________________
(ए०७) गुण
अभिधानराजेन्द्रः। माह हि
तु सांसारिक सुखफमाभास एव फसाध्यारोपानिष्फमत्यर्थः। प"दब्बं पज्जवधिव्यं, दवविउत्ता य पजवा ऽत्यि ।
र्यायगुणो नाम व्यस्यावस्थाविशेषः। पर्यायः स एव गुणः सप्पायनिंगा, हंदि दवियलक्षणं पयं"।
पायगुणः, गुणपर्याययोनयवादान्तरेणाभेदाच्युपगमात, सच "नयास्तव स्यात्पदलाना श्मे, रसोपविष्टा इव लोहधातवः। निर्भजनारूपो,निश्चिता भजना निर्भजना, निश्चितो जाग इत्यर्थः। प्रवन्त्यनिप्रेतफना यतस्ततो, जवन्तमार्याः प्रणता हितैषिणः" ॥
तथाहि-स्कन्धव्यं देशप्रदेशेन भिद्यमानं परमाएपन्तं भेदं ददा.
ति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि प्रेद्यइत्यादि स्वयूस्थैरबहु विजृम्भितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तव्यप्रधाने जीवाव्ये गुणमदेन
मानो नेददायोति। गणनागुणो नाम द्विकादिकः,तेन च सुमहतोऽ. व्यवस्थितमाह-(संकुचियगाहा) जीवो हि सयोगिवीर्यस
पिराशेर्गणनागुणेनेयत्ताऽवधार्यते। करणगुणो नाम कलाकौशलं, दव्यतया प्रदेशसंहारविसर्गाच्या आधारवशात्प्रदीपवत् सं.
तथाहघुद कादौ करणपाटवार्थ गात्रोतकेपादिकांक्रियांकुवान्ति।
अज्यासगुणो नाम नोजनादिविषयः।तद्यथा-तदहर्जातबालकोऽपि कुचति, विकसति च, एष नीवस्यात्मभूतो गुणो, नेदं विनाऽपि
नवान्तराभ्यासात स्तनादिकं मुख एव प्रतिपति,उपरतरुदितश्च तस्योपलब्धेः। तद्यथा-राहोः शिरः, शिलापुत्रस्य शरीरमिति ।
जवति । यदि वा अज्यासवशात्संतमसेऽपि, कंवबादेर्मुखधिवरे तदनव एव वा सप्तसमुद्घातवशात् संकुचति, विकसति च ।
प्रत्तेपायाकुमितचेतसोऽपि च तुदमात्रकण्डूयनमिति । गुणागुणो सम्यग् समन्तत उत्प्राबल्यन हननमितश्चेतयात्मप्रदेशानां प्र.
माम-तत्र गुण एव कस्यचिदगुणत्वेन विपरिणमते । यथा-जीकेपणं समुद्धातः। स च कषाय-वेदना-मारणान्तिक-क्रिय-तेजसा-हारक-केवलिसमुद्धात-नेदात्सप्तधा । तत्र कषायसमुद्धा
घोपेतस्य ऋजुत्वाख्यो गुणो मायाविनःप्रत्यगुणो भवति । तोऽनन्तानुबन्धी क्रोधाद्युपहतचेतस आत्मप्रदशानामितश्चेतश्च
उक्तं चप्रोपः,इत्येवं तीव्रतरवेदनोपहतस्याऽपि बेदनासमुद्घातः। मार
"शाठ्यं हीमति गएयते व्रतरुचौ दम्भः श्रुतौ कैतवं, णान्तिकसमुद्धातो हि मुमूर्षारसुमत प्रादित्सितोत्पत्तिप्रदेश प्रा.
शूरे निधृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि । लोकान्तादाऽऽत्मप्रदेशानां भूयो भूयःप्रतपसंहाराविति। बैकि
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, यसमुद्धातो वैक्रियत्नब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेश- तत्को नाम गुणो जवस स विदुषां यो पुर्जनैनाङ्कितः"?॥१॥ प्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमिन्नं तेजोलेश्यालब्धि- अगुणगुणोनामाऽगुण एव कस्य चित गुणत्वेन विपरिणमतां तेजोमेश्याप्रपाक्सरे इति। श्राहारकसमुद्घातश्चतुर्दशपू- मते, स वक्रविषयो, यथा-गौलिरसंजातकिणस्कन्धो गोगण
विदः प्राहारकलब्धिमतः कचित्सन्देहाऽपगमनाय तीर्थकरा- स्य मध्ये सुखेनैवाऽऽस्ते । तथा चन्तिकगमनार्थमाहारकशरीरसमुपादातुं बहिरात्मप्रदेशप्रकपः । "गुणानामेव दौर्जन्या-द्धरि धुर्यों नियुज्यते । केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तनीतान्यसमु- असंजातकिणस्कन्धः, सुखं जीवति गांगलिः" ॥१॥ खातं नियुक्तिकारः स्वत पवाचष्टे-पूरयति व्याप्नोति,'हन्दी'त्युपप्र- भवगुणो नाम भवत्युपपद्यते तेषु तेषु स्थानेविति नारकादिदर्शने, किं,लोकं चतुर्दशरज्वात्मकमाकाशखएम, कुतो, बहुप्ररे. भवः,तत्र तस्य वा गुणो भवगुणः, सच जीवविषयः। तद्यथाशगुणत्वात्। तथा हि-त्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वे- नारकास्तीब्रतरवेदनासहिष्णवस्तिलशश्निसन्धानिनो अवदनीयस्य च प्राचुर्याइएमादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां धिमन्तश्च भवगुणादेव भवन्ति, तिर्यश्चश्व सदसद्विवेकविकला लोकमापूरयति। तदुक्तम्-'दएमकवाडे मंथतरे य' इति गाथाथः। अपि सन्तो मगनगमनलब्धिमन्तो गवादीनां च तृणादिगतो व्यगुणः । केत्रादिकमाह- देषकुरुगाहा ] वेत्रगुणः दे. कमप्यशनं शुजानुभावेनापद्यते, मनुजानां वा शेषकर्मकयो, वकुर्वादि,कासगुणे सुषमसुषमादि,फत्रगुणे सिाहिः,पर्यवगुणे नि- देवानां च सर्वशुभानुनावो भवगुणादेवेति। शीलगुणो नामाऽपरै. प्रेजना,गणनागुणे द्विकादि,करणगुणे कलाकौशल्यम,अभ्यासगु- राक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो जवति । अथवाणे भोजनादि,गुणागुणे ऋजुता,अगुणगुणे वक्रता,भवगुणशीन शब्दादिके शोजने अशोभने वा स्वभावादेष विदितवेद्यवन्मागुणयोभावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वानाथायां पृथग-। ध्यस्थमवलम्बते। नावगुणो नाम नावा औदयिकादयः,तेषां गुणो नुपादानम । नवगुणो जीवस्य नारकादिभवः,शीलगुणो जीव एव नाम भावगुण,स च जीवाजीवविषयः,सच जीवविषयः प्रादक्षान्स्यायुपतो, भवगुणे जीवाजीवयोरिति । एवं संयोज्यकैको यिकादिः षोढा । तत्रौदविका प्रशस्तश्च,तीर्थकराऽऽहारकशरीराव्याख्यायते तत्र देवकुरु उत्तरकुरुहरिवर्षरम्यकहैमवतैरवत- दिप्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरतीत्यादि, षट्पञ्चाशदन्तरद्वीपकाऽकर्मभूमीनामयं गुणो-यात तत्रत्य- औपशमिक उपशमश्रेष्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलमनुजा देवकुमारोपमाः सदाऽवस्यितयौवना निरुपक्रमायुषो कणः,तथा सत्कर्मानुदयावरणश्चेति । क्षायिकनावगुणश्चतुर्का । मनोशशब्दादिविषयोपभोगिनः स्वभावमार्दवाऽऽर्जवप्रकृतिभ- तद्यथा-क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं कोणमोहनीयस्याएकगुणासन्नदेवलोकगतयइन जवन्ति।कालगणोऽपि जरतैरा- वश्वंभाविशेषघातिकर्मक्षयः कोणघातिकर्मणोऽनावरणज्ञानपतयोस्तिसृथ्वप्येकान्तसुषमादिषु समासु स एव सदाऽवस्थि- दर्शनाविर्भावोपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकैकान्तितयौवनादिरिति, फलमेव गुणः फलगुणः, फलश्च क्रियाया भ- कानाबाधपरमानन्दलकणः सुखावाप्तिश्चेति कायोपशीमकदर्शवति, तस्याश्च क्रियायाः सस्यग्दर्शनशानचारित्ररहिताया ऐहि- नावाप्तिरिति पारिणामिको भव्यत्वादिरिति सान्निपातिकस्वीकामुष्मिकाथै प्रवृत्तयोरनात्यन्तिकोऽनैकान्तिको नवन फलगु- दयकादिपञ्चभावसमकालनिष्पादितः । तखथा-मनुष्यगत्युगोऽप्यगण एव श्रवति, सम्यदर्शनशानचारित्रक्रिया स्वैकान्ति- दयादौदयिका संपूर्णपश्चेन्छियत्वावाप्तेः कायोपशामक, दर्शनकात्यन्तिकानावाधसुखाऽस्याःसिकिःफलगुणोऽवाप्यते। एतदुक्तं | सप्तककयात् कायिकः, चारित्रमोहनीयोपशमादौपशमिका, जवति-सम्यग्दर्शनादिकैच क्रिया सिद्धिफलगुणेन फलवती,अपरा| भवत्वात्पारिवामिक शति । उक्तो जीवभावगुण सांप्रतमजीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org