________________
(०३) गीयत्य अनिधानराजेन्धः।
गीयत्थणिस्सिय सो ससमयपन्नर ओ. सिद्धंतविरहगो अन्नो ॥१॥ नन ने धर्माचार्यां इत्येष चतुर्थो नमः । अत्र तु तृतीयेनाधिउस्समासुयं किंची, किंची अवाश्यं भवे सुत्तं ।
कारः ॥ इति अनुष्टुपविषमाकरेति गाथाछन्दसी॥४४॥४५॥ दुनयसुत्तं किंची, सुत्तस्स गमा मुणे यब्वा ॥२॥ ग०२ अधि० । महा। सावजणवजाणं, वयणाणं जो न जाण बिसेसं।
गीतार्थसमाचरणं प्रमाणमूपुत्तुं पि तस्स न खमं, किमंग! पुण दसणं का?॥३॥
अवलंविऊण कज्जं, जंकिंचि समायरति गीयत्या । "जे आगमरहस्सविगला वि होऊण गच्छं परियटृति बाहि ब. हुस्सुयाणुगी कुयंता वि न ते नबंधकूवाो जोवाणं उत्ता
थोवावराह बहुगुण, सम्बेसि तं पमाणं तु ॥ ७ ॥ रणाय अलं । किं बहुणा-उम्मासियामुक्कराकरियारओ वि अवलम्याऽऽश्रित्य कार्य यत्किञ्चिदाचरन्ति सेवन्ति गीतार्था भगीयत्यो गुरू विसं व विसहरु व्य स्खलसंगु व कुत्रडासंबंधु आगमविदः, स्तोकापराधं बहुगुणं मासकल्पाविहारवत सर्वेषों व भीमसाणं व उस्सहियपिसाउ व्व डज्झमाणमहारनं व प-1 जिनमतानुसारिणां तत्प्रमाणमेव, उत्सर्गापवादरूपत्वादागमरिहरिय ब्यत्ति । एष प्रथमभङ्गः ॥१॥ तहा अन्ने गीयत्था स्यति गाथार्थः। नो संबिग्गा, तन्ध वि किं नाम तेण सुरण प्रत्येण या णापण
णय किंचि अणुन्नायं. पमिसिर्फ वावि जिणवरिंदेहिं । न जम्हा संवेगो पायारो वा पयट्टर, केवलं गलतालुसोसणफलं । जो-"जहा स्वरो चंदणभारवाही, भारस्सनागीन हु
तित्थगराणं प्राणा, कजे सच्चेण होगव्यं ॥ 60॥ चंदणस्स । एवं खु नाणी चरण हीनो, नाणस्स भागी न नैव किश्चिदनुज्ञातमेकान्तेन प्रतिषिकं वापि जिनवरेन्द्रैर्भगवहुसम्गई"॥
शिः,किन्तु तीर्थकराणामाझा श्यं यत कार्ये सत्येन भवितव्यं, तहा
न मातृस्थानतो यत्किञ्चिदवलम्बनीयमिति गाथार्थः IGON "आउज्जनकुसमा, वि नट्टिया तं जणं न तोसेइ ।
किमित्येतदेवमित्याहजोगं अजुजमाणी, निदं खिसं च सा लहइ ॥॥
दोसा जेण निरंज-ति जेण खिज्जति पुनकम्माई। पलिंगनाणसहि प्रो, कारयजोगं न जुर्जा जो उ । न लह स मुक्खसुक्खं, लहइ य निदं सपक्खाओ ॥२॥
सेसो मोक्खोवाओ, रोगावत्यासु समणं व ॥ १ ॥ जाणतो वि य तरिउं, काइयजोगं न जुज नईए।
दोषा रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन दीयन्ते एसो वुद्दा सोए, एवं नाणी चरणही ओ" ॥ ३॥
पूर्व कर्माणि, शेषाणि ज्ञानाबरणादीनि, एषोऽनुष्ठानविशेषो "जह साली महया परिस्समेण निष्फाइश्ता कुढ़ागारे युभि- मोकोपायः। दृष्टान्तमाह-रोगावस्थासु शमनमिव औषधानुष्ठानसा जश्तेहि सानोहि खजपिज्जाइनो सबभोगो न कीर३,
मितिानक्तं च भिषग्वरशास्त्रे."उत्पद्येत हिसाऽवस्था,देशकातो सालिसंगहो अफलो हवह, अह तेहिं उवजोशो कीर, तो
सामयान् प्रति। यस्यामकार्य कार्य स्यात्,कर्म कार्य च वर्जयेत" सफलो भव, तो एवं नाणेण नाऊण हेयमुवादेयं च वत्थु हेयं
॥१॥ इति गाथार्थः ॥८६॥ पं० २०२ द्वार । धर० । (गीतार्थः हिचा उवादेप पयहिज्जति, अवा इत्थ संधिगपखवाई
केवलितुल्य इति" गच्छसारणा" शब्देऽत्रैव भागे ८०६ पृष्ठे सुद्धपरूवगो वंदर, न य वंदावेड, चारगुणगणसंगो भव,
प्ररूपितम्) (गीतार्थस्यागीतार्थस्येव प्रायश्चित्तं पच्छित्तदातो श्रागामियत्ताए सुलज़बोहियत्तेण पाराहगो भव।
ण' व्याख्यावसरे) सदनुष्ठायिनि, दर्श०। पूर्वसूरी, जी०१ एष द्वितीयो जङ्गः२।जे ते संविग्गा गीयत्था, ते नाणसंप
प्रति०। संथारानगरस्थितवृद्धलघुगीतायैः शाखापुरे शय्यातर• यासंप उत्तयार चरणगुणप्पहाणयाए आराहगत्तेण धम्मायरि
गृहं कृतं, तपस्थगीतार्थस्तद्गृहे आहारादिकं प्राज़, न वा। य गुरू भण-सोमसुणसु वट्टमाणे काले जं नाणं यश, तस्स
तथा-शास्त्रापुरस्थगीतार्थ गरमध्ये शय्यातरगृहं कृतं भवति सुतत्यहि सुत्तत्थाओ गहियहा पत्तता विनिच्चियता गायत्था
तदा तत्रस्थगीतार्थस्तदूगृहे आहारादिकं ग्राह्यं, न वा ?। तदूसमत्ये वट्ठाईण मणुभावो वीरियमगोवित्ता संविग्गा"॥
था-क्रोशत्रयावधि वृद्धगीताथैः शय्यातरगृहं कृतं तत्पालनीय. जओ सुयं
न वेति प्रश्ने, उत्तरम-नगरस्थितगीतार्थः शाखापुरे शय्या"को वा तहा समत्थो, जह तेहिं कयं तु धीरपुरिसाह।
तरगृहं कृतं नवति तदा तद्गृहे नगरस्थगीतार्थादिजिस्तत्र
स्थगीतार्थादिभिस्तत्रस्थसाधुभिश्वाहारादिकं न ग्राह्य, तथा जहसत्ती पुण कीरइ, दढप्पश्ना हबह एवं ॥१॥ कालोचियजयणाए, मच्छररहियाण उज्जमंताण ।
शास्त्रापुरस्थगीतानगरमध्ये शय्यातरगृहं कृतं भवति तदा
तगृहे तत्रस्थसाधुभिः शाखापुरस्थसाधुभिश्चाहारादिकं - जणजत्तारहियाणं, होइ जश्त्तं जहण सया"॥२॥
प्राचं, परं परस्परं तद् गृहं ज्ञापनीयं, तथा-क्रोशप्रयाज पुण जयंताणं वि पमायबहुलत्तयाए कह विलियं, न | तेण चारित्तविराहणा।जओ-"कटयपहिव्व क्खनणा,तुल्ला हुज्जा
वधि वृष्कृतशय्यातरगृहं मुख्यवृत्त्या सर्वैरपि साधुभिःपापमायरक्षणाओ।जयणावो विमुणिणो,चारितंकण सा हणह"
लितं युज्यते, परमधुना स विधिः सत्यापयितुं न शक्यते, त॥१॥तहा-अवबायपयालंबणे विसुरुचरणे चेव जहा काउ-1
थापि यदा ज्ञायते तदा सत्याप्यते इति परम्पराऽस्तीति। किं चस्सगो उस्सम्गो नहाणेण कायब्यो, अवधारण अतरंतो
यत्रोषितास्ततः स्थानात यस्यां वेलायां निर्गता द्वितीयदिने ता
वत्या वेलायाः परतोऽशय्यातरोनवतीत्यावश्यकटिप्पनके प्रति ह निसन्नो करिज्जा, तह वि हु असहू निसन्नो उसंवाहुवस्सए वा कारणे सह वि य निसन्नो" इत्यादि श्रारुप्रतिक्रमणचूर्णिगतमि
शेयम । ५३ प्र० सेन० ३ उहा। ति। एष तृतीयो भङ्गः३।ये तु न संविग्ना न गीतार्था ज्ञानक्रियो-गायत्थणिस्सिय-गीतार्थनिश्रित-त्रि०ागीतार्थसंयुक्त बहुलभयविकला केवलं लिङ्गमात्रोपजीदिनो धर्मस्यानाराधकते। तसमन्विते गीतार्थे, पञ्चा० ११ विव० व्या प्रव० । षो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org