________________
(६) अनिधानराजेन्द्रः ।
एसा
(जयं इति) यत्नवान् ( जयीति ) यतिः साधुः ( प्रथमे इति ) प्रथमायां गवेषणायामुमोत्पादनादोषान् विशेोधयेत् विशेयेग विचारयेत पुनः साधुतिय शादि दोषान् विचारयेत् तृतीयायां परिभोषणा दोविशोधयेत् १२ इति गाथार्थः । अत्र थमायगवेष नैषणायां द्वात्रिंशद्दोषा जवन्ति तद्यथा प्रथमं षोमश नमदोषाः क्रमशब्देन आधाकर्मकादि पोश दोषाः तथा प्रथमै बनायामेव उत्पादनादिदोषाः प्रवन्ति । उत्पाद्यन्ते साधुना ये ते उत्पादनाः साधोः सकाशादेव घोमश दोषा उत्पद्यन्ते । ते च
प्रमुखः पाशा द्वितीयायामेषणायणायां शङ्कितादि दश दोषाः । उज्जयतो दायकाद् ग्राहकाच्च न. वन्ति उत्त० २४ श्र० । ( गवेषणायां द्वात्रिंशद्दोषाः तत्रो मदोषा
धाकर्मिकादयः षोमश ते व उग्गमशब्दे उत्पादनाया धात्रीप्रमुखाः षोमश ते च उप्पायणाशब्दे ) अथ ग्रहणैषणाया दश दोषाः कथ्यन्ते । यदा दायकः शङ्कां कुर्व्यन् ददाति साधुरपि जानाति असीदायका करोति एवं सति महारं गृह्णाति सदा प्रथमः शङ्कितो दोषः १ द्वितीयो प्रहितो दोषः स द्विविधः य दा सचित्तेन खरष्टितः आहारः श्रचित्तेन खरष्टितश्चाहारो भवति तदा प्रक्षितदोष उक्तः उच्यते २ यदा पृथिव्यां जले अग्निवनस्पतिमध्ये सजीवानां मध्ये निक्किप्समाहारं ददाति तदा नि क्षिप्तस्तृतीयो दोषः ३ यदा श्रवित्तमाहारमपि सचिन्तेन आ च्यादितं तदा पिहितशेषः पिहितदोषस्य
सिमाहारं सचितेन पनि चित्तं सचिन पिहि राम सवितमभिशेन पिडितमचिमचिपचि ङ्गधा अचित्त आहारः अचित्तेन पिहितः । अत्र कोऽपि न दोषः । या वृद्धाने स्थितमाहारं तपस्थभाजनेन दातुमशक्यत्वेन तद्भाजने परीतार्थ अथवा तस्माद्भाजनादपरस्मिन् भाजने उत्तार्य आहारं ददाति स संहृतदोषः पञ्चमः ५ यदा असमर्थः परमकः शिशुः स्थविरः अन्ध उन्मत्तो मत्तो ज्वरपीमितः कम्पमानशरीरो निगडबडो हडे तिमो गलितपाद एतादृशो वा दाता ददाति तदा दायकदोषः । पुनर्यदा कश्चिहायको दायिका वा श्रभि प्रज्वालयन् श्ररहट्टकं भ्रामयन् | घर चापेषणं कुन मुखलेन खण्डपर शिला लोके वर्त्तयन् वरच्यां कार्पासादिकं लोढयन स्तं या पिज्जयन सूर्यकेण धान्यमाच्छादयन् फलादिकं विदारयन् प्रमार्जनेन रजः प्रमार्जयन् इत्याद्यारम्भं कुर्वन् तथा भोजनं कुर्वन् स्त्री च या सम्पूर्णगर्भस्थिता भवति न च स्त्री बालं प्रति स्तम्यं पाययन्ती पुनस्तं बालं रुदन्तं मुक्त्वा श्राहारदानाय उत्तिष्ठति पुनर्यः षट्कायसम्मर्दनं सङ्घट्टनं वा कुर्वन् साधुं दृष्ट्वा हडि कोपरिस्थमपिमुत्तारयति इत्यादयो बहयो दायक इति षष्ठो दायकदोषः ॥ ६ ॥ यदा श्रनाभोगेन श्रविचार्यैव महासमील्य ददाति तदा सम्म उन्मिधितदोषः ॥ ७ ॥ यदा द्रव्येण परिणतमाहारं भावेन उभयोः पुरुषो राहारं वर्तते तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति एकस्य नास्ति तदाहारमपरितोषकं स्यात् अपरिणदोषआटमः ॥ ६ ॥ यदा दधिदुग्धतेच्यादि येन इत्येस दर्वीकरो वा लिप्तः स्यात्तदा पश्चात्कर्मत्वेन लिप्सपिएडो नवमो दीपः स्यात् ॥ ६ ॥ यदा सिधानि तदधिदुग्धादिविन्दून् पातयन् श्राहारं ददाति तदा छर्दितो दशमो दोषः स्यात् ॥ १० ॥ इति षदायकमाहरू योरन्योन्यं दोषसम्भवः ॥
Jain Education International
एसणा
अथ परिभोगैषणायां ग्रासैषणायाः पञ्च दोषाः सम्भवन्ति तद्यथा यदा सीतादिद्रव्यं सम्मील्य रसलीयेन भुङ्क्ते तदा संयोजनादोषः प्रथमः । १ । यदा सिद्धान्ते पुरुषस्याहार उक्तोऽस्ति तस्मादाहारप्रमाणात्स्वादुलोभेन अधिकमाहारं करोति तदा श्रप्रमाणो द्वितीयो दोषः । २ । यदा सरसाहारं कुर्वन् धनवन्तं दातारं वर्णयति तदा इङ्गालदोषस्तृतीवः । ३ विरसमाहारं कुर्वन् दरिद्र कृपया निन्दति तदा चतुर्थी धूमदोषः ४ यदा तपःस्यात्यादि कारणषट्कं विना बलवीर्याद्यर्थ सरसाहारं करोति तदा पमो कारणदोषः ५ पते पञ्च दोषाः परिभोगपणायाः ज्ञेयाः । पर्व सबै ४७ सत्वारिशदोषा भवन्ति परिमोरीपायां चतुष्कं दोषच सूत्रे उर्फ कालधूम मोहनीयकम्मोदयादेव दायकस्य प्रशंसा
दुधात एकत्वमेव कृतं तस्माचत्वारि एप दोषा - हीताः एवं । ४६ । षट्चत्वारिंशदोषा भवन्ति अथवा परिभो गैषणायां परिभोगसमये आसेवनासमये पिण्डं ( १ ) शय्या (२) व (३) पा] (४) तुकं विशोध मपि अर्थी विद्यते इत्यनेन " उम्ममुयायणं पदमे " इति गाथार्थः || १२ || एषणासमितेन चानेण्णा परिवर्जनीया उत्त० २४ प्र० ।
तथा योत्तरगुणानचि
संमे से महापसे, धीरे दसणं चरे ।
1
सणास मिए शिनं, बायंते असणं ॥ १३॥ भाधयकाराणां रोथेनेन्द्रियनिरोधेन संवृतः स भिकूदती प्रज्ञा यस्यासी महामहो विबुद्धिरित्यर्थः सदमेन जीवाजीचादिपदार्थात वेदिता भवति यः पिपासादिपरीषदैर्न कोज्यते । तदेव दर्शयति । श्राहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दन्ते सत्यैषणां चरत्येषणीयं गृद्वातीत्यर्थः पणाया पणायां वा वेसरूपायां त्रिविधायामपि सम्यगितः समितः स साधुर्नित्यमेषणासमितः सन्ननेषणां परिवर्जयन् परित्यजन्संयममनुपालयेत् । उपलक्षणार्थत्वादस्य शेषामपीयसमित्य ष्टव्य इति ॥ १३ ॥
अनेषणीयपरिहारमधिकृत्याह ॥
त्या च समारम्भ, तमुहिस्सा य जं कई । तारिसं तु ण गिएहेज्जा, अन्नपाणं सुसंज्जए || १४ || अनुवन् भयन्ति नविष्यन्ति च प्राणिनस्तानि तानि प्राणिनः समारज्य संरम्भसमारम्नारम्भैरुपतापयित्वा तं साधुमुद्दिश्य साध्वर्थे यत्कृतं तदकल्पितमाहारोपकरणादिकं तादृशमाधाकदोषतः पानके या न हीत तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेदेवं तेन मार्गोऽनुपासितो भवति ॥ १४ ॥ सूत्र० १ ० १२ अ० ।
तथायोत्तरायने ।
परिवाडिए न चिज्जा, जिक्खुदनेसणं परे । परुिवेण एसित्ता, मियं काले अक्खए ।। ३२ ।। परिपाटिर्गृहपतिस्तस्यां न तिष्ठेत् न पङ्क्तिस्थगृहभिकोपादानायैकत्रावस्थितो भवेत् तत्र दायकदोषोऽ नवगमप्रसङ्गात् । यद्वा पयां भोपाष्ठपुरुषादिसंबन्धिन्यां न तिष्ठेदी त्यएकल्याण
For Private & Personal Use Only
www.jainelibrary.org