________________
गिलाण
स्वजन व स्वजनः स श्राचार्यः श्रमणवरगन्धहस्ती, यथा गज कलानां यूथाधिपत्यपदमुदमानो गिरिकन्दरादिवदुर्गे स्वपि पतितो न परित्यागं करोति, एवमयमपि गणधर पदमनुपालयन् विषमदशायामपि श्रमणवरान परित्यजतीति श्रमपावरन्यस्तीत्युच्यते सा परिवहन परिवर्तय मनन्तरोकं ब्रवीति ।
तत इत्थं तदीयवचनं श्रुत्वा समीपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायते
ज संजय जसो ददमित्तिचं महुतकारितं । जड् वंभं जइ सोयं, एएसु परं न अन्नसुं ॥
यदि मंथमः पञ्चाथविरमणादिरूपो पदि तपोऽनशनादिरूपंीक निलसह पचोककारित्वं भगवदाकाराधकत्वं यदि ब्रह्म श्रष्टादशभेदभिन्नं ब्रह्मचर्य, यदि शौचं निरुपलेपना-सद्भावसारता, एतानि यदि परमेतेष्वेव साधुषु प्राध्यन्ते नाम्येषु शाक्यादिपरतीर्थ केषु तेषामेवंविधस्या मप्रतिचरतविधेरद्विष
(028) अभिधानराजेन्ड
1
मो न परित्यक्ताय इत्युक्तम् ।
अथास्यन्तिके भये तमपरित्यजतां यदि सर्वेषामपि विनाश उपढाकते, ततः को विधिरिति ?, आह
चागाढे व सिया, निक्खित्तो जइ वि होज्ज जयणाए । न विदोएह नि पम्मो. रिजुभावविचारिणा जयं ॥ अत्यागाढे अत्यन्तम्लेच्छ्रादिभये, वाशब्दः पातनायाम, सा प्रागेव कुना, स्पात् कदाचित या रामदेवच सानो नमो भवेत् तथापि द्वयोरपि ग्लानप्रतिपरकयो मन्तव्यः । कुत इत्याह-येन कारणेन द्वापितो कुटिलो मोके पनि यो भावः परिणामस्तत्र विव रितुं शीलमनोरितिमाधिधारिणी।
ततश्ध
पतो जसोय निलो, मिच्छत्त विराहणा य परिहरिया । साम्य उपसंते तं विमति ॥ तैराचायैः साधुभिश्च तादृशेऽपि नये सहसैव नानमपरित्यज विपुलं दिग्विदिक्प्रचारि यशः प्राप्तं तथा मिच्या परि त्यागसमुत्थमन्येषां तस्य वा मिथ्यादर्शनगमनं तत्परिहृतं वि राधना व मानस्य सहायविरहितस्य संयमात्मविषया, सा
परिता साधर्मिकरानुभव या हत्यागाद्धं नयमुपशान्तं भवति तदा वानं मार्गेपन्त, शोध यन्तीत्यर्थः। गतं स्यानद्वारम् । वृ०२३०। (निर्ग्रन्ध्या निर्मन्थेन वा पिकच परिनीति शब्दे नियुपाये निर्धन्यस्य गमने चिकित्सा 'स' शब्देवताचार्यस्या ' परिय' शब्द द्वितीयभागे ३१८ पृष्ठ उक्ता । ग्लानार्थेषु प्रत्र'पद' शप
Jain Education International
4
कुल निक्स गिलास, भगिलाए समाहिए (२०) भिक्षणशीला जितुर्खानस्यापदोरपरस्य निकोवैयावृत्यादि कं कुर्यात् कथं कुर्यादेतदेव विशिनष्टि पाशा समाहितः समाधि प्राप्त
यथा यथाऽऽत्मनः समाधिरुत्पद्यते तथा पिएमपात धेयमिति । सूत्र० १ ० ३ ० ३ उ० ।
जना भ
(२६ नार्थमा
जिक्खागा पायेंगे एवमा समान वा बसमा वा गामा गामं दूइज्माणे वा मणुखं जागणजायं झजित्ता से भिक्खु गिलाइ से इंदरसाहर से निव यो जुजेज्जा, तुमं चेत्र णं जुंजेज्जाति, से एगतितो जोक्खामि त्तिकहु लिडंचिय पलिउंचिय आस एज्जा । त जहाइमे पिंमे इमे लोए इमे तित्तए इमे ककुए इमे कसाए मे अविले इमे महुरे को खलु एतो किंचि मिलाएस्स सदति त्ति माइहाणं संफासे, गो एवं करेज्जा, तदेव तं अलोएज्जा जहा त्रितं गिलाणस्स सदति तं तित्तियं तित्तए त्ति वा कडुयं कमयं कसायं कसायं मंत्रिलं त्रिनं महुरं महुरं । शिक्खागा खायेंगे एमासु-समाये वा बसमा वा गामागामं दूइज्माणे व मनुष्यं भोयणजातं नजित्ता से य जि
गिलाय
गिलाड़ से इंदर तस्सादरह से य भिक्वूणो हुंजेग्ना आहारेज्जासि णं, णो खलु इमे अंतराए ग्राहरिस्सामि इसेवा आपनाई वातिक्रम्प माझ्हाणं परिहरिष गिबाणस्वदिसा मारेला वा ।
9
" भिक्खागा णामेगे " इत्यादि । निकामदन्ति भिताटाः, मिक्षणशीलाः साधव इत्यर्थः । नामशब्दः संजावनायां वक्ष्यमाणमेघां संजायते । एके केचन एवमाहुः साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्नः तव साधवः समाना या सांभोगका भवेयुः, वाशब्दाद सांभोगिका वा । तेऽपि वसन्तो वास्तव्याः अज्ञाता वा ग्रामादेः समागना भवेयुः । मेषु कतिपनि नमान सत्ते तान सांजोगकादींस्ते भिक्षाटा: मनोइजोजनलाभे सस्येमाहुरिति संबध स इति एतन्ममहारजा " इंदह " गृडीत यूयम्' ' इति वाक्यालंकारे । तस्य वानस्याऽऽहरत नयत तस्मै प्रयच्छत इत्यर्थः । यानश मुझे ग्राहक पापीयते रथमेव मुश्येति स मिर्मिकस्तातू ग्लानाथै गृहीत्वाऽऽहारं तत्राभ्युपयन्नः सन्नेक एवाई भोक्ष्य इति कृत्वा तस्य ग्लानस्य (पलिउंचिय पलिजांचय त्ति ) म. नो २ गोपित्वा वातादिरोणमुद्दिश्य तस्यालोकयेत् दर्शयेद्, यथा अपथ्योऽयं विषममिति बुद्धि तो डोकिया वत्ययं पिण्डो भवदर्थे साधुना दत्तः, किं त्वयं ( सोए त ) कहा, तथा तिका, कटुकषायोऽसो मधुरो स्वादिष त्यान्नातः किञ्चित् ग्लानस्य सदतीति उपकारेण वर्त्तत इत्यर्थः।
For Private & Personal Use Only
-
मातृस्थानं संस्पृशे चैतनकुनेयथा च कुर्या यति तथाऽयास्यतमेव महानयास्थि मिति । एतदुकं भवति-मातृस्थानपरित्यागेन यथास्थित मेदिति शेषं सुगम तथा "माया" मिकाटा साधो मनोमादा समय वास्तव्यान् प्राधू
|
कान् वा ग्लानमुद्दिश्यैवमूचुः एतग्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेत् न लुङ्क्ते, ततोऽस्मदन्तिकमेव ज्ञानार्थमादनपेत्य यथान् रायमन्तरेणाऽऽहरिष्यामीति प्रतिज्ञायाऽऽहारमादाय लागान्ति कं गत्वा प्राक्तनान् भक्तादिदोषानुदूघाट्य ग्लानायादन्या स्वत पीपाद या ततस्तस्य साधोनिवेदयति
www.jainelibrary.org