________________
(७०) एसणा अभिधानराजेन्द्रः।
एसणा तादिदोषसंजवात् । किंच निक्षुर्यतिर्दत्तं दानं तस्मिन् गृहिणा दीय- समयं संजए मुंजे, जयं अप्परिसामियं ।। २० ।। माने एषणां तद्वतदोषान्वेषणात्मिकांचरेदासेवेत । चरतिरासेघा
अल्पशब्दो भावानिधायी तथेहापि सूत्रत्वेन मत्वर्थीयलोपायामपि वर्तत इति वचनात्। अनेन ग्रहणैषणोक्ता किं विधाय दस
प्राणाः प्राणिनस्ततश्चाल्पा अविद्यमानाः प्राणिनो यस्मिस्तपणां चरेत् प्रतिरूपेण प्रधानेन रूपेणेति गम्यम् । यद्वा प्रतिः प्रतिधि
दल्पप्राणं तस्मिन्नवस्थितागन्तुकजन्तुविरहिते उपाश्रयादाविम्यं चिरन्तनमुनीनां यदूपं तेनोजयत्र पतहादिधारणात्मकेन स
ति गम्यते । तथाऽल्पानि अविद्यमानानि बीजानि शाख्यादीनि कमान्यधार्मिकवितणेन ननु वस्त्रं उत्रं गत्रं पात्रं यष्टि चर्च
यस्मिस्तदल्पबीजं तस्मिन्नुपयक्क्षणत्वाच्चास्य सकलैकेन्द्रिया. येत् भिक्षुः घेषेण परिकरेण च कियताऽपि विना न जिक्षाऽपि
दिरहिते। ननु चाल्पप्राण इत्युक्ते ऽल्पवीज इति गतार्थ बीजात्यादिवचनाकर्मनाद्विभूपात्मकेनैषयित्वा गवेषयित्वाऽनेन च दीनामपि प्राणित्वादुच्यते मुखनासिकाज्यां यो निर्गच्छति वायुः गवेषणाविधिरुक्तः । ग्रासैषणाविधिमाह मितं परिमितमदन्ति स चेह लोके रूढितः प्राणो गृह्यते अयं च द्वीन्छियादीनामेव बहुनोजनात् स्वाध्यायविघातादियदुदोषसंभवात् काबेनेति | संभवति न बीजायेकेन्द्रियाणामिति कथं गतार्थता तत्रापि "नमोक्कारेण पारित्ता, करिता जिणसंथवं सज्कायं पट्टवित्ताणं, प्रतिच्छन्ने परि प्रावरणान्विते अन्यथा संपतिमसत्वसंपातसंबीसमिजक्खणं मुण" १ इत्यद्यागमोक्तप्रस्तावनाहृतायझम्बि- नवात् संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे अटव्यां कतरूपेण वा नक्षयेत् जुजीतेति सूत्रार्थः ॥१०॥
एडादिषु वा अन्यथा दानादियाचने दानादानयोः पुण्यबन्ध() यत्र पुरायातान्यनिक्षुकसम्भवस्तत्र विधिमाह । प्रद्वेषादिदर्शनात संवृतो वा सकलाश्रवविरमणात् । समकमन्यैः नाश्रमणासन्ने, नन्नेसिं चखुफासओ।
सह नत्वेकाक्येव रससम्परतया समूहासहिष्णुतया वा । अएगो चिटेज जत्तट्ठा, बंघित्ता तं नक्कमे ।
बाह । “साहवो तो चियत्तेणं, निमंतेज जहक्कम। जश् तत्थ कंश
इच्छेन्जा, तेहिं सद्धि तु भुजत्ति" गच्छस्थितसामाचारी चेय नातिदूरं सुध्यत्ययान्नतिदूरऽतिविप्रकर्षवति देशे तिष्ठेदिति
गच्छे एव जिनकल्पिकादीनामपि मूबवण्यापनायोक्ता उक्तं हि संबन्धः । तत्र च निर्गमावस्थानानवगमप्रसङ्गादेषणाट्यसंभवाच । तथा (अनासनेन्सि) प्रसज्यप्रतिषेधार्थत्वानो नासने
"गच्छे चिय निम्मा" इत्यादि । यद्वा (समयति) सममेव स
मकं सरसविरसादिप्यभिष्वङ्गादिविशेषरहितं सम्यग्यतः संयप्रस्तावान्नातिनिकटवर्तिनि जूभागे तिष्ठत्तत्र पुरा प्रविष्टापर
तो यतिरित्यर्थः तुजीताश्रीयात् ( जयंति ) यतमानः (अपरिभिक्षुकाप्रीतिप्रसक्ते नान्येषां भिवाकापेक्वया परेषां गृहस्थानां
साडियंति) परिसाटिविरहितमिति सूत्रार्थः ।।२।। उत्तअन चतुःस्पर्शत ति सप्तम्यर्थे तसिस्ततश्चक्षुःस्पर्श हग्गोचरे चतुःस्पर्शगोचरगतः तिष्ठदासीत किंतु विधिक्तप्रदेशस्थो यथा
(११) शतसहस्रगच्चे एषणादोषपरिहारप्रकारो यथा। न गृहिणो विदन्ति यतैष भिकुकनिष्क्रमणं प्रतीक्त इति एक
णोअगजिणकामम्मि, किह परिहरणाजहेव अणुजाणे । इति किममी मम पुरतः प्रविष्टा इति तपरि द्वेषरहितो जक्तार्थ अगमणम्मि य पुच्ग, निकारणकारणे सहगा । जोजननिमित्तं न च सयन्ति । तमुह तय समिति भिकुकं नाति- नोदकः प्रश्नयति यदि शते केष्वपि गच्छेषु सांप्रतमित्थमाक्रामत् प्रविशेत् तत्रापि तदप्रीत्यपवादादिसंभवादिह च मितं धाकर्मादयो दोषा जायन्ते तर्हि जिनस्तीर्थकरस्तस्य काले कालेन नकयेदिति भोजनविधिमभिधाय यत्पुनर्निक्वाटनानि- सहस्रेषु गच्छेषु साधवः कयमाधाकर्मादीनां परिहरणं कृतधानं तदम्नानादिनिमित्तं स्वयं वा बुचकाक्दनीयमसहिष्णोः वन्त इति।सूरिराह यथैवानुयाने रथयात्रायां सांप्रतमपि परिहपुनर्जमणमिति न दोषायेति ज्ञापनार्थम । उक्तं च "ज तेण संथ
रन्ति तथा पूर्वमपि परिहृतवन्तः (अतिगमणम्मि य पुच्चात्ति) रे ततन कारणमुप्पन्ने जत्तपाणं गवेसये" इत्यादि सूत्रार्थः ॥१६॥
शिष्यः पृच्चति किमनुझाने अतिगमनं प्रवेशनं कर्तव्यम् नत नेति पुनस्तातविधिमेवानिधित्सुराह ।
आचार्यः प्राह (निक्कारणकारणे बहुगत्ति) निष्कारणे यदि नाइनच्चे व नीए वा, नासन्ने नाइदूरो।
गच्छति तदा चत्वारो दृघवः कारणे यदि न गच्छति तदाऽपि फासुयं पक्ख पिम, पडिगाइज्ज संजये ।
चत्वारो बघवः । अथैतदेव नावयति । नात्युच्चे प्रासादोपरिनूमिकाद। नीचे वा नूमिगृहादी तत्र त-| एहाणाणुजाणमाई, मुजतीत जह संपयं समोसरिया । सुत्केपनिकेपनिरीक्षणासंभवाद्दायकापायसंनयाच्च । यद्वा ना- सतसो सहस्ससो वा, तह निणकाले विसोहिंसु ॥ त्यञ्चः उच्चस्थानस्थितत्वेन ऊचीकृतकन्धरतया वा व्यतो ना
स्नानं वर्षतः प्रतिनियतदिवसजावी जगवत्प्रतिमायाः साने वतस्त्वहो अहं बधिमानिति मदामातमानसोनीचोऽश्यन्तावन
पर्वविशेषः अनुयानं रथयात्रा तदादिषु कार्येषु सांप्रतमपि शतकन्धरो वा निम्नस्थानस्थितो वा व्यतो जावतस्तुनमयाऽद्य
तशः शतसंख्या सहस्रशः सहस्रसंख्याः साधयः समवस्ताः । किंचित्कुतोऽप्यवाप्तमिति दैन्यवान् उन्नयत्र वा समुच्चय तथा ना
संयते यथा यतन्ते श्राधाकर्मादिदोषशोधनायां प्रयत्नं कुर्वते सन्ने समीपवर्तिगि नातिदरे अतिविप्रकर्षवति प्रदेशे स्थित
तथा जिनकालेऽपिते भगवन्तः एषणाशुद्धि कृतवन्त इत्यर्थः । नइति गम्यते यथायोग जुगुप्साशद्वेषणाद्धद्यसंभवादयो दोषाः।
योऽपि परः प्राह । ननु च स सर श्च सागरः खद्योत श्व प्रोअथवा अत एवानासन्नो नातिदरगतः प्रगता असव ति सूत्र
तनः मृग इव मृगेन्छः इत्यादि तदिदंयुगीनसमवसरणसत्कत्वेन मतुम्योपादसुमन्तः सहजससक्तिजन्मानो यस्मात्तत्मासुकं
मेघणाशुध्यपमानं तीर्थकरकालभाविनीमेषणाशकिमुपमातुमपरेण गृहिणाऽऽत्मार्थ परार्थ वा कृतं निर्वर्तितं परकृतं किं तत्पि
निधीयमान हीनत्वान्न समीचीनम् अत आह "पक्खेण परोराडमाहार प्रतिगृह्णी यातू स्वीकुर्यात् संयतो यतिरिति सूत्रार्थः ।१०
क्वं, साहिजर" न चेयं सर श्व सागर इत्यादिवकीमोपमा (१०) इत्थं सूत्रद्वयेन गवेषण ग्रहणैषणाविषयविधिमुक्त्वा
तीर्थकरकालेऽपि सहसंख्या एव साधव एकत्र के समवसरग्रासैषणाविधिमाह ।।
न्ति स्म पतावन्तश्च ते सांप्रतमापि स्नानानुयानादौ पर्वणि समयअप्पपापप्पवीयम्मि, पमिच्छन्नम्मि संबुडे ।
सरन्त उपलभ्यन्ते शोधयन्तश्चैषणां ततोऽनुमीयते तीर्थकरका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org