________________
(८९७) अभिधान राजेन्द्रः ।
गिवत्थ
कंठा ।
गिहिमित्ते जो उ गमो, नियमा सो चेत्र होति हिवत्ये । नायब्बो तु मतिमया पुच्चे रम्य व पदम्मि ।। ७१ ।। इमे बिसेससा कोहित, पपतिलिए अंकिते व अवियतं । दुर्गागं जूय ताण, उष्फासण घोष धूपणता ॥ ७२ ॥1 मूसगेण कुट्टितं पमाणातिरितं, छिन्ने दोसा, अच्छिन्ने सफज्जडाणी, घयतेला दिणा वा अंकियं, पमादि कारणेहि भ वियतं जवति, साधूणं अराहाण परिमलेण वा दुगंधं जुगुंइति ज्पति-उपया जयंति उति या उपा सायेति संजते परिभुषं उप्फोसति धावति या गंध या धूपेति ०० १२० । ।
१
गहवास गृहवास गृहस्थजाये, सू० १०००० गवा पाप व मतो बस दुखिओ तम् । चारितमोहनं निज्जिणि उज्जमं कुणइ ।। ६५ ।। गृहवास गृहस्थतां पाशबन्धन विशेषमिव मन्यमानो जावयन् वस दुःखितो दुनिया पाकिस शपतितो विडङ्गमो नोत्पतितुं शक्नोति, कष्टं च तत्रावस्थानं कयति एवं संसारभीरुरपि मातापित्रादिप्रतिद दीतुमपारयन् शिवकुमार श्त्र भावभावको गृहवासे दुःखेनावतिष्ठते । अत पत्र चारित्रमोहनीयं चरणावारकं कर्म निर्जेतुमपनयतुं प्रयनं करोति, तपःसंयमादाविति शेषः । शिवकुमारकथा वेयम
"अस्थि विदेदे मे सुपणे विजय । वीयसोपलोया, परनपरी वीयसोप हि ॥ १ ॥ यमपरपमो पढमरहो नाम नरवई तर घर सील इत्थिताना, माला तस्स पाणपिया ॥ २ ॥ ताणं अब रहो, विसिहचिट्टो सया वि धम्मि हो । पुतोय सिवकुमारो, सिरीससुकुमारकरचरणो ॥ ३ ॥ तस्य कामसमिद्धो, सत्थाहो मासखमणपारणए । सागरचंददि पनिनादर नायतियकत्रियं ॥ ४ ॥ तर गिद्दे अफारा, वसुहारा सुरगणेढि परिमुक्का । ढं निसमिय संतं, सिवकुमरो हरिसिओ दिए ॥ ५ ॥ गंतु मुनिसदिय उचविस पाणमि । तो सागरचंद्रगुरु, एवं से कयह धम्मकं ॥ ६ ॥ इट्सला पविसी, सुहेलिणो पाणिणो कुणांत सया । तं च विस्मितयं पुण, लग्भद्द सुविसुद्धचरणेण ॥ ७ ॥ पात सुद्धं गिवासहियस्स गेय संभव । तो तब वह जुत्तं, घितुं श्रइनिम्मलं चरणं ॥ 5 ॥
सोड सिनो पुच्छर, भयवं ! किं पुग्वभवभवो नेहो ? | पिच्छतस तुमं, वहु अहिवाहिओ डरिसो ॥ ए ॥ तो हा मुदमुनिदो पूरा सुगामस्मि । नरहरि गंदा रे ॥ १० ॥ नवताभिनवदे-वनामया भाउणो दुवे आसि । कारुण वयं सुरं, पत्ता सोहम्मष्यमि ॥। ११ ॥ भजो जयदेवो तुमेस जाओ। सो पुण्यमपसिदा मह विसर एस तुह हरियो ॥ १२ ॥ शो गिहवासविरतो, सिबो पयंपर मुर्गिद ! तुद्द पासे । २२५
Jain Education International
गिष्वास
माणसं
१२ ॥
श्य भगिय नमिष गुणो सो तुम पुच्छ पिणो । निविड पडि बंधबंधुर दियया ते बिंति हे यन्त्र ! ॥ १४ ॥ जर तो अम्दाज अम्दे पुच्छि गदेसि वयं । दिक्खानि सेहपणा, तो णे रसणा सया हो ॥ १५ ॥ श्य अविस अंतेर्हि, जणपार्ह सिवो निसेहिनं सव्वं । सावज्रं परिवज्जर, नावजइत्तं तर्हि चेव ॥ १६ ॥ पञ्चथनिमिसं कश्म
कारियों को निषेो ॥ ७॥ पुत ! सिवकुमारेणं पव्वज्जानिला सिएण श्रदेहिं श्रविलजिएमोणं पमिवन्नं संपयं भुतुं पिन इच्छ, तं जहा जाणसि तहानं भयादिनं सम वेण पतसुविदिन्नभूमिभागो सिवं असंकियं उपसंपज्जसु चितो सोच पणन - सामि ! करिस्लं जं जुतं ति, उबगो सियकुमारसमीपं निस्सीहिये चारिवार पतिरामाणमिति ग्रामी णो । सिवकुमारेण चिंतियं-एस इब्न पुतो श्रगारी साहुविषयं प इंजिठो, पुच्छामि ताच, तेरा भविश्र, इग्मपुस ! जो मया गुरुण सागराद्दत्तस्स समीवे साहूहिं विणश्रो पजुजमाणो दिले सो तुम पढतो, सो कोकिन विरुर है। म्मेण भणिय - कुमार ! आरहए पत्रयणे विणओ समणाणं सा वगाणं च सामन्नो, जिणवयणं सचं ति जा दिठी सावि साहार णा, समणा पुण मध्ययधरा, अणुवणो सागा, जीवाचाहि गमपचहा भाग कि साहयो समयप्ति, सागरपारगावे दुवालसविहं के विसेसति सि । ता कुमर! तुमं समना-वनावश्री चंद्रणारिहोसि धुवं । पुच्छामि किंतु पयं किं चतं भोयणं पितए ।। १८ ।। देहो या विरहयो न मये। तदभावे न व चरणं वरणानाये को सिद्धं ॥ १६ ॥ किंव
निरय आहारं देदादा मुि
कम्मर, तुमपि कुमर गिषसु ॥ २० ॥ श्राहारो निरधज्जो, संपज्जर किह ए मञ्झ गिहवासे १ । तो वरमनोयणं इ-म्भपुत्त ! एवं सिवो श्राह ॥ २१ ॥ इब्भोजणे तं श्र जपनि सुगुरु श्रहं व तुह सीसो । संपाइस्सं सव्यं. जं इच्छसि तमिट निरव ॥ २२ ॥ पण सिवो सिबत्थी, ज एवं तो करितु तवं । श्रयंधिलेगा काहूं, पारणयं असुडवारणयं ॥ २३ ॥ तो सम्म दधम्मो, अहदढधम्मस्स सिवकुमारस्स । बेयावश्चं निरव असणमादेहि पकरई ॥ २४ ॥ पासं पिवगिवासं, बंधुजणं बंधणं व मनतो । कानं बारस वरिसे, ढरिसेण सिवो उदग्गतयं ॥ २५ ॥ जाओ मिलिसियारो सुरो बने । दाऊ तो परायनपरे ॥ २६ ॥ इम्भस्स रिसहदत्त-स्स धारणीपणइणी संजाओ । पुसो मं बु पाहिजन २७ ॥ नवनवर कणयकोडी, चदय सुरूवान श्रट्ट कन्नाश्रो । अम्मापण पमप्यमुजणं योहि बहुयं ॥ २७ ॥ सिरिवीरजिपि रस्सियन देशो पासे सुम्मस महच्या विषय दिव ॥ २३ ॥
For Private & Personal Use Only
www.jainelibrary.org