________________
(DEL) गिहिधम्म अभिधानराजेन्द्रः।
गिहिधम्म मोऽगथं द्विधा ।" तत्र सामान्यतो नाम सर्वविशिष्टजन
अत एवसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रतादिप्रतिप- अपुनर्बन्धकस्यार्य, व्यवहारेण तात्विकः। तिरूपः (ध०)
अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥ ३६८ ॥ तत्राओं नेदं दशभिः श्लोकैर्दर्शगति
इत्युक्तं योगबिन्दी । यस्वापुनर्बन्धकस्याप्युपलकणत्वात्स.
म्यग्रष्टवादीनामपि वृत्तौ ग्रहणं कृतं तद पेकयैवेति तचमतद. तत्र सामान्यतो गृहि-धर्मो न्यायार्जितं धनम् ।
यं परमार्थः-निश्चयेनानुपचारित धर्मानुष्टानमप्रमत्तसंयतानामेव, वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समम् ॥५॥ प्रमत्तसंयनादीनामपि त्वपेक्षया निश्चयव्यवहाराभ्याम् अपुनर्वशिष्टाचारप्रशंसारि-पत्यजनं तथा ।
न्धकस्य तु व्यवहारेणैव, तेन सामान्यतो गृहिधर्मो व्यवहारेइन्द्रियाणां जय उप-नुतस्यानविवर्जितः ॥६॥
पाऽपुनर्बन्धकापेकयैवति स्थितिमिति ॥ १४॥ सुपातिवेशिमके स्याने, नातिप्रकटगुप्तके ।
सप्रने सामान्यतो गृहिधर्ममनिधाय सांप्रतं तत्फलं
दर्शयन्नाहअनेकनिर्गमद्वारं गृहस्य विनियेशनम् ॥ ७॥ पापभीरुकता ख्यात-देशाचारप्रपालनम् ।
एतद्युतं सुगार्हस्थ्यं, यः करोति नरः सुधीः । सर्वेष्वनपवादित्वं, नृपादिपु विशेषतः ॥ ७ ॥
लोकद्वयेऽप्पसौ जूरि-सुखमामोत्यनिन्दितम् ।। १५ ॥
पतेनानन्तरोदिसेन सामान्यगृहिधर्मण संयुतं सहितं सुगाआयोचितव्ययो वेषो, विजवाद्यनुसारतः।
ईस्थ्यं शोभनगृहस्थानावं यः कश्चित्पुण्यसंपन्नः सुधीः प्रशस्तमातापित्रर्चनं सङ्गः, सदाचारैः कृतज्ञता ।। ७ ॥ बुद्धिर्नरः पुमान् करोति विदधाति, असौ सुगार्हस्थ्यकर्ता सो. अजीर्णेऽभोजनं काले, नुक्तिः साम्यादसौख्यतः। कद्वयेऽपि होकपरलोकरूपे, किं पुनरिहलोक पवेत्यपिशवृत्तस्यज्ञानवृछाही, गहितेष्वप्रवर्त्तनम् ।। १० ।।
ब्दार्थः, अनिन्दितं शुभानुबन्धितयाऽगईर्णायं भूरि प्रचुरं सुखं
शर्मालेति लभते। इति प्रतिपादित सामान्यतोगृदिधर्मफलम। जत्तव्यचरणं दीर्घ-दृष्टिर्घर्भश्रुतिर्दपा ।।
अथ एतद्गुणयुक्तस्य पुंसः सदृष्टान्तमुत्तरोत्तरगुणअष्टबुछिगुणैर्योगः, पदपातो गुणेषु च ॥११॥
द्धियोग्यतां दर्शयतिसदाऽननिनिवेशश्च, विशेषज्ञानमन्वहम् ।
तसिन प्रायः प्ररोहन्ति, धर्मबीजानि गहिनि । यथाईमतिथौ साधौ. दीने च प्रतिपन्नता ॥१२॥ विधिनोप्तानि बीजानि, विशुघायां यथा चुचि ।। १६ ॥ अन्योन्यानुपघातेन, त्रिवर्गस्याऽपि साधनम् । प्रायो बाहुल्येन धर्मबीजानि लोकोत्तरधर्मकारणानि । प्रदेशाकालाचरणं, बलाबलविचारणम् ॥ १३ ।। तानि चामूनि 'योगदृष्टिसमुच्चये 'प्रतिपादितानि
"जिनेषु कुशलं चितं, तन्नमस्कार एव च । याहलोकयात्र च, परोपकृतिपाटवम् ।
प्रणामादि च संशुद्ध, योगबीजमनुत्तमम् ॥ १॥ ही: सौम्यता चेति जिनैः, प्रऊतो हितकारिनिः॥१४॥
उपादेयधियाऽत्यन्तं, संझाविष्कम्भणान्वितम। दशनिः कुलकम् । तत्र तयोः सामान्यविशेषरूपयोः गृहस्थधर्म- फलामिसन्धिरहितं, संगद्धं ह्येतदीदृशम् ॥ २॥ योर्वक्तमुपक्रान्तयोर्मध्ये सामान्यतो गृहिधर्म इति अमुना
आचार्यादिप्यपि ह्येत-द्विगुद्धं भावयोगिषु । प्रकारेण हितकारिभिः परोपकरणशार्जिनेरईद्भिः प्राप्तः प्ररू
चेयावत्यं च विधिव-च्छाशयविशेषतः ॥३॥ पितः, इत्यनेन संवन्धः । (एषां व्याख्याऽन्यत्र) ध०१ अधिक।
नवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचर- तथा सिद्धान्तमाश्रित्य, विधिना झेखनादि च ॥४॥ मसमय एवं धर्म उक्तः, तत्पूर्वसमयेषु तु तत्साधनस्यैव लेखनापूजनाभ्यां च, श्रवणं वाचनोद्ग्रहः । संभव:-"सो न भवक्खयहेक, सेलेसीचरमसमयभावी जो। प्रकाशनाथ स्वाध्याय-श्वेतना भावनेति च ॥५॥ सेसो पुण निच्चयो, तस्सेव पसाहगी नणि ओ ॥१॥"त्ति दुःखितेषु दयाऽन्यन्त-मद्वेषो गुणवत्सु च । पचनात्। अत्र तु निश्चयतो धर्मानुष्ठानसंजयश्चाप्रमत्तसंयता- औचित्या सेवनं चैत्र, सर्वत्रैवाऽविशेषतः"॥६॥ नामेवेति कथं न विरोध इतिवेत?नाधर्म संग्रहिण्यां धर्मस्यैवा- इति तस्मिन् पूर्वोक्तगुणभाजने गेहिनि गृहस्थे प्ररोहन्ति । भिधिसितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैयनूतरूप- प्रकर्षण स्वफत्राबध्यकारणत्वेन प्ररोहन्ति धर्मचिन्तादिलक्षणानिश्चयनयस्य शैलेशीचरमसमय एवं प्रवृत्तिसंभवात् , अत्र रादिमन्ति जायन्ते । उक्तञ्चतु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्वयनयस्या. "वपनं धर्मबीजस्य.सत्प्रशंसादि तहतम। प्रमत्तसंयत पत्र प्रवृत्तिसंभवेन विरोधलेशस्याप्यनव- तच्चिन्ताद्यङ्करादि स्यात्, फलसिकिस्तु निवृतिः ॥१॥ काशात् । हन्तै निरुपचरितो भावाज्यासोऽप्रमत्तसंयतस्यैव चिन्तासन्युध्यनुष्ठान-देवमानुषसंपदः । प्रमत्तसंयतदेशविरताविरतसम्यग्दृशां त्वापेक्षिकत्येनौपचारि- क्रमेणारसत्काएम-नालपुष्फसमा मताः" ॥२॥ क एवं प्राप्त इत्यपुनर्वन्यस्यैवौपचारिक इति कथं युज्यत इति
कोदशानि सन्ति प्ररोहन्तीत्याह-विधिना देशनाऽईबालादिपु. चेत् । यथा पपवनयव्युत्क्रान्तार्थवाही द्रव्योपयोगः परमाणा- रुबौचित्यलक्षणेन उप्तानि निक्किप्तानि, अतितिप्तेषु हितेषु घेवाऽपश्चिमविकल्पानिर्वचनः, तथा निश्चयनयव्युत्क्रान्तार्थग्राही । कथमपि धर्मस्यानुदयात् । यत उपदेशपदे-"अकए बीजक्नेये, व्यवहारनयोऽप्यपुनर्बन्धक एव तथेत्यभिप्रायादिति गृहाण।। जहा सुवासे वि नभई सस्सीतहधम्मवीजविरदे न सुस्समाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org