________________
(DEE) अभिधानराजेन्मः।
गिहवास
गिहिधम्म
होऊण जुगपहाणो, चिरकालं सासणं पभावे ।
(अहव तिअथवा कारणप्रदर्शने, ओसघहेतुं दातारं घरे असउपाडियवरनाणो, जंबू सामी सिवपत्तो॥ ३०॥
हीणं पडिच्छति, संखडीप चा वेवं पमिक्खति. भरियं भायणं इति शिव इव गेहवासपाशे
जाब मुंबति ताय संघामो पमिति,वासे वा पमंते अत्थति, य इह दधीत विरागसङ्गमङ्ग!।
धुरादिउचहणेण वरेच्छाए बाघातो, जहा पुव्युत्ता दोसा न स हि यदि चरणं लभेत नात्र
भवंति, तहा जयणाए अस्थिो कप्पति । ध्रुवमसमं तदवाप्नुयादमुत्र"॥३१॥ ध०र०॥
एएहि कारणोहिं, अणुएणवेऊण विरहिते देसे । गिहावट्ट-गिहावर्त-पुंग। गृहमेव आवर्तों गृहावर्तः । गृहाश्रमे,
अत्यंतऽववातेणं, अववायावायता चेव ।। ७८॥ सूत्र० १ ० ४ ० १ उ०।
घीयमुपमंगादिविरहिते देसे गिडिवत्तिं सामि अणुमावेश गिहि-गहिन्-पुं० । गृहस्थ, पञ्चा० ४विधा प्रब० । “गिहि
अत्यंत ऽववारण उम्भडिया। अबवाप पुण अववाओ अवधाणो पायमियं " दश. ३०। सूत्र०। (गृहियतिनोभेदोऽ- ओ भन्नति, तेण अववादेण णिसीदन्तीत्यर्थः । नि० चू. न्यत्र ) यथाभनक, नि• चू० २ उ०॥
१२ ३०। गिहिकन्जचिंतग-गृहिकायेचिन्तक-त्रि० । अगारिकृत्य करणत-गिहितिगिच्छा-गृहिचिकित्सा-स्त्री. गृहस्थान्ययधिके चिकिस्परे, ग. ३ अधि।
सायाम, नि० चू०। गिहिजोग-गृहियोग-न० । मूया गृहस्थसम्बन्धे, द्वा० २७ जे मिक्व गिहितिगिच्छं करेइ, करंतं वा साइज ॥१७॥ द्वा० । दश।
ने सुत्तफासेगिहिणिसेज्जा-गृहिनिषद्या-स्त्री०पर्यादा गृह्यासने,नि चूना
जे भिमव तेगिच्छं,कज्जा गिहि अहव असतित्थीणं । जे मिक्खू गिहिणिसेज वाहेश, वाहतं वा साइजइ ।१६।। सुहमतिगिच्छा मासो, सेसतिगिच्छाएँ लहु आणा ||७|| गिहिणि सेज्जा पलियंकादी, तत्थ णिसीदंतस्स चतुलहुं, श्रा- विरए वा अविरए वा, विरताविरते व तिविह तोगच्छं। गादिया य दोसा।
में जं जुनति जोग्गं, तणयसंधणं कुण ती ॥७॥ गोयरमागारयं वा,जे मिक्खू निसेवए गिहिणिज्जं । ।
तिगिच्छा णाम रोगप्रतीकारः वमनबिरेचनप्रभ्य नपानादिपायारकहादासा,अक्वायस्सावधातो य ।। ७३ ॥
भिः । तं जो गिहीण अधवा अन्नतिथियाणं करोति, तस्स मिक्खायरिया गतो, आगतो वा धम्मं यत्तुकामा अायारकहा, | सुहुमतिगच्छाए मासलहुं, वायरए चल हुं, प्राणादिया य सत्य जे दोमा भणिया ते गिहिणि सेज्जं वाहेतस्स इह वत्त- दोसा सुहमतिनिच्छा णाम णाहं वेजो अहापदं देति, अप्पणो ब्या, अस्थाने अपवादापवादश्च कृतो भवति ।
वा किरितं कहेति, चतुष्पादं वा तिगिन्नं करेति, शिक्षाणो श्राकिश्चान्यत्
णिज्जतो णिज्जंतो ज विराधेति तंणिप्पा पावति, किरियकरणे बंजस होतऽगुत्ती, अमोणं पियवहो नवे अह वा ।
काले वा जं कंदमूलादि बहेति, पच्छा नोयणकरणे वा, अध वा
सो रोगविमुको किमिकरगादिकजं जं जोगं करेति, स तेण चरगादीपमिवातो, गिहीण अक्यित्तसंकादी ||७||
तिगिचिगा तम्मि जोगट्टाणे संधितो भवति,अथवा सरोगी जं खरए खरियासु एहा-व्यदृण खुरेनचे संका। जोगकरी पुब्यं श्रासि से रोगकाले अब्बावारो तम्मि अत्थति, रचणे अगिमिकाए, दार वती संकणा हरिते ॥ ७५ ॥
रोगविमुको पुण तट्ठाणसंधाणं करेति,व्याघ्राय सारमवत् सामगिहिणिसेज्ज वाहितस्स बंजरअगुत्ती भवति, किमेसंजाना
ाद्वहुसत्वोपरोधी भवति, इत्यतो चिकित्सा न करणाया। णि बहो चिठति त्ति अवियत्तं मेहणासंका भवति, चरगादिस
वितियपदे करेज्जा वायण स संजतो संकिजति, खेते वा खए अगणिणा वा दके असिवे ओमोयरिए, रायड्ढे नए व गेलो। दारेण वा हरिते बती वा नेतुं हरिते साधू संकिजति, जम्हा
अघाएरोहए वा, जयणाए कप्पते कातुं ।। ७१॥ पते दोसा तम्मा णो गिहिणिसेज्जं चाहे। . इमेसि पुण अणुष्मा
गच्चे असिवादिकारणसमुप्पन्ने पमओयणा जयणाए करिता
सुद्धा। उच्चु सरीरे वा, सुव्वल तवसोसिओ व जो होजा ।
धमा जयणाथेरे जुण महले, वीसं नणे वि स हतसंको ।।७।।
पासत्थमादियाणं, पुव्वं देसे ततो अविरइयं ।। वानसत्तं अकरतो मतपकियमरीरो नमति । रोगपीमिश्रो सुहुमातिविजमंते, पुरिसेत्थि चित्तस चित्ते ॥ ७॥ दुबल सरीरो, तवसोसियमरीरो वा जो थेर ति सद्विवरिसे विसेसेणं जुन्नसरीरे, 'महले ति' सब्वेसि बुकृतरो संविग्गा
जाहे पणगपरिहाणीए चतुलहुं पत्तो ताहे पासत्थेसु पुच यमधारी विसंभणे वि सोचव हतसंको, महया तत्थ णिसन्नो
पुरिसेसु पच्छा इच्चियासु तओ णपुंसेसु देस त्ति पच्चा दससंकिजति जो केण दोसेण सो इतसंको ।
विरतेसु एवं चेव, ततो अविरते, अप्पबहुचिंताए वा अत्यो
उवउज्ज वत्तव्यो । नि: चू० १२ उ० । ध। अहवा प्रोसहहेतुं, संखे संघाडए व वासासु ।
गिदिधम्म-गृहिधर्म-पुं० । गृहमस्यास्तीति गृही, तद्धमैः। नित्यवाघायाम्म तत्था, जयणाए कप्पतीगतं ॥ ७७॥ नैमित्तिकानुष्ठानरूपे अगारिध,"सामान्यतो विशेषाश्च,गृहिध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org