________________
(200)
गुण प्रथमान्तं मागधदेशीवचनस्यादेकारान्तं सामान्यदेशार्थाभिधा यति । गुण्यते निद्यते विशिष्यतेऽनेन द्रव्यमिति गुणः । स चेह शब्द रूपरसगन्धस्पर्शादिकः स इति सर्वनामप्रथमान्तमु द्दिष्ट निर्देशार्थानिधायीति । मूलमिति निष्पन्नं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं मूलस्य स्थानं मूलस्थानम्, "व्यवच्छेदफलत्वाद्वाक्यानामिति " न्यायात् । य एव शब्दादिकः कामगुणः स एव संसारस्य नारकतिर्यमराऽमरसंस्थितिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानमाश्रयो वर्तते यस्मान्मनोज्ञेतर शब्दाद्युपलब्धौ कषायोदयस्ततोऽपि संसार इति । श्रथवा मूलमिति कारणं तचाष्टप्रकारं कर्म, तस्य स्थानमाश्रयः कामगुण इति । श्रथवा मूलं मोहनीयं तद्भेशे वा कामस्तस्य स्थानं शब्दादिको विषयगुणः । अथ था मूल शब्दादिको विषयगुणस्तस्य स्थानामिष्टानिष्टविषयगुण इति । अथ वा-मूत्रं मोहनीयं तद्भेदो वा कामस्तस्व स्थानं शब्दादिव्यवस्थितो गुणरूपः संसारमा वा शब्दाद्युपयोगानन्यावाद् गुणः । अथ वा मूलं संखारस्तस्व शब्दादयः स्थानं, कषाया वा, गुणोऽपि शब्दादिकः कषासुतियपरिवतो वास्प्रेतिपदि वा संसारस्य शब्दादिकवाय मूलं रिण्तः सन्नात्मा, तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेवेति । ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते । ननु च वर्तनक्रियायाः सूत्रे ऽप्यनुपादानात् कथं प्रक्षेप इति । उच्यते यत्र हि काचिद्विशेषक्रिया नैवोपादायि, तत्र सामान्य क्रिया- श्रस्ति, नबति विद्यते वर्तत इत्यादिकानुपादाय वाक्यं परिसमाप्यते । एवमन्यत्रापि इयमिति अथवा मूलप्रवा स्थानमिति कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः । ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संपाद्यं प्रधानं वा कारणमिति शेषं पूर्ववदिति । साम्प्रतमनयोरेप गुणमूलस्थानयोर्नियम्य नियामक नावं दर्शयस्तदुपाशानां
1
पापादन] जास्करन्यायेन परस्परतः कार्यकरणनाव सूत्रेव तत दर्शयति-मूला से मुसि) यदेव संसारमूलानां वा कपायाणां स्थानमाश्रयः शब्दादि को गुणोऽप्यसावे अथवा कषायमूलानां शब्दादीनां यत् स्थानं कर्म संसारो वा तत् तत् खजात्रापत्तेर्गुणोऽप्यसावेवेति । अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्गुणावाप्तेगुणोऽप्यसावेव । यदि वा संसारकषायमूलस्याऽऽत्मनो यत्स्थानं] विषयामिष्योऽसादपि शब्दादिविषयत्वादगुणरूपं येति अत्र च विषयोपादानेन विषयको उपक्षेपात सुचनावाच सूत्रस्येत्येवमपि यम यो गुणेषु वा वर्त्तते स सुस्थाने.. याने या वने यो स्थान बने सब गुणादी तित इति । य एव जन्तुः शब्दादिके प्राख्यावर्णितस्वरूपे वर्त्तते स एव संसारमूलकपायादिस्थानादी द्वितीय सूत्रापेक्षादायम अनन्तमत्रस्येवमपि प्रष्टव्यम् । यो गुणस्स एवं मूलं, स एव च स्थानं, य
(४) मूलस्थानरूपा गुणाः
जे गुणे से मुलाणे जे मुलाने से गुणे इति से गुणई। म्मूत्रं तदेव गुण स्थानमपि तदेच, यत् स्थानं तदेव गुणों, मूलमहया परिताषेणं बसे प मपि तदेवेति, यो गुणः शब्दादिकोऽसावेष संसारस्य कपायकारणत्वम् स्थानमप्यसाकेन्वेवम एवमन्येष्वपि विकल्पेषु योग्यच विषयाप्तिः यो गुणे वर्त्तते स मुळे स्थाने चेत्येवं सर्वत्र इष्टव्यम् । इह च सर्वशप्रणीतत्वादनस्वार्थता सूत्रस्थावगन्तव्य तथादि-मंत्र पायादिकमुप
गुण
भावगुणः, स चौदयिकपारिणामिकयोरेव संभवति, नान्येषां कस्ता उकसाया
विवक्षया यदुत काश्चित् प्रकृतयः पुनर्विपाकिन्य एव भवम्ति काता उच्यते-दारिकादीन शरीराप संस्थानानि त्रीण्यङ्गोपाङ्गानि षट्संहननानि वर्णपञ्चक गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघु नाम उपघातो नाम पराधातो नाम खद्योतो नाम आतपो नाम निर्माणं नाम प्रत्येकं नाम साधारणं नाम, स्थिरं नाम अस्थिरं नाम शुभं नाम अशुनं नाम। एताः सर्वा अपि विपात्यः सत्यपि जीवयविपाकि स्वादासामिति पारिणामिक जीवगणस्तु धानादिपरिणामित्र, सादिपरिणामिति। तत्रनादिपारिणामिको धर्माधमांकाशानां गतिस्थित्याल, सादिपारिणामिक
जेन्द्र परमानन्तरोत्पतिरिति गाथा तात्पर्यार्थः । उक्ता गुणाः । आचा० १ ० २ अ० १ उ० । (३) श्रावर्तरूपा गुणाः
जे गुणे से या जे आवट्टे से गुणे उ श्रहं तिरियं पाई पासमा रुवाई पासति सुखमाने सदाई
3
पाई मुच्यमाणे रुपे मुच्छति सदेसु भात्रि । यो सर्त परिभ्रमन्ति प्राणिनो पत्र स संसार एकवचनोपन्यासात् पुरुषोऽत्र संबध्यते या शब्दादिगुणे वर्तते स म्रायतें वर्तते यचाव वर्तते स गुणे बर्तते इति अथ य पते गुणाः संसारावर्तकारणभूताः शब्दादयः ते किं नियतदेशभाजः उत सर्वदिक्षु इत्यअथमित्यादि) महाकदिनकरस्तं रूपगुणं पश्यति प्रासादम्यां दिषु अधमित्यधस्तात् गिरिशिखरप्रासादादिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति शब्दार्थे भवामि ?) वर्तते। गृहमिवादिव्यवस्थितं रूपनिक पश्यति तिर्यक्रशब्देन चादिशो दिशश्च परिगृहमा प्राचीनमिति कृपणम्-अन्य अध्येतदादिति पतासु दिक्षु पश्यन् चक्रुर्ज्ञानपरिणतो रूपादिव्याणि चकुर्मातया परिणतानि पश्यत्युपलजत इत्यर्थः । तथा-तासु च नृशृणोति नृपः श्रोत्रेण नान्यथेति प प्रतिवादिन चोपलात्संसारपात किंतु यदि कादिषु करोति तस्य इति दर्शयितुमाह-मित्यादि) पुनरुद्धच्छ सम्बन्धनार्थमुपादानम्, मूर्च्छजरूपेषु रामपरिणाम या रम्यते रूपादिविंशदे पति मदिः सम्भावनायां समुचये वा प विषयग्रहणाश्च शेषा अपि गन्धस्पर्शा गृहीता नवन्ति । एकग्रढगाचजातीयानां ग्रहणात्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति । श्राचा० १ ० १ अ० ५ उ० ।
श्रभिधानराजेन्द्रः ।
Jain Education International
'जे जे से' आदिमयन्यस्तु मे उस भगवया एवमखाये" किं तत् श्रुतं भवता यद्भगवता आयुष्मता म? जे गुणे से मूलहाणे) पसिनाम
I
-
For Private & Personal Use Only
www.jainelibrary.org