________________
गीय
(०२) प्राभिधानराजेन्छः।
गीयत्व उवणीअं सोवयारं च, मियं महुरमेव य ॥ २५ ॥ मुत्तत्थ तउनयविऊ, गीयत्या एरिसा हुंति ।। समं असमं चेत्र, सम्वत्थ विसमं च ।
उत्प्राबल्येन धावनमुकाबनं, प्राकृतत्वाश्च स्त्रीत्वनिर्देश किमुक्त तिथि वित्तपया होंति, चमत्थं नोबसन्न ॥२६॥ भवति?-तथाविधे गच्छप्रयोजने समुत्पत्र प्राचार्येण संदिष्टो सक्कया पायया चेव, भणिई होंति दोशि वा।।
असंदिष्टो या प्राचार्यान् विज्ञप्य यथैत्कार्यमहं करिष्यामीति सरममतम्मि गीयते, पसत्या इसिनासिया ॥२७॥
तस्य कायस्थात्मानुग्रहबुद्ध्या करणं उसावनम, शीधं तस्य
कार्यस्य निष्पादनं प्रधावनं. केत्रमार्गणं केत्रप्रत्युपेकणा, केसी गाय, महुरे, केसी गायइ खरं च रुक्खं च ।
पधिरुत्पादना, पतासु येऽविषदिनो विषादं न गच्चन्ति, तथा केसी गायति चनरं, केसी अविनवितं दुतं केसी ? ॥२८॥ सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् । तेष. गोरी गायति महुरं, सामा गायति खरं च रुक्खं च । । तारशा एवंविधाः, गीतार्थाः गणावच्छेदिन इत्यर्थः। व्य०१ कानी गायति चउर,काणा अविनंबिअंदुतं अंधा ।।२६।। उ“गोयत्यो य विहारो" ग १ अधि। (निहोसमित्यादि) तत्र 'अलियमुवधायजणयमित्यादि' द्वात्रिं- गीयं मुणितेग, विदियत्यं खलु वयांत मीयत्यं । शत सूत्रदोषरहितं निर्दोषम् ,विशिवार्थयुक्तं सारमन्तं .गीत
गीरण य अत्घेण य, गीयत्थो वा सुयं गीतं ।। निवभार्थगमकहेतुपुक्ततया दृष्ट हेतुयुक्तम ३, उपमाद्यवङ्कारयुक्तम. सकृतम्४,उपसंहारोपनय युक्तमुपनीतम्५,अनिष्ठराविगुलाबज
गीतं मुणितमिति चैकार्थम्, ततश्च विदितो मुणितः परिमीयार्थवाचकं सानुप्रासं वासोपचारम६,अतिवचनविस्तररहि
झातोऽर्थः दसूत्रस्य येन तं विदितार्थ खबु बदन्ति गीतार्थम, सं संकिप्ताकर मितं ७,मधुरं श्रभ्याम्दार्थ ८, गेयं भवतीति शे
यद्वा-गीतेम चयन च यो युक्तःस गीतार्थो नण्यते,गीतार्धापः। "तिमि य वित्ताति (?)" यदुक्तं तत्राह-(सममित्यादि)
घस्य विद्यते ति अभ्रादित्वादप्रत्ययः। अथ गीतं किमुच्यतेपत्र वृत्ते चतुर्वपि पादेषु संख्यया समान्यवराणि नवन्ति तत्
श्रत पाह-श्रुतं सूत्रं गीतमित्यभिधीयते । सम, यत्र प्रथमतृतीययोर्वितीयचतुर्थयोश्च पादयोरकरसंख्या
एतदेव भावयतिसमयं तदर्धसम, यत्तु सर्वत्र सर्वपादेवक्षरसंख्यावषम्योपेतं गीएण हो गीई, अत्यी अत्येण होइ नायचो । नधिषमम (जं ति) यस्मावृत्तं भवतीति शेषः। तस्मात् त्रय एवं
गीएण य प्रत्येण य, गीयत्थं तं विजाणाहि ॥ वृत्तप्रकाराजवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यते, असत्वादित्य. पाएवमन्यथाऽप्यविरोधेनव्याख्येयभिदामिति।"दुमि य मणिओ
('विहार' शम्दे पत व्याख्यास्यते)ग०१अधि०। पञ्चा०।०। ति' (१) यमुक्तं तत्राह-(सक्कएत्यादि) भणितिर्भाषा,स्वरमएमले
व्याध० । प्रति०। ६०००। प्रवपूर्व चतुर्दशपूर्वी गीतार्थोपम्जादिस्वरसमू, शे कएउमा गतिविचारप्रस्तावादिदमपि
ऽभवत्, श्दानी प्रकल्पधारी भवति। व्य. ३ न०। पृच्छति-"केसी गाय"इत्याद प्रश्नगाया सुगम,नवरं (केसत्ति) __ अथ गीतार्थोपदेशः सर्वोऽपि सुखावहो भवतीत्यादकीरशी, स्त्री इत्यर्थः । ( खरंति) स्वरस्थनिं, रूकं प्रतीतं, चतुरं गीअत्यस्स वयणेणं, विसं हानाहानं पिवे । दकमविलम्बितं परिमन्पर,दुतं शावमिति ।"विस्सरं पुण केरिसि
अविकप्पो अभक्खिज्जा, तक्खणे जं समुदवे ॥१४॥ सि"गाथाद्विकमिदम (१) अत्र क्रमेणोत्तरमाह-(गोरी गायइ महुरमित्यादि) अत्रापि "विस्सरं पुण पिंगल त्ति" गाथाद्विकमेव,(१)
परमत्थो विसं नो तं, अमयरसायणं खुतं । व्याख्या सुकरैव, नवरं पिङ्गला कपिला इत्यर्थः॥समस्तस्वरम
निधिकप्पणसंसारे, मोवि अमयस्समो ॥ ४५॥ पडलसंकेपाभिधाने, अनु । जं० । जी। प्रा०म० । “ अप्पे. गीतार्थस्य वचनेनोपदेशेन तद्विषं गरलं , किंभूतं ?गया चम्विहं गीयं गायति-क्खित्तं पयतं मंदरोइयावसाणं" हालाहलं स्थावरविषभेदरूपं, निर्विकल्पो गतशङ्कः सन् मा०चू०१०। रा०ा गीयं विलबियं ( इति वदति स्वयंबुरूः)। सुधीः पिवेत् , भक्षयेच, तत्र-5वरूपं पिवेत् , अद्रवं तु भक्षेत। गीतं विलसितं (इति वदति महाबलः) श्रा०म०प्र०।तत्प- तरिकम ?-यद्विषं ततक्षणे भकणक्षणे एव समुजावयेत, माररिज्ञानात्मके कमानेदे, झा० १२१अ । कल्प० । ध्वनिते, येत् इत्यर्थः । विषलक्षणहेतुमाह-परमार्थतस्तद् गीतार्थोपदिष्ट का०११०१०। शब्दिते, घो०१. विव० । कथिते, पो० विषं न स्यात् 'खु' निश्चितं तद्विषम् अमृतरसायनममृतमेव पवित्रा सिके, संथा० । विज्ञातत्याऽकृत्यप्रकणार्थे, प्रव. रसायनं जराव्याधिजिदौषधम, अमृतरसायनं, हितकारी१०२ द्वार । सूत्रार्थावहिते, वृ० १३०। गीतार्थे, व्य०१ उ०।। त्यर्थः । यषि निर्विघ्नं करोति तद्विषं न मारयति । यतः स मृगीयनस-गीतयशस-पुं० । गन्धर्वाणां द्वितीये इन्जे, स्था० २ तोऽपि मरणं प्राप्तोऽपि अमृतः, स जीवन्नेव जयतीत्यर्थः । गी
ग०३ उज। औ०। प्रज्ञा । ('अम्गमहिमी' शब्दे प्रथम- तार्थोपदेशेन विषमकणस्याप्यायती शाश्वतसुखहेतुत्वादिति भागे १७१ पृष्ठे अस्य अग्रसहिष्य उक्ताः) । वले, गन्धर्वानी. प्रसङ्गाशीतार्थसंविग्नयोरत्र चतुर्भङ्गी-"संविग्गए नाम एगे नो काधिपती च । स्था०७०।
गीअन्धा १, नो संविग्गा नाम एगे गीयत्या २,संविभ्गा नाम पगे गीयत्थ-गीतार्य-पुं० । गीतो विज्ञातकृत्याकृत्य लत्तणोऽयों येन गीयस्था वि३,नो संविम्गा नाम एगे नो गीयत्था विधातत्यन स गीतार्थः । बहुश्रुते, प्रक० १०२ द्वार । अधिगतनिशीथादि
ताव पढमभंगिल्ला धम्मायरिया, जो नाम कि तेण संविम्गेणं भूतसूत्रार्थे, ध०३ अधिक। सूत्रार्थविदि, पश्चा० १०वि० द्वा०।
जो गीयत्थत्तविरहिो। पंवादशंकानि० चू। श्राव० । विशे।
"जओ सुयं पदम तो दया, एवं चिर सम्बसंजए । अधुना गीतार्थस्य स्वरूपमाह
अन्नाणी किं काही, किंवा णाही व्यपावगं?॥१॥ उछावणापहावण-खेचोवहिमग्गणामु अविसादी। तहा-"जा हेउवायपक्चम्मि, हेउश्रो भागमे य आगमित्रो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org