________________
( ५००)
गिद्धिधम्म
गीतिजुत्तिह
स्वाजने दशकांपाादी ०१०२००२७०। अत्र प्रायश्चित्तम्
[वि] [तर] ॥ १ ॥ यथेतिथे बीजानि शापादीनि | मिडियन-गुह्यमत्र १० घटीकरकादिके मि००१२० विका अनुपहतायां भुवि पृथिव्यां विधिमानि सन्ति प्रा यो ग्रहणादकस्मादेव पक्कं तथा भव्यस्वे क्वचिन्मरुदेव्यादावन्यथानावेऽपि न विरोध इति ॥ १६॥ धर्म० १ अधि० सप्त क्षेत्रादिगृहि धर्मः । ध० १ अधिणपर्व कृत्ये, साम्प्रतं तेषामेव पर्यादिकृत्यानि व्यत्या पर्वसु सर्वेषु चतुर्मास्य च दाय मधिकर्म०२ अपि० । अथ जम्मादिकृत्यानि । यथा-" चे १ पडिम २ पट्टा ३, सु
पत्राणाय ४ पयठवण ५। पुच्छपलेहणवायण ६, पोसइसालाइ कारवणं ॥ १॥ " धर्म० २ अधि धारूविधौ तु गृहनि पापकर्माणि जन्मस्तानि परं सानि सामा पदिधर्माधिकारी पाणीति तत्रैव निखितानि तान्यषि पूर्वे व्यायास्यानि प्रतिमा विशेषत उपयोगित्वात्स्यतन्यमेव मूले पते ते वात्रमिति । धर्म० २ अधि० । गृहकृत्यकरणरूपे खीकलाभेदे, कल्प० ७ कृण । गृहस्थधर्म पनित्यभिधाना दिपगृहस्थधर्मानुगते, तदनुसारिणां च वच:- " गृहाथमसमो धर्मो न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीयाः पाषण्ममाश्रिताः" ॥१॥ अनु० | गिविभाषा गृहिभाजन न० गृहस्थसम्बन्धिस्थाप्रतिज्ञा दिकांस्यनाजनादिके, दश० ६ अ० जीत० । ६५० । तत्र भोजनं निषिद्धम
अभिधानराजेन्ः |
कंसेसु कंसपारसु, कुंडमोसु वा पुणो ।
वोऽसणपाणाई, आपारा परिभस्सई ॥ ५१ ॥ कंसेषु कटकादिषु कंसपात्रेषु तिलकादिषु कुरा ममेदेिषु ह स्तिपादाकारेषु मृन्मयादिषु जामोऽनपानादि तदन्यदोष रहितमपि श्राचारात् भ्रमणसंबन्धिनः परिस्पति अपेतीति ५१ ॥
कथमिति ?, आदसीओसमारंभे, मचो उडणे ।
जाई बन्नंति नूयाई, दिट्ठो तच्छ अंसजमो ॥ ५२ ॥ मनन्तरोदिष्टनाशनेषु भ्रमणा प्रयते भिरिति शीतोदकेन चायनं कुर्वन्ति तदा शीतोदकममारम्भे सच्चे वनोदफेन प्राजनयापनारम् तथा मात्रकथावनोऽभने कुपममोदादिषु कालन जलत्यागे, यानि द्विप्यन्ते हिंस्यन्ते भूतान्यकायादीनि सोऽत्र गृहिजाजनभोजने दृट उपलब्धः केवलज्ञानास्वता] असंयमस्थ मोरितार्थः ॥ ५२ ॥ किम्ब
Jain Education International
पच्छा पुरे कम्मं, सिया तत्थ न कप्पड़ । मन तिनिया गिट्टिभाषणे ॥ ५३ ॥
पश्चात्कर्म पुरःकर्म स्यात्र कदाचित् भवेत गृहिभाजनभोजने पवारपुरकर्मभावस्तु कयदित्येके । अन्ये तु जन्तु तावत्साधवो वय पश्चाद्भोदयाम इति पश्चात् कर्मव्यत्ययेन तु
पुरः कर्म व्याचचते । एतच न कल्पते धर्मचारिणां यत एवमत तदपश्चात्कर्मदिपरिहारामुले निर्धा तिघा दिनाज अनन्तरोदिते इति षार्थ बच्चो वृद्धि माखनदोषः तद्भिदानाशस्थानविधिः ०६०
जे भिक्खू गिरिमले सुंजुवामाइ ॥ १४ ॥ गिमितो घटिकरगादि तत्थ जो असणादि इंजति, तस्स
"
चल ।
जे भिक्खू गिहिमत्ते, तसथावरजीवदेहाणि ।
जेजा असणादी, सो पावति आमादने।। ६७ ।। सो विमोविधोपायरजी पदे निप्पो बात निष्पन्नो था । सेसं कंठं ।
से इमे
सच्चे त्रिमोहपादं, तेसिं केवलिय पकभोगे य । एते तसप्पिन्ना, दारुगमनुत्राइया इतरे ।। ६८ ।
सुबन रयत-तंघ - कंसादीया सब्बे लोहपादा हरिथदंतमया, महिसादिसि या कर्म या पको विडि मणिमा ओज माणादिया हमे दोखा पाकम्मे कणिमणेय काया । आणणयापवाहण, दरतुत्ते हरिएँ बोच्छेदो ॥ ६६ ॥ जे या गड़ी से धोतुं पंतो पाककला संजयान भोजनयेला या जाहि उपसु हंजीहामो सि, पुणे जिमनानिमअणोरणायमणेसु बक्कायविराहणा वाणिज्जंतं णिज्जंत या भने अव अर्थ पचदावेक्षा साधूण या दरनुते मगाव, तस्थ अवस्थ अंतरापरोसा देत सफाणी, साहिं वा भाणीतं हीरेज्जा पच्चजातण फलपसु वहडेसु विराधणा बुता सा इढ गेहमत्ते भाणियव्वा, सकज्जद्दापी. पट्टोभमा पुपो संजया देह जिहा पर दोसा तम्हा गिहिमत्ते ण झुंजियभ्यं ॥ नि० चू० १२ उ० । गिटिव- गृहिक- ००१० गिहिटिंग-गृडिलिङ्ग १० स्थान येथे ०१७०१ गिहिवास गृहिदास पुं० प्रगारवाले, “गिदिवासे पोष
रिश्राए । दश० १ चू० ।
गिद्दिवास मज्ज - गृहिपाशमध्य- न० । गृहिणां पाशकल्पानां पुत्रकलत्रादीनां मध्ये, "डुल्लहे खलु जोगी ही धम्मे" ६८०२ बू०| गिहिसंक्रिलिट्ठ-गृहिसंक्लिष्ट - त्रि० । गृहिसंबन्धिनां द्विपदचतुष्पदधान्यादीनां तृप्तिकरण प्रवृत्ते, प्रव० २ द्वार । गिहुत्तप- गृहोत्तम न०/गृहाणामुत्तमं गृहोत्तमम्ः वरप्रासादे, स० गिलुय गृहैलुक पुं० । उम्बरे, नि० ० १३ उ० । घ्राचा०। देह
क्याम, वाच० ।
गी इ-गीति - स्त्री० । गै· क्तिन् । गाने, ग्राउन्दोर्भेदे च बाख० ।
"
" ततो गीतिमिमां जमी " । ० १ ० । गीतियुति- गीतियुक्ति प्र० गीतिगंधीविविध परविधिकलादि७०
For Private & Personal Use Only
www.jainelibrary.org