________________
(you) अभिधानराजेन्द्रः |
गुच्छ
गुच्छ गुच्छ (म)-०-० सं० किए। सुतं स्वति या जो सोवा का
० १ ० १ वश्या निश्वं गुच्छि स्थाप ताकापसीज
म० । जं० । स्तवके, उत्त० । २ श्र० । “निश्चं या" यद्यपि गुयोरविशेषो नामको विशेष प्रायः ०१०१० पाश्चादक तुलसी कुस्तुम्भरी पिप्पलीनीयादिषु माचा०] १ ० १ ० ४ ० । जी० प्रज्ञा० । न० औ० | १० | शा० । पर्याये, सिपारुगस्य गुच्छे प्रा० ।
।
1
से किं तं गुच्छा ! | गुच्छा अरोगा पत्ता तं जहा "बस पुणु-ई व तह करीना सुपक्षा सल्ल रूबी दीली, तुलसी तद् माडलिंगी य ॥ १ ॥ त्युंजरि पिप्पनिया अतसीपीय कायमाईया |
पडोला कंदलिया, वायोया वत्थुले वदरे ॥ २ ॥ पत्त नरसी य उरए, हवइ तह जत्रासए य बोधव्वे । णिग्गुंमि अक तूवरि, आढई चैव तलओमा || ३ ||
पाण कासमद्ग, अग्याम साम सिंदुवारे य करमद अट्ट रूसग, करीर एरावण महत्वे ॥ ४ ॥ जाउल तमाला परिली, गपमारि शिकुयकारिया भैमी । जावर केयइ तह गंज पामझा दासि अंकोझे " ॥ ५ ॥ जे याव तपगारा । सेत्तं गुच्छा । प्रज्ञा० १ पद । गुच्छ्रिय-गुच्छित त्रिः । संजातगुच्छे, गुच्छश्च पत्रसमूहः । जं० १ वक्क० । “निश्च्वं गुच्छिया " । रा० । गुलर गुर्जर देशमेदे ०७ अनु गुज्ज - गुह्य - त्रि० । “साध्वस-ध्य ह्यां ज्झः” । ८ । २ । २६ । इति ह्यस्य ज्झः । प्रा० २ पाद । रहस्ये, अनु० । प्रश्न० । गुह्यमिव गुह्यम् । लज्जनीयव्यवहारगोपनीये, झा० १ ० १ ० ॥ भ० । लिने, ध० २ अधि० । मृगीपदे, नि० ० ४ उ० । गोपनीयत्वामैथुने, प्रश्न० ४ आश्र० द्वार |
गुज्जग-गुह्यक- पुं० यके, को० । “अपस्समाणो परसामि, देवे गुगे" । स० ३० सम । " केलासभवणा एप, गुज्झगा समुवठिया " स्था०५ ठा० ३ उ० । गुणुचरिय-गुह्यानुचरित - न० । सुरसेविते, दश० ७ ० । गुज्जदेस - गुह्यदेश-पुं० । लिङ्ग, "सुजायवरतुरगगुज्झदेसा” ।
प्रश्नः -द्वार ।
गुग्मजासण गुणभाषण १० रहस्यान्यारूपाने मृपाबादातिबारे मुखं गूहनीयं न सर्वस्मै पकथनीयं रा जादिकार्य संबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभिर्ज्ञात्वाऽन्य
प्रकाशनं गुह्यभाषणं, यथा- एतेहीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं पैशुन्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलज्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । श्रस्याप्यतिचारत्वं रहस्याभ्याख्यानवास्थादिनैवेति तृतीयोऽतिचारः ०२ अधि गुग्झसाल गुबशाल न० रहस्यथाखायाम, नि०यू०ड० २२७
Jain Education International
| गुज्ऊहर देशी- रहस्यमेदिनि दे० ना० २ वर्ग गुरुकापरिय-गुद्यानुपरितन०
श्रु० ४ अ० १ उ० ।
गुण
गुम्फोकासिय-गुझावका शिक०सूता सखनीयाचा स्थगनीया अवकाशादेशाः, अवयवा इत्यर्थः । रहस्येषु, प्रश्न० ४ सम्ब० द्वार ।
विचरले आचा० २
गुट्टमज्झ - गोष्ठमध्य-म० गोकुलान्तरशब्दार्थे, आव० ४ श्र० । गुंतु देशी-अत्रमध्ये उच्छलयति । दे० ना० २ वर्ग गुंत-देशीया दे० ना० २ वर्ग
गुड-गुम- पुं० । श्रसक्काथे, ध० २ अधि० । द्रवगुडपिएडगुडादौ स्था० ४ डा० १० गुडो द्विभेदो गुरुषिगुडमेन प्र० ४ द्वार तनुषाणविशेषे प्रश्न०३
श्राश्र० द्वार ।
गुमदालि - देशी- पिएमीकृते, दे० ना० २ वर्ग । गुम सत्य - गुमशास्र न० पुराने, पत्र
य
कः प्रतिबोधितः। श्रा० क० ( ' विज्ञासिक' शब्दे वट्टकरयक वक्तव्यता )
गुडिय - गुमित त्रि० । गुडा महतनुत्राणविशेषः, सा जाता येषा ते गुमिताः । गुमेन सज्जितेषु, विपा० १श्रु० ३ ० ॥ गुंड - देशी - मुस्तोद्भव लचकाण्यतृणे, दे० ना० २ वर्ग ।
गुणा ५० नं० गुण ] -भावे करा गुणाच्चाः की " ||८||३४|| इति वा क्लीबत्वम् । " विदवोह गुणाइ मग्गति" प्रा० १ पाद । धनुषो मौर्व्याम, वाच० सूत्रे, विपा०१ ०२ भ० । शुभ्रे, अप्रधाने, दैम० धम्मै, स्था० ५.०३ ० विशे० प्रशस्ततायास्, झा० १ ० १ ० यथाऽऽत्मनः जीवरूप स्मृतिजसाचिकीपीजियमपाशंसत्यादिज्ञानविशेषः । विशे० | ज्ञानदर्शनचारित्ररूपा वा उत्त० १६ श्र० । श्राव० । आ० म० कान्त्यादयः । अनु० स० । आवा० नं० | चारित्रविशेषाः "सत्तावीसं अणगारगुणा स०१ सम० । प्रइन० । "इकतीसं सिद्धागुणा " स० ३१ सम० श्रष्ट० । गुणव्रतानि । स चारित्रवृद्ध्यादयः पं० व० ३द्वार । मूलोत्तरगुणाः । सूत्र ० २०६ ० ० "गुणचयम, मुवि जामो पश्चक्खो" । स्था० १ ० १०० प्रश्न० नं० । श्रष्टादश शी[सू० १ ० ११ २० गुणानिधीवरुणामयुपासना प्रतिदिनं प्रमादात थाविधारित्रयाच भक्तीति
33
46
1
19
पर्ययात् । ज्ञा० १ ० १० श्र० । महर्द्धिप्राध्यादयः। स० । सौचाभ्यादयः । भ० २ श० १ ० विपा० । मृदुत्वादायादयः । नि० परो३ वर्ग | विशिष्टर्द्धिप्राप्तिज्ञान्त्यादयः । विशे० । काकरभिर्निरीहता, विनीता सत्यमनुत्पतित विद्या विनोदोऽनुदिनं न दोनता, गुणा इमे सत्यवतां भवन्ति ॥ १ ॥ ६० २० नोदम्बानर्थितामेति न चाम्नोमि ते। आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥ १ ॥ " मं० 1 विभवसुखदयो वा औ० पुरुषस्य गुणाः सीन्दययः । [झा० १ ० १ ० । कान्तिनकणाः पुरुषगुणाः । झा० १ ०
।
For Private & Personal Use Only
www.jainelibrary.org