________________
( ए१०) प्रभिधानराजेन्द्रः ।
गुण
"
"
मेवानुभूत्येवमेषां सर्वथा मेद इत्यपि भन्तव्यम, कथञ्चिदभेदस्याप्यविरोधात् । न खल्वेषां स्तनकुम्भादि दो किन्तु धा भेदः, स्वरूपापेया तु भेद इति । रत्ना० ५ परि० । अनु० । सहभावी गुणो धर्मः पर्यायः क्रमभाव्यथ । मित्रा अभिश्राखिविधाः मिलता इमे ॥ २ ॥
सद्भाषीति) यस्य सहनाची यावद्रव्यभाषी यो धर्मः स गुण उच्यते । यथा जीवद्रव्यस्योपयोगाख्यो गुणः, पुत्रअस्य ग्रहणं गुण धर्मास्तिकायस्य गतिहेतुत्वं गुणः प्रथमस्वास्थ स्थितिहेतुत्वं गुणावर्तनाहेतुत्वं गुणा देव यमुत्पद्यते तदेव समवेतास्तेन इज्येण गुणा उत्पद्यते पी
गुणिनः समानसामग्रीका स तरविषाणवत् इति । अनादिनिधनानां द्रव्यगुणानाम, उत्पत्तिदर्शनं व्यवहारतः कृष्णादिघटवत् । अथ क्रमभावी अयाभावी पर्यायः यथा जीवस्य नरकादिया पुलस् परपचाः, पर्मस्य व्यञ्जनार्थ अध जनार्थपर्याय कालस्य जनार्चपर्यायी आकाशस्य व्यञ्जनार्थ पर्यायौ । एवं इव्याणां संख्याकृतो भेदः, लक्षणादिकृतो. उमेदः प्रदेशा विनागतः त्रिविधाः, उपचारेण नवविधाः, एकैक. किया उत्पाद युक्ताः। इत्थं चमपि जैनप्रमाणप्राप्तानि द्रव्याणि, इति व्यगुणप योपा प्रत्येकं परस्परं मिश्रा श्रभिप्रास्त्रिविधाणियुताः सन्तीति व्याख्येयम् ॥ २ ॥
(G) अथ ध्येण सह गुणपर्याययोर्भेदं दर्शयन्नाहमुक्तायः श्वेततादिज्यो, मुक्तादाम यथा पृथक् । गुणपर्याय शक्तिस्तथाऽऽचिता ॥ ३ ॥ तादिकसामान्यं पूर्वापरगुणोदयम् ।
पिरमारथ्यादिक संस्थाना अनुगेका यया स्थिता ||४|| (मुक्तेति यथा मुकाः मौकिकानां श्येननादिभ्यक्ष मीकिमा भिन्न पर्तते तथैव शक्तिर्गुणाय भिन्नाऽस्ति । तथाऽत्र समाधिः- गुणपर्याययोक्तेः सकाशात पृयदि व्यकिप्रशसनाधिना मिश्रा अधक इत्यर्थः । श्वेततादयो मौक्तिकानां गुणस्थानिनः, मौक्तिकाः प
स्थानिनः। एतद् द्वयं निनमपि व्यस्थाने मुक्तादानि संगतमनिनं सत् मुक्तादामेति व्यवहारो जायते । इति दृन्त योजना | अथवादित्यमान सामान्यविशेषरूपमनुभव न सामान्योपयोगेन निकासामान्य भासते, विशेषोपयो गेन घटादिविशेषं च भासते, तत्र यत्सामान्यभानं तत् अभ्यरूपं यश्च विशेषः स गुणपर्यायरूपो ज्ञेयः ॥३॥ अथ सामान्यं द्विप्रका दादपूर्ववो गुण विशेषतयो कारणं पूर्वापरगुणोदयं पूर्वापरपर्याययोरनुगतमेकं द्रव्यं, त्रिकालानुयायी यो वस्त्वंशः तदूयता सामान्यमित्यभिधीयते । निदर्शनमुन्नानमेव चाविमो लिपाइयोके संस्थान अनुमता पूर्वापाचारण करणामध्य रूपातिक तथाऽकारास्थिता बनता सामान्यं कथ्यते । यदि च पिएमकुलादिपर्यायेषु अनुगतमेकं मृद् ध्यं न कथ्य से तर्हि घटादिपर्यायेषु अनुगतं घटादिद्रव्यमपि न कथ्यते ।
Jain Education International
गुण
तथा च सर्व विशेषरूपं भवति, क्षणिकवादिबौद्धमतमायाति । श्रथवा सर्वद्रव्येषु एकमेव द्रव्यमागच्छति इति । ततः घटादिद्रये सामान्यसदादिन्येाऽनुभवानुसारेण
परापरोतासामान्यमवश्यमकर्तव्यम् घटाद्रियाणि तो पर्यायाची पुनर्मृदादिषन्याणि बहुपर्यायीनि सन्ति, इत्थं नरनारकादिषव्याणां विशेषो ज्ञातव्यः । एतत्सर्वमपि नैगमनमत तथा संग्रहनयमते तु सतपादेन एकमेव द्रव्य मापद्येतेति विज्ञेयम् ॥ ४॥ बन्या० २ अध्या० स० ।
(१) अथ च व्यक्ति-रूपी पर्यायी वाहस्वस्वजात्पाहि न्यस्यो, गुणपर्यायव्यक्तयः । । शक्तिरूपो गुणः केषां चिन्मते तन्मृषाऽऽगमे ॥१०॥ ( स्वेति ) स्वस्पजात्या सहभाविकमतविधिकल्पनाभिजस्वभावेन वर्त्तमाना गुरापयययो भूयस्यो बहुप्र काराः सन्ति इति । अत्र कश्चिद्दिगम्बरानुसारी शक्तिरूपो गुण इति कथयनादयतो पर्यायकारणं द्रव्यम् गुणकार
इव्यपययोग्य वान्यचाभावः यथा-मरनारादयो यथा चाव्ययणुकादयः पुनर्गुण पर्याय योगुणस्यान्यचानाको यथा मतिश्रुतादिविशेषः । अथ वा जवस्थासिद्धादिविशेषः । पतौ द्रव्यगुणी स्वस्वजात्या शाश्वती पर्यायेण चाशाश्वती, संगि रन्तं । परमार्थतस्तु आगमयुक्त्या पतत्सर्वे मृषा असत्कल्पनमित्यवधायें, प्रमाणाभावात् ॥ १० ॥
अथ गुणपर्य्याययोरैक्यं प्रदर्शयन्नाह - पर्यायान्न गुणो निन्नः संमतिग्रन्यसंमतः । यस्य दो विज्ञातः स कथं कथ्यते पृथक् ॥ ११ ॥ पर्यायात् गुणो भिन्नः पृथक् न, किं तु पर्याय एव गुण - स्वर्थः कणः संमतिसंमतः संमतिव्रन्ये श्रीमत्सि चाव्याचा समुच्चारितः। तथा च दूध'परिगमणं पञ्जाश्रो, प्रकरणं गुण सि तुल्लट्ठा ॥ तह वि न गुण सि भाइ, पज्जवणयदेसणं जम्मा इति तथा कमवित्वं पर्याय चानेककरणमा पर्या यस्य लक्षणान्तरमेवास्ति इयं तु एकमेवास्ते ज्ञानदर्शना दिभेदकार्यपि पर्याय एव परं गुणो न कथ्यते । यस्मात् द्रव्यपयोग देशना वर्त्तते, परंतु गुणपर्यायान अर्थमाचार्य १०२॥ एवं सति गुणः पर्याप
66
॥१०६॥
द्रव्यं १ गुणः २ पर्याय ३ श्वेति नामत्रयं पृथक् कथं संकलितम् ? इत्थं केचन व्याचक्षते । तानाह यस्य गुणस्य विवक्षाकृतो जेदः तस्य नामान्तरमपि स्यात् । विवका हि नयस्य कल्पना, यथा-तैलस्य धारा, अत्र तैलात् धारा भिन्ना प्रदर्शिता, तथाऽपि भिन्ना नास्ति, तथैव सद्भावी गुणः, क्रमजावी पर्यायः, इति भिन्नत्वं विवक्तिं, परं परमार्थदृशा भिन्नत्वं नास्ति । तस्माद्यस्य भेद उपचरितो भवेत् स कथं भिन्नत्वेन व्यपदिश्यते ?। यथा उपच रितगुणे दृशन्तवचनं गौर्दोग्धि इत्यत्र गौर्न दोग्धि तद्वत्, तपचरितगुणोऽपि शक्तित्वं न धत्ते इति ॥ ११॥ द्रव्या० २ श्रध्या
अ० म० ।
अथ व पर्यायान्निइति प्रमापयन्ति तान् दूष
यन्नाह
गुणो व्यं तृतीयं चेत्, तृतीयोऽपि नयस्तदा ।
For Private & Personal Use Only
"
www.jainelibrary.org