________________
(१२) अभिधानराजेन्डः।
गुणा सुखदुःखादि चेतये-अहं सुखी अहं दुःखी, इति चेतनाव्य- गुणेषु पुद्रलद्रव्यस्य वर्ण-गन्ध-रस-स्पर्श-मूर्तत्वा-ऽचेतनत्वाघहारः, ततो जातिवृद्धिनग्नवतसरोहणादिजीवनधर्मा नव- नि षट् सन्ति, आत्मव्यस्य ज्ञानदर्शनसुखवीर्यामूर्तत्वचेतनम्तीति चैतन्यं सप्तमो गुणः ७ । एतस्माद्विपरीतमचैतन्यम् त्वानि इति षट् गुणा भवन्ति । अथान्येषां द्रव्याणां समुदायेन अजीवमात्रम् अजीवता, जमत्वाच्चेतनावैकल्यमिति अचेतन- श्रय एव गुणा भवन्ति, एको निजगुणाः, अचेनत्वम, अमूर्वस्वं गुणः रूपादियुक् मूर्तत्वं मूर्तता गुणः, रूपादिसन्निवेशा- मित्यादि विमृश्य धार्यम् ॥८॥ (अन्येषामिति) अन्येषां व्याणां भिव्यङ्ग्यपुद्गलाव्यमात्रवृत्तित्वम् ६ । अमूर्तत्वं गुणो मूर्त- पृथक् पृथक् त्रयः त्रयः गुणाः। यथा-धर्मास्तिकायस्य गतिहेतुता स्वाभावसमन्वितत्वमिति १० इति दशैव । अत्राचेतनत्वा- गुणः, अचेतनत्वं गुणः, अमूर्तत्वं गुणः। एवं त्रयोऽधर्मास्तिकायमूर्तत्वयोश्चेतनत्वमूर्तत्वाभावरूपत्वान्न गुणत्वमिति नाशङ्क- स्य स्थिति हेतुत्वाऽचेतनत्वाऽमूर्तत्वादयः, आकाशास्तिकायनीयम, अचेतनामूर्तद्रव्यवृत्तिकार्यजनकतावच्छेदकत्वेन व्य- स्य अवगाहहेतुत्वाऽचेतनत्वाऽसूर्तत्वादयः, कालस्य वर्तनावहारविशेषनियामकत्वेन च तयोरपि पृथक्गुणत्वात्, नमः। हेतुत्वाऽचेतनत्वाऽमूर्तत्वादयः, इत्यादि केयम् । अथ चेतनपर्युदामार्थकत्वात्तत्र गर्भपदवाच्यतायाश्चानुष्णाशीतस्पर्श - स्वाद्याश्चत्वारः सामान्यगुणाः, चेतनत्वाऽचेतनत्वमूर्तत्वाऽमूस्यादौ व्यनिचारेण परेषामप्यभावत्वानियामकत्वाद्भावान्त- तत्वानि सामान्यगुणेषु अपि सन्ति, विशेषगुणेषु च सन्ति, रम् । अभावो हि कयाचित्तु व्यपेक्कया इति नयाश्रयणेन तत्र किं कारणं चेतनत्वाद्याश्चत्वारः सामान्यगुणाः, स्वजादोषाभावाश्चेति ॥ ५ ॥ एते दश गुणाः सामान्यगुणाः समु- स्पेक्वथा अनुगतव्यवहारकारः सन्ति, तस्मात्सामान्यचिताः सर्वेषां व्याणां समुच्चयेन कथिताः। तत्र मूर्तत्वमम्- गुणाः कथ्यन्ते ॥९॥ परजात्यपक्कया चेतनत्यादयः अचेतत्वं, चेतनत्वमचेतनत्वं चेति चत्वारो गुणाः परस्परपरिहा- तनत्वादिकेच्या स्वाश्रयव्यावृत्तिकराः सन्ति, ततो विशेषगुणाः रेण तिष्ठन्ति । तत पकैकस्मिन् द्रव्ये प्रत्येकं प्रत्येकमष्टौ प्राप्यन्ते। परापरसामान्यवत्मामान्यविशेषगुणत्वमेषामिति भावः । एत तत्कथम्?, यत्र चेतनत्वं तत्राचेतनत्वं नास्ति, यत्र च मूर्तत्वं एव विशेषणेति स्पष्टम् ॥ १०॥ (विशेषेणेति ) शानदशनतत्र च अमूर्तत्वं नास्ति, एवं द्वयोरपसरणात् शेषमष्टकमेव सुखवीर्या पते आत्मनो विशेषगुणाः, स्पर्शरसगन्धवाः तिष्ठति, तेन प्रतिद्रव्यमष्टेव गुणाः सामान्याः सन्तीति पते पुलस्य विशेषगुणाः, इत्येतद्यत् कथितं तदियं स्थूध्येयम् ॥६॥
लव्यवहृतिः स्थूलव्यवहारः, यतश्च अष्टौ सिकगुणाः, पक(११) अथ विशेषगुणान् व्याख्यासुराह
त्रिशसिकगुणाः. एकगुणा: कालकादयः, पुमला अनन्ता
इत्यादि विचारणया विशेषगुणानामानन्त्योत्पत्तिः, सा च झानं दृष्टिः सुखं वीर्य, स्पर्शगन्धौ रसेक्षणे ।
ग्मस्थज्ञानगोचरा नास्ति । अतोऽर्थेन ते कथं गुण्या:, गतिस्थित्यवगाहत्व-वर्तनाहेतुतापराः ॥ ७ ॥ तस्माकर्मास्तिकायादीनां गतिस्थित्यवगाहनावर्तनाहेतुत्वोपचैतन्यादिचतुर्निस्तु. युक्ताः पोमशसंख्यया ।
योगग्रहणाख्याः पमेवास्तिवादयः। सामान्यगुणास्तु विवक
याऽपरिमिताः, इत्येवं न्याय्यम् । षमा सक्कणवतां लवणानि षविशेषेण गुणास्तत्रा-ऽऽप्यात्मनः पुऊलस्य षट् ॥ ७॥
डेवेति हि को न श्रद्दधाति ?॥ अन्येषां चैव व्याण, त्रीणि त्रीणि पृथक् पृथक् ।
" नाणं च दसणं चेव, चरितं च नवो तहा। स्वजात्या चेतनत्वाद्या-श्चत्वारोऽनुगता गुणाः।। ए॥
वीरियं उवोगो य, एवं जीवस्स सक्खणं ॥१॥ एत एव विशेषेण, गुणा अपि जिनेश्वौः।
सब्बंधकारउज्जोया, पभाया वा तहेव य। परजातेरपेनाया, ग्रहणेन परस्परम् ।। १०॥
वन्नरसगंधफासा, पुम्गलाणं तु लक्षण" ॥२॥ विशेषेण गुणाः सन्ति, बहुस्वभावकाश्रयाः।
इत्यादि तु स्वनावविभावनकण्योरन्योऽन्येनान्तरीयकत्वप्रति
पादनायेत्यादि पारमतैर्विचारणीयम् ॥११॥ (स्वभावेति) स्वनाअर्येन ते कयं गुण्याः,स्थूलव्यवहृति स्त्वियम् ॥ ११ ॥
वगुणतो निजत्वव्यवहारेण धर्ममात्रविवक्या अनुवृत्तिव्यावृस्वनावगुणतो भिन्ना, धर्ममात्रविवक्षया ।
त्तिसंबन्धेन च पते जिन्नाः पृथक् पृथक् सन्ति,न कोऽपि कश्चिद्स्वस्वरूपस्य मुख्यत्वं, गृहीत्वा समुदाहृताः॥ १।। मिश्रीभवति; परं तु स्वस्वरूपस्य निजनिजरूपस्य मुख्यत्वं प्रा(मानमिति) मानगुणा, रष्टिदर्शनगुणः, सुखमिति सुस्वगुणः,
धान्यं गृहीत्वा अनुवृत्तिसंबन्धमात्रमनुसृत्य समुदाहताः यधीर्थमिति वीर्यगुणः, एते चत्वार प्रात्मनो विशेषगुणाः। पुनः
स्वभावाः सन्ति त एव गुणीकृत्यदर्शिताः । नत इदमत्र
बोध्यम्-धमापेक्कया अत्र पते गुणत्मकाः पदार्थाः पृथकस्वभास्पर्शगन्धी स्पर्शगुणः, गन्धगुणः, रसेकणे रसगुणः,ईक्षणं वर्ण
घगुणतो भिन्ना उक्तास्तत्तु निजकीयनिजकीयरूपमुख्यतां गृगुणः, पते चत्वारः पुद्गलस्य विशेषगुणाः। शुद्धद्रव्ये अविकृतरू
हीत्वैव स्वभावगुणीकृत्य उपदिष्टा इत्यर्थः तस्मादत्र गुणविपा एते अविशिष्टास्तिष्ठन्ति, ततः पते गुणाः कथिताः, विक
मागं कथयित्वा अग्रे प्रतिपाद्यमानपद्ये स्वजावविभागयोः कथतस्वरूपास्ते पर्यायेषु मिनन्ति, इत्येवं विशेषोऽत्र विज्ञेयः । तथा
नमुदाहरिष्यतीति ध्येयम् ॥ १२॥ पुनः गत्यादयो गुणा हेतुतापराः, एतावता गतिहेतुता, स्थितिहनुता, अवगाहहेतुना, वर्तनाहेतुता, एते चत्वारो गुणाः प्रत्ये- अस्तिस्वभाव एषोऽत्र, स्वरूपेणार्थरूपता ॥ कं धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायकालक- स्वभावपरभावाच्या-मस्तिनास्तित्वकीर्तनात् ॥१३॥ व्याणां क्रमेण सन्ति, विशेषगुग्णाश्चत्वारः ॥ ७ ॥ अथ एतेषां द्वादशगुणानां चैतन्यादिचतुभिर्युक्ताश्चेतनत्वाऽचेतनस्वमूर्तन्या
न चेदित्यं तदा शून्यं, सर्वमेव नवेदिदम् । मूर्तत्वादिभिश्चतुभिः सहिताः सन्तः षोडश गुणा भवन्ति । तेषु |
परजावेन सचे तु, सर्वमेकमयं भवेत् ॥ १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org