________________
गुण
१ अ० । शौर्यादिलका वा । ज्ञा० १ ० १ अ० । व्यायामविक्रमादिकाः । सुत्र० १ ० ४ श्र० १० । विषयसूची
(१) सतां गुणानां नाशदीपनी । (२) गुणस्य पञ्चदशधा निक्केपः । (३) आवर्तरूपा गुणाः ।
(४) मूलस्थानरूपा गुणाः ।
(५) द्रव्यपर्यायार्थिकनयभेदेन गुणविचारः ।
(६) गुणलक्षणम् ।
(७) गुणपर्याययोर्भेदे विचारः ।
() इम्बेण सह गुणपर्याय विचारः । (६) व्यक्तिरूपवर्णनम्।
(१०) गुणाः ।
(११) विशेषगुणानामाख्यानम् ।
( ए०६) अभिधानराजेन्द्रः |
( १२ ) स्वमाना एव गुणाः ।
(१) गुणानां नाशनदीपनीचउर्दि डायोसिंते गुणे पासेला तं जहा फोडे, पनिनिवेसे, कयणुयाए, मिच्छत्ताहिणिवेसेां । चहिं ठाणेहिं - संगुले दीपेतं जदा अन्नासवत्तियं परच्छंदा
एवत्तियं, कज्ज हेडं, कयपमिकइए इति वा ।
अनन्तरं क्रिया उक्तास्तद्वांश्च सदसद्द्भूतान् परगुणान्नाशयति, प्रकाशयति चेत्येवमर्थ सूत्रद्वयं तच सुगमम्, नवरं सतो विद्य मामान् गुणान्नाशयेदवनाशयेदपत्रपति । न मन्यते क्रोधेन रोषेण, तथा प्रतिनिवेशेनैष पूज्यते, श्रद्धं तु नेत्येवं परपूजाया असहन लक्षणेन कृतमुपकारं परसंबन्धिनं न जानातीत्य कृतशः, तद्भावस्तता, तया, मिथ्यात्वाभिनिवेशेन बोधविपर्यासेनेति । चतं च"रोसेण परिनिवेसे-ण तह य कयतुमिच्चभावेणं । संतगुणे नासिसा, जास अगु असंते वा २ इति सोऽविद्यमानान् ( कचित्संतेति पाठः) तत्र च सतो विद्यमानान् गुणान् दीपयेत् परेदित्यर्थः अन्यासो हेवाको वर्णनीया या प्र त्ययो निमित्तं यत्र दीपने तदभ्यासप्रत्ययं दृश्यते अभ्यासानिर्विषयाऽपि निष्फलाऽपि च प्रवृत्तिः संनिहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य पराभिप्रायस्यानुवृत्तिरनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतोः, प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरमायेत्यर्थः तथा कृते उपकृते प्रतिहतं प्रत्युपकार, तयस्थास्ति स] कृतप्रतिकृतक इति वा प्रत्युपकति हेतोरित्यर्थः ॥ अथवा प्रतिकृतयेति पकृतं गुणा कीर्तिताः स तपासतोऽपि गुमान प्रकारार्थमुकीर्तयतीत्यर्थः । इती रूपप्रदर्शने, वा विकल्पे, इदं च गुणनाशनादि शरीगेण क्रियत इति । स्थाo daro ४० । (आत्मनो गुणावकत्थनं दोषायेति ' जिणकप्रिय ' शब्दे वदयते ) || उपकारे, स्था० ५ ठा० ३ उ० । गुणाः साधनमुपकारकामित्यनर्थान्तरम् । उत्त० १ ० । "जो तु गुणो दोलकरो, ण सो गुणो दोस पत्र सो होति । श्रगुणो बी होति गुणो जो सुरिविच्छ होति ॥ ७६६॥ नि०यू० १६ ० गुण्यतेऽभिधत्ते ऽन्विष्यते सव्यमिति गुणः । शब्दरूपरसगस्पर्शादिके, श्राचा० ।
(२) तत्र गुणस्य पञ्चदशधा निक्केपःदव्वे खेसे काले, फल पजव गला करण अन्नासे ।
Jain Education International
गुणा
गुणगुणे या गुणगुणे, जवसीलगुणे य जावगुणो ॥७७॥ दो दयं चिप गुणारा जं सम्मि संभव हो। सचित्ते चिते, मीसम्म य होइ दव्वम्मि ॥ ७८ ॥ संकुचिप विपत्तिं एसो जीवस्स हाई जीवगुणों। पूरे इंदि गं, बहूपगुणं ॥ ७६ ॥ देवकुरु समसमा सिद्धी निजया दुगाइया चेव ।
,
कला जोगाज्जुवंके, जीवमजीवे व भावपि ॥ ८० ॥
व्य
दब्वे खेत्ते गाडा" नामगुणः, स्थापनागुणाः, अव्यगुणः, क्षेत्रगुणः, कात्रगुणः, फलगुणः, पर्यवगुणः, गणनागुणः, करणगुणः,भ्यासगुणः, गुणबगुणः, श्रगुणगुणः, भवगुणः, शीलगुणः, मान्गुणखेति गायासमासाः सदेचं सूत्रानुगमने सूत्रे समुचरते निष नियुक्यनुगमेन तदवयवे निक्तिप्ते सत्युपोद्घातनिर्युकेश्वसरः । साउद इत्यादिना द्वाराधाद्वयेनानुगन्तस्य ॥७७॥ साम्प्रतं सूत्रस्पर्शिका निर्युकेरवसरः, तथापि सुगमनामस्थापनाव्युदासेन अन्यादिकमाह - (दव्वगुणो गाहा) तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति गुणानां यतो गुणनिदान संभवात् ननु च गुणयोकणविधानद। द्भेदः। तथाहि द्रव्यलक्कणम् - "गुणपर्याविधानपिकाशीवादिकमिति' गुणअक्षणम्-'इज्याश्रयिणः सहवर्तनो निर्गुणा मुखा इति विधानम पि. ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगता इति दोषोपध्ये वित्तमित्रभेदेमिने गुणस्तादात्म्येन स्थिताः तत्राचित्यं द्विरुरूप विधा aisassकाश भेदभिन्नम् । तच्च गतिस्थित्यवगाढदानवकणं, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं त्रयस्यापि स्वरूपं न प्रेदेन व्यवस्थितमगुरुलघुपयांयोऽपि तत्वाव मृदो मृत्विमस्थाको पक्त रूपमपि तद्देशप्रदेशपरमाणु नेदं तस्य च रूपादयो गुणाः, अभेदेन व्यवस्थितनेदेनानुपलब्धेः संयोगविभागात् स्वात्म या सचि समप्युपयोग कूल कि जीवन तस्माद्भिज्ञानादयो गुणाः, तद्भेदे जीवस्याऽचेतनत्वप्रसंगात् । तत्संबन्धाविष्यतीति चेत् अनुपासितगुरोरिदं वचः यतो हि स्वतोऽसी शक्तिः कर्तुमन्येन पार्यते, नान्धः प्रदीपशतसंबन्धेऽपि रूपालोकनाथा लमित्यनवेय दिशा मिश्रच्यो पालकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः । तदेवं व्यगुणयोरेकाकरवे प्रतिपादिते सत्याह शिष्यः तत्किमिदानीमभेदोऽस्तु न तदप्यस्ति यतः सर्वथा भेदे ऽयुपगम्यमाने वनस्पत्येकेनैयेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात् । तथाहि-नूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयवि ज्याव्यतिरिकरणादेरप्युपलब्धिः स्याद्रूपादिस्वरूपपदेष दः स्वात् यदि रूपादी समुपन्यमानेऽन्येऽपि समुपलभ्ये सारिपचदिति तदेवं दानेदोषपत्तिनिर्व्याकुलितमतिः शिष्यः पृष्ठति उभयथापि दोषापत्तिदर्शनात्कथं गृह्णीमः । श्राचार्य श्राह श्रत एव भेदोsस्तु तत्रादपत्रे ज्यगुणश्यते तु भाषो गुण इति । तथाहि गुण गुणिनो पोचपविणोः सामान्यविशेषयोरपवावयविनो दादण्यवस्था नो वैवात्मभावसद्भावात् ।
-
For Private & Personal Use Only
www.jainelibrary.org