________________
गिलाण
मम शूलं वैयावृत्यकाल पर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तत् ग्लानकं गृहीत्वा नायात इत्यादि मातृस्थानं संस्पृशेदेतद्दशाह स्पेतानि पूर्वोकान्यायतनानि कर्मोपादानस्थानानि उपातिकम्प सम्यक् परिहृत्य मातृकापरिहारेण ग्लानाथ बा दद्यात् दातृसाधूसमीपं वाऽऽहरेदिति । श्राचा० २४० १
अ० ११ उ० ।
(निर्मन्थानां निर्मन्थानां च ग्लाम्ये मिथो वैयावृत्यं 'वेयावच्च ' शब्द प
विषयसूची
(१) प्रति गम्
(२) ग्लानद्वारे कुत्र कुत्र ग्लानान्वेषणं कर्तव्यमितिविरूपणम् । (३) ग्लानत्वप्रतिबरुद्वारसंग्रहः । (४) शुकद्वारे ग्लामसमीपगमनोपचारादयः । (५) ज्ञानस्थोपचाराकरणे प्रायश्चितम् । (६)
नवेत्येकीशस्य साधोर्नियोजनम् । (७) विपरीतकरणे दोषाः ।
(८) द्वारे प्रति निर्धारित वैयात्यकरणमा
(ए) सूमार्थपीसीध्रविधिः।
(१०)संगरणाभावेऽधिः ।
(04) श्रभिधानराजेन्द्रः ।
प्ररूपष्यम् ।
(११) इच्छाकारद्वारे महर्द्धिकदृष्टान्तः ।
(१२)
द्वारे प्रति स्थविरोक्तिः । (१३) मादेन लगाकर
(१४) अपानद्वारेऽमानप्रिय प्रायवितम् ।
(१५) सुधद्वारे वैयावृत्यमिषेण मनोज्ञभोजनाभिलाषुकगमने जनपददर्शनम्। (१६) त्रादिकमपि प्रयति । (१७)साम
(१८) अनुवर्तनाद्वारे ज्ञानवैद्ययोरनुवर्तनाविस्तरः । (१६) वैद्यनाथ प्रस्तावना, कथं न
प्रश्नश्च ।
(२०) पशुपति रोगे
दर्शनं । (२१) वैद्यसमीपं गच्छतां विधिः प्राभृतिका प्ररूपणं च । (२२) मनद्वारे रास्य पुरुषस्य बेद्यसमीप प्रेपणं कर्त व्यमितिप्ररूपणम् ।
Jain Education International
( २३ ) ये न प्रेषणीयास्तेषां निरूपणम् । (२४) कुलद्वारे समीपे गच्छतः कुनाशकुन विचाराः । (२५) वैद्य प्राशस्य शकुनाकुनाचाराः । (२६) संगारद्वारे वैद्यसमीपं प्रस्थितस्य साधोर्येषां सानधिरावश्यकी तेषां निरूपणम्, वैद्यसमीपे यत्कथनीयं तन्निरूपणं च ।
( 29 ) वैद्यस्य उपदेशाद्वारे अन्यत्रकालभाव रूपेण नानानुवर्तना ।
(२८) वैद्योपरि हैः साधुभितुलना कर्तव्या । (२६) प्रतिश्रयमागतस्य वैद्यस्य यो विधिः कर्तव्यस्तत्र द्वारसंग्रहः । (३०) नरूकद्वारे वैद्यग्लानयोरनुवर्तनायां विस्तरः ।
गिहगसपण
(३१) भूतिद्वाराsहारद्वारयोः स्वीयान्यद । यद्माभस्थयेो धर्मकथाssदियतना |
(३२) चालनाद्वारे ग्लानचालनायां कारणानि । (३३) संक्रामणाद्वारे नागरामी नागयोग संड्रोम (३४) ग्लानस्योपेक्कायां त्यागे च प्रायश्चित्तं. कियन्तं कालं पुनः प्रतिचरणीयो स्लान इत्यादिनिरूपणम् । (३५) यैः कारणैग्लीनस्य त्यागस्तेषां निरूपणम् । (३६) मानार्थपणाबचता ।
गिलाणभत्त-खाननक्त- न० । ग्लानस्य नीरोगतार्थे निकुकदानाय यत् कृतं भक्तं तद् ग्लाननक्तम् । भ० ५० ६ उ० लानः सन्नारोग्याय यद्ददाति तत् । श्रौ० नानो रोगोपशान्तये यद्दाति, ग्लानेभ्यो या यहीयते । स्था०६ ठा० । ग्लानस्य रोगोपशमगार्यमारोग्यशालायां महानस्य वा दीयमाने प्रत. नि०यू०६४० गिलाणवेयात्रच्च-ग्लानवैयावृत्य - न० [ न० 1 ग्लानस्य प्रक्तपानादिपिष्टम् भ० "कुमा भिक्यू गिलाqस्स अपिलार समाहिए"। सूत्र० १० ११ अ० । ६० ।
"
विलापि ग्लानि खीमे विशे० मा स्था
ठा० १ उ० । सूत्र० ।
गिलायमा येण
लायन'' पनि ४० पनि अभिभूयमाने स्पा० ३ ०३३० निमुपपचे ०२ परिहारकल्पस्थितस्य ग्लानस्य परिहार ' शब्दे प्रतिपत्तिः ) गिलास (ए) स्वासन पुं० नमके व्याची सच बात सोत्कटतया श्लेष्मन्यूनतया जायते । श्राचा० १०६ भ० १ ३० गिलिय - गिलित त्रि० । प्रहिते, भहिते च । वाच० श्राय० । गिनि गिनि - स्त्री० । मानुषं गिनतीय गिल्लिः । हस्तिन उपरि कोररूपेऽर्थे भनु० । शा० भ० जी० रा० । पुरुषद्वयो कायाम् २०२० पुरुषपरिस दोलिकायां वा । दशा० ६ ० ॥ जं० ॥ गिव्वाण - गीर्वाण - पुं० । इन्द्रयमकुबेरादिषु देवेषु श्र० प्र० प्र० गिद्द -गृह- न० । प्रासादे, ध० २ अधि० । गृहाणि प्रासादास्ते त्रिविधाः खाता उद्धता उजयरूपाश्च । दश० ६ ० | सकुट्टिमं गृहम, कुट्टीमा शाला । नि० चू० ११ उ० । श्रावसथे, सूत्र० १ श्रु० १० अ० । अगारे, सूत्र० १ २०२ श्र० । “गिटगढ़णेण वा ' सम्यं घरं घेप्पति ३० विहिवा ०३० काति शब्देये च "गि दीपा गृहेदी जयदीपं श्रुतज्ञानमपश्यन्त इति वृत्तिः । सूत्र० १० एच० । जवनभेदे, जी० ३ प्रति० ।
3
गिरंतर गृहारन० स्योम्सले ०३ ८० गिड़ंतरणिसिज्जा - गृहान्तर्निषद्या स्त्री० । गृहस्यान्तर्मध्ये गृहयोर्षा मध्ये निषद्या चाऽऽसनम् । सूत्र० १ ० १ ० - हस्य गृहयोर्वा अपान्तराले उपवेशने, दश० ३ अ० 'गोपराप विट्ठस्स, णिसिजा जस्स कप्पर" । दश० ६ श्र० ।
गम
गमन-२० निमगमने ३०२०।
-
For Private & Personal Use Only
4
www.jainelibrary.org