________________
(ए०ए) अनिधानराजेन्सः।
गुण न्यस्त, कषायाम क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्धादि
स्य मतेन पर्याय एवं तथ्य निरुपचरितं वस्तु, व्यं पुनस्तेष्वेष भेदन चतुर्का-अनन्तानुबन्धिनोऽप्यसंख्येयलोकाकाशप्रदेशप्र- पूर्वापरीभूतपर्यायेषूपचारतो व्यवहियते, न तु परमार्थतस्तदमाणानि बन्धाध्यवसायस्थानि, अनन्ताश्च तत्पर्यायाः, तेषां च स्ति, तेषु पर्यायेषु उपचारस्तदुपचारस्तस्मादिति समासः। तेन प्रत्येकं स्थानगुणनिरूपणमनन्तार्थता सूत्रस्य संपद्यते। सा च तस्मात्कारणात्पर्याय एवाऽस्य मुख्यतया सामायिकम्, न तु ग्मस्थेन सर्वायुषाऽप्यविषयत्वाचाऽशक्या दर्शयितुम.दिग्दर्शनं जीवाव्यमिति ॥२६४५॥ तु कृतमेवाऽतोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्था
इदमेव पर्यायार्थिकनयमतं युक्तितः समर्थयन्नादनानां परस्परतः कार्यकारणजावः, संयोजना च कार्येति । त- पज्जायनयमयमिणं, पज्जायत्यंतरं को दव्यं । देवं य एव गुणः स एव मूलस्थानं, यदेव मूलस्थानं स पव ज्वलंजव्यवहारा-जावाओ खरविसाणं व ॥३६४६।। गुण इत्युक्तम् । ततः किमिति ?, अत आह-(ति से
जह रूवाशविमिट्ठो, न घमो मव्वप्पमाणविरहाओ। गुणही महया इत्यादि ) इतिहेतोर्यस्मानन्दादिगुणपरीत मात्मा कषायम्यस्थाने संवर्तते, सर्वोऽपि च प्राणी गुणार्थी
तह नाणाइविसिट्ठो,को जीवो नामऽणखेो ?॥३६४७।। गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्राप्ती प्राप्तिनाशे
पर्यायनयस्येदं मतम्-पर्यायवेव पूर्वापरीभावतः सदैव सातचाऽऽकाङ्खाशोकाभ्यां स प्राणी महताऽपरिमितेन परि सम
त्येन प्रवृत्तेषु भ्रान्त्या व्योपचारः क्रियते, न पुनः पर्यायेन्ततो यः परितापस्तेन शारीरमानसस्वभावेन पुःखेनाभिनूतः
भ्योऽर्थान्तरं निम्नं जव्यमस्ति । प्रयोगः-नास्ति परकल्पितं व्यं,
पर्यायेज्योऽन्तरत्वात,खरविषाणवदिति। अथवा-नास्ति पर. सन् पौनःपुन्येन तेषु तेषु स्थानेषु वसत्तिष्ठेकुत्पद्येत् । किंभूतः सन-प्रमत्तः, प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्राया न रागमृते,
परिकल्पितं द्रव्यं, पर्यायेभ्यो भेदेनानुपत्रभ्यमानत्वात,व्यवहारेरागोऽप्युत्पत्तरारभ्यानादिजवाज्यासात् । आचा०१ श्रु०२०
ऽनुपयुज्यमानत्वात् वा स्वरविषाणवदिति । यथा वा-रूपरसग
न्धस्पर्शज्योविशिष्टो जिनो घटो नास्ति,सर्वप्रमाणाविरहात,स. १० सूत्र वैशेषिकसम्मतगुणाः-गुणाश्चतुर्विंशतिः । तद्यथा"रूपरसगन्धस्पर्श-संख्यापरिमाणानि पृथक्त्व संयोगविजागौ
प्रमाणैः ग्रहणाभावादित्यर्थः,खरविषाणवदिति । तथा तेनैव प्र.
कारेणाऽनाख्येयः पर्यायविरहेण सर्वोपाख्यारहितो ज्ञानादियो परत्वाऽपरत्वे बुद्धिः सुखदुःखे इच्छा द्वेषौ प्रयत्नश्च"इति सूत्रोक्ताः
विशिष्ट व्यतिरिक्तः को नाम जीवः ?, पूर्वोक्तेयः एव हेतुभ्यसप्तदश। चशब्दसमुचिताश्च सप्त-भवत्वं गुरुत्वं संस्कारः स्नेहो धर्माधौं शब्दश्चेत्येवं चतुर्विंशतिगुगाःसंस्कारस्य वेगभा
स्तयतिरिक्तो नास्ति कश्चनाप्यसाविति भावः॥२६४६॥२६४७॥
अथेदमेव पर्यायार्थिकमतं नियुक्तिकारोऽपिकिञ्चित्समर्थयबादवनास्थितिस्थापकनेदान्त्रैविध्येऽपि संस्कारस्वजात्यपेक्षया एकस्वाच्छीयौदार्यादीनां चात्रैवान्त वान्नाधिक्यम स्या। प्रा.
नप्पति वियंति य, परीणामति य गुणा न दवाई। म. । आव०। प्रा० चू० । द्रव्यगुणानां परस्परमजेदः । सम्म. दन्नप्पजवा य गुणा, न गुणप्पजवाइँ दबाई ॥२६४।। ३ काण्ड । नित्यस्य चाकारणत्वान्न चतुःसङ्ख्यं परमाएवात्मकं उत्पद्यन्ते व्ययन्ते च, तथा-अनेनोत्पादव्ययरूपेण परिणमन्ति नित्यव्यं सम्भवति (इत्यन्यत्र प्रत्यपादि) सम्म ३ काण्ड । गुणा। चशब्द पवकारार्थः। तस्य चैवं प्रयोगः-गुणा एवोत्पा
[७] नमन्ति गगणा इति व्याधिका-गुणाः स्वल्यौपचारिकत्वा- दव्ययरूपेण परिणमन्ति,न तु द्रव्याणि,अतस्त एव सन्ति,उत्पाइसन्त एव.व्यव्यतिरेकेण तेषामनुपसम्भात् । ततश्च न्यग्भूत. दव्ययपरिणामवत्स्वात,पत्रनीत्ररक्तादिवत, तद्यतिरिक्तस्तु गुणी गुणग्रामो जीव एव मुख्यवृत्त्या सामायिक न तु पर्याया इति नास्त्येव,उत्पादव्ययपरिणामरहितत्वाध्यासुतादिवदिति। किद्रव्यार्थिकनयो मन्यते । अाह-जनु रूपादयो गणा यदि म ञ्च (दव्यप्पभवाय गुणा नत्ति) द्रव्यात्प्रभवो येषां ते व्यप्रनया सन्ति, तर्हि कथं लोकस्य व्ये तत्प्रतिपत्तिः। उच्यते-भ्रान्तैवे. गुणा न जवन्ति, चशब्दोऽप्यर्थे । तस्य चैवं संबन्धः-नापि गुयम, चित्रे निम्नोन्नतप्रतिपत्तिवदित्यस्य नयस्याऽनिप्रायः। स णेभ्यः प्रभवो येषां तानि गुणप्रजवानि च्याणि भवन्ति, नएव सामायिकादिगुणः पर्यायार्थिकनयस्य परमार्थतोऽस्ति, न
कारस्योभयत्राऽपि संबन्धात् । ततश्च न कारणत्वं नापि कार्यत्वं तु जीवाव्यं, यस्माजीवस्यैष गुणो जीवगुण इति, तत्पुरुषो.
जव्याणामतस्तेषामभावः सतः कार्यकारणरूपत्वादिति । अथ ऽयं, स चोत्तरपदप्रधानः । यथा-तैसस्य धारा तैलधारोति,
वा अन्यथा व्याख्यायते-जव्यप्रभवाश्च गुणा न भवन्ति, गुणप्रन चात्र धारातिरिक्तं किमपि तैलमस्ति । एवं सानादिगुणाति.
भवानि तु व्याणि जवन्ति, पूर्वापरीभावेन प्रतीत्य समुत्पादरिक्तं जीवद्रव्यमपि नास्तीति पर्यायार्थिकनयाऽभिप्रायः । इति
समुत्पन्नगुणसमुदाये व्योपचारप्रवृत्तेः । तस्माद् गुण एवं नियुक्तिकाराशयः।
सामायिकमिति नियुक्तिगाथार्थः ॥१६४७ ॥ विशे। अत्र जाप्यम्
(६) गुणलकणम:
गुणः सहभावी धर्मो, यथाऽऽत्मनि विज्ञानव्यक्तिशइच्छद जं दबनो, दव्वं तच्च मुवयारो य गुणे।।
क्त्यादिरिति ॥ ७॥ सामइयगुणविसिट्ठो, तो जीवो तस्स सामइयं ॥३६४॥ सहभावित्वमत्र लक्कणं, यथेत्यादिकमुदाहरणं,विज्ञानव्यक्तिर्यपज्जाभो चिय वत्थु, तत्थं दव्वं च तदुवयाराओ। स्किश्चिद् ज्ञानं तदानीं विद्यमानं, विज्ञानशक्तिरुत्तरज्ञानपरि
णामयोभ्यता । मादिशब्दात् सुखपरिस्पन्दयौवनादयो गृपज्जवनयस्स जम्हा, सामश्यं तेण पज्जाओ ॥२६४५॥
ह्यन्ते ॥७॥ रत्ना० ५ परि०। यद्यस्माद्रव्यार्थिकनयस्तथ्यं सत्यं द्रव्यमेवेच्छति, गुणांस्तू- (७) गुणपर्याययोर्भेदे विचार:-ये सहनाविनः सुख. पचारत एव मन्यते,न तु सत्यान् , ततस्तस्मात्सामायिकगुण- ज्ञानवीर्यपरिस्पन्दयौवनादयस्ते गुणाः, ये तु क्रमवृत्तयः सु. विशिष्ट उपसजनीभूतसामायिकादिगुणो मुख्यतया जीव एव, खपुःखहर्षविषादादयस्ते पर्यायाः । नन्वेवं त एव गुणास्त एवं तस्य व्यार्थिकनयस्य सामायिकमिति । यस्मात्पर्यायार्थिकनय- पर्याया इति कथं तेषां द इति चेत', मेवम, काझाभेदवि
२२० Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org