाप्तिकामाय मङ्गल
परस्परपरीहारात, प्रत्येकमष्ट चाऽष्ट च ॥ ६॥ मिति । अहं गुणभेदान् क्रमप्राप्तान द्रव्यन्यावर्णनानन्तरं प्रस्तुतान् अथ चेतनत्वमात्मनोऽनुभूतिरिति अनुजवरूपगुणः कथ्यते,योऽहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org