________________
(६७)
एसणा अभिधानराजेन्डः।
एसणा तेन दृष्टो भगवान् निर्गच्छन् चिन्तयति च स्वचेतसि किमनेन | मक्किकादयो येषु दध्यादिषु तानि संसक्तानि तैः १ अगजगवता न गृह्यतेऽस्महे निकेति । एवं च यावश्चिन्तयति | हितैरचित्तम॑क्तितमगर्हितसंसक्ताचित्तमूक्तितं निक्तिप्तं सतावत्तुभूमौ निपतितं स्त्रएमयुक्तं घूतविन्दं मविकाः समागत्या चिसादौ न्यस्त ३ पिहितं सचित्तादिनिः स्थगित ४ अयन् तासां चलवणाय प्रधाबिता गृहगोधिका गृहगोधिकाया सहतं येन हस्तमात्रा कणदात्री साधोरशनादिकं दास्यति अपि विधाताय चलितःसरटः तस्यापि च ननणाय प्रधावतिस्म तत्र शिष्यादकं वा यदि स्यात्तदन्यत्र सचित्तेऽचित्ते वाक्तिवा मार्जारी तस्या अपि च वधाय प्रधावितः प्राघूर्णकःश्वा तस्या- तेन यद्ददाति तत्संहृतं यदायकदोषा बालादिनिर्दीयमाने ६ - पिच प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यश्या ततो द्वयोरपितयोः | मिश्रं सचित्तादिनिर्मिश्रितम् | अपरिणतं ध्धा व्यभावशुनोरतूत्परस्परं कब्रहस्ततः स्वस्वसारमेयपरान्नवदूरनमस्कः। नेदात् तत्र सञ्चितं वस्तु दीयमानं व्यापरिणतं नावापरिणत तयोः प्रधावितयो-योरपि तत्स्वामिनोरनुत्परस्परं महाकम् । विधा दातृग्रहीतृभेदात् द्वयोः साधारणेऽन्नादावेकेन दीयमाने पतच सर्व वारत्तकामात्येन परिनावितं ततश्चिन्तयति स्वचेतसि द्वितीयस्य नावोऽपरिणतो न दानपरिणामवान् तहातृजावाघृतादेर्विन्तुमात्रेऽपि नूमौ निपतिते यतः एवमधिकरणप्रवृत्ति- परिणतम् । अत्राह अनिसृष्टस्य नावापरिणतस्य च को विशेषः। रत एवाधिकरणनीरुनगवान् घृतविन्दुं तूमौ निपतितमवलोक्य उच्यते द्वितीयादीनां परोक्कमेकस्याददतो निसृष्टं भवति भाषानिक्कां न गृहीतवान् । अहो सुदृशे भवति प्राप्तधर्मा को हि नाम परिणतं तु यत्र द्वयोः साध्वोमिकाथै गतयोरेकस्य मनसि तदजगवन्तं सर्वकमन्तरेणेत्थमनपायिनं धर्ममुपदेष्टुमीशो न खल्ब. नादिकमा परिणतम् अन्यस्य च तदेव शुकमिति लिप्त. न्धो रूपविशेषं जानाति । एवमसर्वज्ञोऽपि नेत्यं सकल कासमनपा- दोषः दध्याद्युपलिप्तेन हस्तन मात्रकेण चानादिषु महणे पश्चात् यं धर्ममुपदेष्टुमन्नम् । तस्माद्भगवानेव सर्वकः । एवं च मे जिनो कर्मादिसनवात् तथाचोकम् "घित्तव्यमिक्षेवकम-माहु पुरकम्म देवता तक्तमेव वाऽनुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिन्त्य सं- पच्छकम्मा । न य रसगेहि पय, सामुत्ते वत्सपीमा य"९ सर्दिसारविमुखको मुक्तिबनिताश्लेषसुखलम्पटसिंह श्व गिरिकन्दर- तम् दीयमानस्यामादेः पृथ्वीकायादिसंसकादिनर्दितम् १०॥ या निजप्रसादाद्विनिर्गत्य धर्मघोषस्य साधोरुपकप प्रजज्यामग्र
जीता प्रासैषणानिकेपे ग्रहणैषणां प्रतिपाद्योक्तम् । साप्रतं हीत । स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तनिवाग्रहणा-1
प्रासैषणा उच्यते तथाचाह। दिविधिसेवी संयमानुष्ठानपरायणः स्वाध्याये जाविताम्तःकरणो दवे भावे घासे-सणा न दव्चम्मि मच्छाहरणं । दीर्घकालं संयममनुपाल्य जातप्रततकर्मा समुच्चसितदुर्निवा- गलमसुंडगनक्खण,गलस्स पुच्छेण घट्टण्या८१५ । र्यप्रसरः कपकश्रेणिमारुह्य घातितकर्मचतुष्टयं समूसघातं हत्वा के
साच प्रासैषणा विविधा द्रव्यतो भाक्तश्च तत्र व्यतो मबन्नकानावीमासादितवान्, ततः कालक्रमेण सिद्ध इति । उक्त- त्स्योदाहरणम् “एगो कि मच्छबन्धो गुले मंसाप दाऊण दहे मेषणाघारम् । पि० । ध० । दर्श० । ग०। पं०व० । पंचा।
ग्डात तंच एगो मच्छो जाण जहा एस गलो त्ति सो परिसर महा। स्था। आचा। प्रव०। (एषणायाः शवितादयो दश
तेण मंसं खास जेण ताहे पराहुतो घेप्पए गलमाहण मच्चदोषास्ते चाचाराले पिएमाधिकारे एवैषणादोषमधिकृत्योक्तास्ते।
बंधो जाण पस गहिश्रोत्ति । एवं तेण सव्वं स्वयं मंसं सा च गोयरचरियाशब्दे व्याख्यास्यन्ते)
यमच्चबंधो स्वश्रण मंसेण अद्विप लछो अत्थ तत्थ आहरणं (६) पतेषां शङ्कितादिदोषाणामपि बहुभेदत्वं यथा शहितं
दुविहं चरियं कपियं च । तं च मजबंधं ओहयमणसंकप्पं काशङ्कितदोषः अत्र चत्वारो नेदाः शङ्कितग्राही शतिनोजी नि:-1 शङ्कितग्राही शङ्कितभोजी २ शङ्कितमाही निःशङ्कितभोजी ३
यंतं दर्दू मच्छो भण अहं पमत्तो चरतो गहिरो बनाए गाहेनिःशहितग्राही निशान्तिभोजी४म्रक्तितं वेधा सचित्ताचित्तम्र
ताएयहे सा नक्खित्ता पच्चा गिल ताहे अहं वा कातीसमूहे कितं वा । आद्यं त्रिधा पृथिव्यव्वनस्पतिभेदात्। ततः पृथिवीन
पमियो एवं विश्यं पि तिश्यं पि उग्गलित्तो ताहे मुको अनया क्षितं चतुर्धा सरजस्कं सचित्तं पृथिवीरजोगुण्ठितं तच्चत
समुद्दे भई गयो तत्थ मच्छबंधा पलया महाए करेंति कम्पर्डि कितं च सरजस्कम्रक्षितं मिश्रसचित्तासचित्तरूपः कर्द
तादे समुहवेलापाणिपण सह अहं तत्थ वंकीकए कमे पषिद्रो मस्तेन प्रक्षितं मिश्रकर्दमम्रक्षितं मिश्रोऽपरिणतसचेतनकर्दम
ताहे तस्स कम्गस्स अणुसारेण अतिगतो एवंति निराबलया
मुहाओ मुक्को जालतो एकवीसं वाराउ फिडिओ किहि पुण स्तेन प्रकितमिति मिश्रकर्दमनक्तितम् । उपमृत्तिका हरितालहिसकास्ततः शिसाम्जनलवणगैरिकाश्चेत्यादिका कषरकादि
जाहे जाले बूमं भवति ताहे है नूमि घेतूण अगामि तहा एपृथ्वीकायप्रक्षितं च अप्कायम्रदितं पुरःकर्म पश्चात्कर्म स-1
कम्मि जिन्नोदयम्मि दहे अस्थिया अम्हे किं कह बि ण णायं स्निग्धोदकार्डरूपं चतुर्भेदं दानात्पूर्व हस्तमात्रकायक्वालने |
जहा एसो दहे सुक्तिहिन्ति ताहे सो दहो सुको मच्गणं धले पुरःकर्म दानानन्तरं क्वालने पश्चात्कर्म सम्निन्धमीषदुवकयु
गती णस्थि ते सम्वे सुकंते पाणिए मया के जीमंति तत्थ को.
इमबंधो आगो सो हत्येण गहाय सूझए पोपत्ति ताहेमपणं क्तमुदकार्डमुवफविन्दुयुक्तम् । वनस्पतिम्रक्वितं किंधा प्रत्ये.
तेतं अहं पि अचिराविज्काहामि जाव ण विज्कामि ताव नवार्य कानन्तदात् प्रत्येकं म्रक्तितं त्रिधा पृष्टं आमं तन्दुलक्षोदविकु
चितेमि ताहे तेसिं मच्चाणं अन्तरालं सूलं मुहे गहिऊण गिओ कुसा प्रतीता उत्कृष्टकलिङ्गाम्रवालुक्यादिफलादीनां शुक्कीकृतानि सो जाणइ एए सव्वे पोश्लयासो गंतूण अन्नाह दोहं धोवः । खण्डानि अम्बिकापत्रसमुदायो वा सदस्खलखरण्डितैनंक्तितं प्र- तत्थ अहं मच्चयं घयं करेंतो वे बुड्डाणो पाणिए पवितो तं त्येकवनस्पतिम्रकितं कुट्टितानन्तम्रक्तितं द्वितीयस्य पश्यतोऽपि
एयारिसं मनसत्तं च हाविइच्छसि गोधिनु अहो ते निल्लज्जत्तभावापरिणतत्वेन । गृडीतभावापरिणतं तु अनन्तम्रक्तितम्
अंति"अोघ। प्रचित्तम्रक्कितं द्विधा गर्हितागतिभेदात् गर्हितैमासषसाशो- (७) विस्तरेण ग्रासैषणा निकेपादिकं तत्र । णितसुरामूत्रोच्चारादिनिः शिष्टजनस्याभक्ष्यापेयैनंक्तितं गर्हि- संयोजनादीनि द्वाराणि वक्तव्यानि तानि च ग्रासैषणारूपाताचित्तम्रक्षितम् संभजन्ति विगहान्त संखपत्वात्कीटिका-| णीति प्रथमतो ग्रासैषणाया निक्षेपमाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org