________________
एसणा
(६०) एसया
अभिधानराजन्द्रः। नाम उवणा दविए, जावे घासेसणा मुणेयच्या ।
प्रविष्टस्तेनैव ततो जानाद्विनिर्गतः । “ जानेनेति" तृतीया पञ्च
म्यर्थ इष्टव्या । तथा सकृत् पकवारं मात्स्यिकेन हद जलमन्यत्र दवे मच्छाहरणं, भावम्मि य होइ पंचविहा ।।
संचार्य तस्मिन् न्हदे विनोदके बहुनिर्मत्स्यैः सहाहं गृहीतः। ग्रासैषणा चतुर्षा । तद्यथा नामग्रासैषणा स्थापनानासैषणा
सच सर्वानपि तान् मत्स्यानकत्र पिएकीकृत्य तीदणायःशद्रव्ये व्यविषया प्रासैषणा भावे नावविषया ग्रासैषणा। स्था
बाकया प्रोतयति । ततो ऽहं दक्कतया यथा स मात्स्यिको न पना प्रासैषणा व्यग्रासैषणाऽपि यावाव्यशरीररूपा ग्रहण
पश्यति तथा स्वयमेव तामयःात्राकां वदनेन अगित्वा स्थितः। षणा भावनीया । शरीरव्यतिरिक्तायां तु प्रासैषणायां मत्स्य |
स च मात्स्यिकस्तान मत्स्यान् कर्दमक्षिप्तान प्रक्षामयितुं सरसि उदाहरणं दृष्टान्तः । भावविषया पुनासैषणा द्विधा । तद्यथा
जगाम तेषु च प्रकाल्यमानेष्वन्तरमवहाय झटित्येव जलमध्ये आगमतो नो आगमतश्च । तत्रागमतो ज्ञातस्तत्र चोपयुक्तः। नो
निमग्नवान् ॥ श्रागमतो द्विधा प्रास्ता अप्रशस्ता च । तत्र प्रशस्ता संयोज
एयारिसं मम सत्तं, स घटियघट्टणं । नादिदोषरहिताऽप्रशस्ता संयोजनादिरूपा तामेव निर्दिशति । "भावम्मि य" इत्यादि भावे नावविषया पुनासैषणा पञ्चविधा
इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ।। संयोजनादिभेदात्पञ्चप्रकारा। तत्रव्यग्रासैषणोदाहरस्य संघ- एतादृशं पूर्वोक्तस्वरूपं मम सत्त्वं शठं कुग्विं घटितस्न धारान्धमाई॥
दिकृतस्योपायस्य घट्टनं चाबकत्वमिच्छसि मां गलेन गृहीतुचरियं च कप्पियं वा, ओहरणं दुविहमेव नायव्वं । मित्यही ते तव अहीकता निर्बज्जतेति । तदेवमुक्तो व्यग्रास
षणायां दृष्टान्तः । संप्रति भावनासैषणायामुपनयः क्रियते । मअत्थस्स साहणत्या, इंधणमिव ओयणटाय ।।
त्स्यस्थानीयः साधुर्मासस्थानीयं नक्तपानीयं मात्स्यिकस्थानीयो इह विवक्षितस्यार्थस्य साधनार्थ प्रतिपादनार्थ द्विविधमुदा
रागादिदोषगणः यथा न गलितो मत्स्य उपायशतेन तथा साधुहरणं ज्ञातव्यम् । तद्यथा चरितं संकल्पितं च कथमिव विव
रपि नक्तादिकमभ्यवहरनात्मानमनुशास्तिप्रदानेन रवयेत् । कितस्यार्थस्य प्रसाधनायोदाहरणं नवतीत्यत आह । इन्धन
तामेवानुशास्तिं प्रदर्शयति ।। मिव प्रोदनार्थमिन्धनमिव प्रोदनस्येति नावस्तत्र प्रस्तुतस्यार्थस्य प्रसाधनार्थमिदं कल्पितमुदाहरणम् । कोऽप्येको मत्स्यसं
बायालीसेसणसं-कडम्मि गहणम्मि जीव न हु छलियो। बन्धी मत्स्यग्रहणनिमित्तं सरो गतवान् गत्वा च तेन तदव
इण्हि जह न छलिजसि, मुंजतो रागदोसेहिं ।। स्थानाग्रजागे मांसपेसीसगेतो गनः सरो मध्ये प्रचिक्तिपे तत्र इह एपणाग्रहणेन एषणागता दोषा अनिधीयन्ते ततोऽयमर्थः च सरसि परिणतयधिरेको महादको जीर्णमत्स्यो वर्तते स ग- | द्विचत्वारिंशत्संख्या ये एषणादाषा गवेषणाग्रहणषणादोषास्तैः लगतमांसगन्धमाघ्राय तद्भवणार्थ गस्य समीपमुपागत्य य- संकटे विषमे ग्रहणे भक्तपानादीनामादाने हे जीव ! त्वं नैव - त्नतः पर्यन्ते सकलमपि मांस खादित्वा पुच्छेन च गलमाहत्य वितस्तत इदानीं संप्रति नुजानो रागद्वेषाज्यां यथा न छल्यसे दूरतोऽपचकाम । मत्स्यबन्धी च गृहीतो गोन मत्स्य इति बि- तथा कर्त्तव्यम् । चिन्त्य गत्रमाकृष्टवान् न पश्यति मत्स्य पुनः मांसपेसीसहितं
संप्रति तामेव नावग्रासैषणां प्रतिपादयति । गलं प्रचिकेप तथैव स मत्स्यो मांसं खादित्वा पुनश्च गत्रमाहत्य घासेसणा उ भावे, होन पसत्था तहेव अपसत्था । पलाचितवान् । एवं त्रीन वारान् मत्स्यो मांसं स्वादितवान् नच
अपसत्या पंचविहा, तविवरीया पसत्था न॥ गृहीतो मरस्यबन्धिना ।
भाचे भावविषया ग्रासैषणा द्विविधा तद्यथा प्रशस्ता अप्रशस्ता अह मंसम्मि पहीणे, झायंत मंधियं भणइ मच्छगे।
च । तत्र प्रशस्ता पश्चविधा संयोजनातिब हुकाङ्गारधूमनिष्कारकिं झायसि तं एवं, सुण ताव जहा अाहिरियोसि ॥ णरुपा । तद्विपरीता संयोजनादिदोषरहिता प्रशस्तापिं०(संयोअथ मांसे प्रवीणे ध्यायन्तं मात्स्यिकं मत्स्यो नणति यथा किं जनादि वक्तव्यता संजोजणा शब्दे) (नोजने कारणमाहारप्रत्वमेवं ध्यायसि चिन्तयसि शृणु तावत् यथा त्वमन्हीको नि- | माणं च आहारशब्दे) (अङ्गारधूमदोषा अंगारधूमादिशब्दे) लज्जो नवसि ॥
तथा चतिवन्नागे मुहामुक्को, तिक्खुत्तो बलयामुहे।
गवसणाए गहणे, परिभोगेसणा जहा । तिसत्तखुत्तो जालेणं, सइंगिन्नोदए दहे।
आहारोवहिसज्जाए, एए तिनि विसोहिए ॥ ११ ॥ अहमेकदा त्रीन वारान् वलाकाया मुखादुन्मुक्तस्तथा हि कदाचिदहं वाकया गृहीतस्ततस्तया मुखे प्रकेपार्थमूर्ध्वमुक्तिप्त
गवेषणायामेषणा गवेषणैषणा गौरिव एषणा गवैषणा विशुकास्ततो मया चिन्तितं यद्यहमृजुरेयास्याः मुखे निपतिष्यामि तर्हि
हारदर्शनविचारणा प्रथमा एषणा १ द्वितीया ग्रहणेषणा विशुपतितोऽहमस्मन्मुखे ति न मे प्राणकौशलं तस्मात्तिर्यग्निपता
द्धाहारस्य ग्रहणं ग्रहणैषणा २तृतीया परिभोगैषणा परि समीति एवं विचिन्त्य दवतया तथैव कृतं परिवष्टस्तस्या मुखात्।
मन्तात् भुज्यन्ते आहारादिकमस्मिन्निति परिजोगो मण्मलीततो नूयोऽपि तयोर्ध्वमुक्तिप्तस्तथैव चद्वितीयमपि वारं मुखात्प
जोजनसमयस्तत्रैषा विचारणा परिभोगैषणा एतास्तिस्त्रोऽपि एरिजएः । तृतीयवेवायां तु जने निपतितस्ततो दूरं पनायितस्तथा
षणा आहारोपधिशय्यासु विशोधयेत् केवलमाहारे एव एता त्रिकृत्वनीन् वारान् वनाफाया मुखे घनाकामुखे नाष्ट्रिरुपे निप
एपणा न भवेयुः किंतु आहारे उपधौ वस्नपत्रादौ शय्या उपातितो दक्कतया शीघ्र वेलयैव सह विनिर्गतः । तथा त्रिःसप्तक
श्रयः संस्तारकादिस्तत्र सर्वत्रैषणा विधेया श्त्यर्थः । त्वपकविंशतिवारान् मात्स्यिकेन प्रक्किप्ते जाले पतितोऽपि याव
उग्गम उप्पायणं पढमे, विइए सोहिज एसाग । माद्यापि स मत्स्यबन्धी संकोचयति जाझं तावत् येनैव यथा| परिजोगं चनत्थं च, विसोहिज्ज जयं जयी॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org