________________
गीयत्यपरिमाह श्रीवत्यपरिग्गदगीतार्थपरिग्रह पुं० [गीतार्थप
व्य० ४ उ० ।
गीयमाथ गीतमान १० सङ्गीतशास्त्र परिहानात्मके क
अभिधानराजेन्द्रः ।
( २०४ )
कल्प० 9 कण ।
1
गीयर - गीतरति - स्त्री० । गीतेन श्रीमायाम, श्री० गन्धर्वा खामि भ० ३०० स्था० ( गीतरतेरप्रमहिष्यः 'अगमदिसी' शब्दे प्रथम भागे १७१ पृष्ठे बाप स्था०७० | गीते रतिर्यस्य सः गीतप्रिये, जी० ३ प्रति०। गीतेन या रती रमणं क्रीडा ला प्रिया येषां गीतरतयो वा लोका येषां ते तथा । और। "गौयरई गंधव्त्रनह्कुसला" गीतरतिश्वासौ ग. पाटलाचेति समासः गन्ध युकं गीतं नाट तु नृत्तमेवेति । विपा० १ श्रु० २ श्र० । गीते रतिर्येषां ते गीतरहर्षितमनसो गन्धहर्षितमनसः ततः पूर्वपदेन विशेषणसमासः तेषाम जी० ४ प्रति
I
मीयाणाकरण- गीता झाकरण १० सेचने
पश्च० ४] द्वार ।
गीवा- प्रीवा स्त्री० कण्डे भी० कन्धरायाम, को०
-
1
गुंठ-गुच्छ पुं०।१२६त्यनुस्वाराग
मः । स्तवके, प्रा० १ पाद ।
गुंडा-देशी-बिन्दी, अधमे
-
गीयवाय गीतवादित वयाचे, " उचियमिह यानेच य-मुचियाण वयाइ पमिहि जं रम्मं" । पञ्चा० ६ विष० । गीयविहि- गीतविधि - पुं० । गीतं गानं तद्विधयः । कोकिलारुतानुकारित्वादि काकस्परानुविधायित्यादिषु च। उत्त गीवसह गीतशब्द- पुं० पचमरागादि
१६ अ० ।
दे००२ वर्ग
Jain Education International
४१२६
गुंज इस बा० ज्यादासे, "इसेर्तुङ इति इसेगुञ्जादेशः । 'गुज्जर,' 'हसर,' हसति । प्रा० ४ पाद । गुंज - देशी- हास्य कर्तरि, दे० ना० २ वर्ग
-गुद शिविशेषाने जं० १० ०" गुंजतथं कुरुरोप" रा० ।
कृष्णभागादन्यजागत
बी० गुंज - गुञ्जार्द्ध-न - न० गुरुजाया श्र कणम् । गुज्जाया रक्तभागे, कल्प० ३ कण । गुंजकराग गुञ्जार्कराग-२ गुजाया हि नमतिरकं भवनि. कृष्णं सतो गुजाराम "
इति
घा "। जी० ३ प्रति० । रा० ।
-
गुंजा गुज्जा-श्री० ०" गुंजा गुजन गुरुजा प्रधानानि यानि च दमार्गप्रति लानि कुटयास तेथूपगूढं गुरुजनककुहरोपगूढम् किमु कं भवति तेषां देवकुमाराणां देवकुमारिका तस्मिन् प्रेममयेगायत गीतं तेषु प्रेक्षागृह मण्डपकेषु च कुहरेषु स्थानि रूपाणि प्रतिशब्दसहखायुत्थापयते इति । श०। जम्भायाम, श्रात्रा ० १ ० १ ० ७ उ० । बोडियाख्ये, अनु० । रक्तकृष्णफत्रविशेषे, का० १ ० १ ० । प्रका०
गुग्गुलु
अनु० । धान्यमायफलद्वयपरिच्छिन्ने, स्था० वा० । प्रतिमाने, स्था० ४ ठा० १ उ० । ज्यो० । "गुञ्जका तु यवैस्त्रिभिः” तं० । कनी चर्यायाम, वाच
गुंजालिया - गुञ्जालिका स्त्री० । वक्रसारण्याम, प्रश्न ०५ सं०
1
द्वार | जं० जी० । प्रशा० ॥ भ० औ० । अनु० । “पुक्खरिणिश्रो वा मंडलिसंठियाश्रो श्रनोभकवाड संजताश्र गुंजासिश्रा नन्नति" नि० चू० १२ ब० । गुज्जालिका दीर्घा गम्भीराः कुटिलाः । आचा० २ ० ३ ० ३ उ० । वक्रनद्याम, प्रका० ११ पद । रा
गुंजावाय-गुजावात पुं० । गुआ भम्भा तगुञ्जन् यो बाति स गुजावातः । भाचा० १ ० १ ० ७ उ० । शब्द कुर्वन् वाति । वायुकायभेदे, जी० १ प्रति० भ० । प्रज्ञा० । गुंजिय गुमित न० गुजायमाने महायनी अ० । नि० चू० । श्रा० चू० । देशी-पिडीते ००२ वर्ग
गुंजो-नृद्-लस-धा० | उत्कर्षेण लसने उसने, “उल्लसेरूसासुंभ- जिस पुल भाभ-गुंजोद्धारोषा "४।२०२ । इति उसे जलादेशः 'गुरुजोझ' '' चल्लसति । प्रा० ४ पाद । दे० ना०श गुंठ-गुएउत्रि० मायाविनि व्य० ३४०मि० ० । गुंग्समाण - गुण्ठसमान - पुं० | दुर्व्यवहारिमेदे, व्य० ।
1
,
मरह्लामपुच्छा, केरिया सामगुंत साहिए । पावरटिज दसिया गणणे पुणो दाणं ॥ गुंगहि एवमादीहि हरति मोहितु तं तु बवहारं । पको लाटो गन्डमा किमपि नगरं व्रजति, अपान्तराले च पथि महाराष्ट्रको मिलितः, तेन ब्लाटस्य पृच्छा कृता । कीदृशाः खलु 'लाटाः गुण्ठा मायाविनो भवन्ति । स प्राह-पश्चात्साधयिष्या मि मार्गे गतशीलता तो न शीते महाराष्ट्रकेण प्रावारो गन्ध्यां प्तिः, तस्य च प्रावारस्य दशका लाटेन गणिताः, ततेा नगरप्राप्तौ महाराष्ट्रिकेण प्राचारो ग्रहीतुमार
-
लाटो हुने कि मदीयं प्रचारं गृहास है। एवं तयोः परस्परं विवादो जात महाराष्ट्रिय लाटो राजःविचा लाटोप पृष्ठ महाराष्ट्रात प्राधारहिं कथ य-कति दशा अस्य सन्ति ? | महाराष्ट्रिकेण न कथिताः, तेन च कथिता लादेन, इति महाराष्ट्रको जितः। ततो राजकुलादपसृत्य सादेन महाराष्ट्रकाकार्य प्रारं त्या ते परमित्र ! यस्या पृष्टम-कीरशा लाटा गुण्ठा भवन्तीति तदशा लाटा गुण्डा भवन्तीति यमादिनिभिर्मायाजियों मे
प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः । व्य० ३० मिव-गुमित त्रि० । प्रावृते याचा० १ ० २ २० १४० । व्याप्ते, " उणी जह पसुगंभिया " सूत्र० १० २ ० १ ० प्रेरिते, "विस्मडिता द्वारा "बि तरसा गुंडियं गेति । " नि० न्यू० १ ३० । गुग्गुलु - गुगुलु-पुं० । 'गुग्गुलुभांर गहाय मरुयच्छं आगनो' । याव०४ अ०। 'गुग्गुलुन्बयाकरीरयलिबपंचगम सगणे” । स०प्र० ।
For Private & Personal Use Only
www.jainelibrary.org