________________
(८ ) गिलाण प्रनिधानराजेन्द्रः।
गिलाण मोन संस्तरेत प्रगुणीभवेत् । यदा-श्राचार्य एव स्वयमन्याभि- मह वा वि सो जणेजा, बडेउ ममं तु गच्छहा तुन्भे। मणचिन्ताभिन संस्तरेत, ततः कुलस्य निवेदनं कुर्यात्, कुलस
होउ त्ति भणिऍ गुरुगा, प्रणमन्ना आवई विइया॥ मयायं कृत्वा तस्य समर्पयेदित्यर्थः।
अथ या स सानो भणेत्-मां नईयित्वा यूयं गच्चता एवमुक्त यदि ततः
कोऽपि माधुजवत्वेवमिति भणति तदा तस्य चत्वारो गुरुकाः। संबराणि तिनि य, कुलं पिपरियहई पयत्तेणं। इयं प्रकारान्तरेणान्या द्वितीया प्रापदुरुयते । जाहे न संथरिजा, गणस्स न निवेदणं कुज्जा ।
तामेबाहश्रीन् संवत्सरान् कुसमपि प्रायोग्यभक्तपानौषधादिभिः प्रयत्नेन
पच्चंतमिलिक्वेसुं, वोहियतेणेसु वा वि पहिए । परिवर्तयति,ततत्रिषु न यदा स संस्तरेत् तदा गणस्य निवेद- ।
जणवयदेसविणामे, नगरावणासे य घोरम्मि । मं कुर्यात् ।
बंधनाविप्पोगे, भमाएँऽपुत्ते वि बट्टमाणम्मि। तत:
तह वि गिन्नाण मुविहिया, वच्चंति वहंतगा साहू ॥ संवच्छरं गणो वा, गिलाण परियट्टई पयत्तेणं ।
प्रत्यन्ताः प्रत्यन्तदेशवासिनो ये मनेगास्तेषु,तथा योधिकस्तेना जाहे न संथरिज्जा, संघस्स निवेयणं कुज्जा ।।
नाम ये मानुषाणि हरन्ति, नेषु सत्सु, यो जनपदस्य, देशस्य एक संवत्सरं यावत् गणोऽपि ग्लानं महता प्रयलेन परिवर्त
वा तदेकदेशभूतस्य विनाशो विध्वंसस्तस्मिन् , तथा नगरयति,ततो यदा न संस्तरेत ततः सङ्कस्य निवेदनं कुर्यात्, ततः
विनाशे च, घोरे रौद्रे उपस्थिते, बन्धुजनानां स्वातिलोकानां सक्यो यावज्जीवं तं सर्वप्रयत्नेन परिवर्तयति।
मरणभयात्पसायमानानां यः परस्परं विप्रयोगस्तस्मिन्, कथं
भूते-अमातापुत्रे स्वस्थ जीवितरवणाणिकतया यत्र माता पुत्रं गाधात्रयोक्तमर्थमेकगायायां संगृह्य प्रतिपादयति
म स्मरति,पुत्रोऽपि मातरं न स्मरति,तस्मिन्नपिवतेमाने,ये सुछम्मासे श्रायरिओ, कुलं तु संवच्छराई तिमि भने । विहिताः शोभनविहितानुष्ठानास्ते, तथाऽपि ग्लान बहन्तो . संवच्चरं गणा वी, जावजीवा य संघो उ ।।
जन्ति, न पुनः परित्यजन्ति ।। ध्याख्यातार्था । एतका यो भक्तविवेक कर्तुं न शक्नोति तमुद्दिश्य
ततोऽसौ ग्लानः प्राहद्रष्टव्यम् । यस्तु भक्तविवेकं कर्तुं शक्नोति तेनाष्टादश मासान्
तारेह ताव नंते ! , अप्पाणं किं मएनयं वहह । पावत् प्रथमतश्चिकित्सा कारयितन्या, विरतिसहितस्य जी- एगालंवणदोते-ण मा दु सव्वे विणस्तिहिह ।। वितस्य पुनः संसारे पुरापत्वात् । ततः परं यदिन प्रगुणीभवति तारयत ताबद्भदन्त! यूयमात्मानमस्मादपारादापापारावारात, ततो भक्तविवेकः कर्तव्य इति । भागाढे कारणजाते सति
कि मामृतमिव मृतम् अद्यश्वीनमृत्युसंभवतया शबप्रायं बहत, वैयावृत्यं कुर्यादपि, परित्यजेद्धा म्यानम ।
अपि या मदीयमेव यदेकमालम्बनं तदेव बहनो विनाशकारण(३५) किं पुनस्तत्कारणजातमिति !, उच्यते
तया दोषस्तेन मा यूयं सर्वे विनयथ। असिवे ओमोयरिए, रायडुट्टे भए व गेलने।
एवं च जणियमेत्ते, पायरिया नाणचरणसंपन्ना। एएहि कारणेहिं, अहवा वि कुसे गणे संघे ।। . अचवा मणनिय हितयं, संताणकरिं वश्मुदाही । प्रशिये, अवमादयें, राजद्दिष्टे, भये वा शरीरस्तनसमुत्थे, एवं च ग्लाने भणितमात्रे सति प्राचार्या ज्ञानचरणसम्पन्नाः, (गेलो त्ति) सर्वो वा गच्छो ग्लानीनूनः कस्य का प्रतिचरणं संविनगीतार्था इति नायः। प्रचपलामत्वरितां, स्वराकारपस्य करोती पतैः कारणैरथवा कुलस्य गणस्य सवस्य पा समर्पिते मरणभायस्याऽजावात,अनलीका सत्यां ज्ञातसारत्वात,हिसामग्लाने स्वयं कुर्यन्नपि शुद्धः। परित्यजने स्वियं यतना-अशिवे नुकूमां,परिणामसुन्दरस्वात, संत्राणकरीम प्रार्तजनपरित्राणकासमुत्पने देशान्तरं क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां । रिणी, याचं समुदाहतवन्तः। साधूनां समर्पयति तेषामनावे शय्यातरादीनां समीपे, साधर्मि
कथमिति ?, पाहकस्थलीषु वा,देवकुखेषु वा निकिपति । एपमेवावमौदर्थभये च
सव्वजगज्जीवाहियं, साहुं न जहायों एस धम्मो णे । द्रष्टव्यम् । राजद्विष्टे योकस्य गच्छस्थ प्रद्वेषमापनो राजा ततीऽस्य साधूनां समययति । अथ सर्वेषामपि प्रद्विएस्ततः भाव
अति य जहामो साई, जीवियमित्तण किं अम्हं॥ कादिषु निक्षिप्य बजति ।
सर्वस्मिन् जगति ये जीवास्त्रमस्थावरभेदभिन्नास्तेषामभय
दायकतया हितं सर्वजगजीवहितं साधं न जहामो न परित्यउत्सर्गतः पुनरेतैरपि कारणैर्निविपति। किंतु स्कन्धे त्यस्य जामः, एपोऽस्माकं धर्मः सामाचारी,यदि च साधु प्रजहामस्ततः __ वहन्तीति ! प्राह च
किमस्माकं जीवितमात्रेण सदाचारजीवितविकलेन बहिः प्रा. एएहि कारणोहि, तह विवईतीन चेव बद्विति।
णधारणमात्रेण, प्रयोजनं, न किञ्चिदित्यर्थः। असहिद्वा न चयंती, उवगरणं नेवगिनाणं॥
तं वयणं हियमधुरं, पासासंकुरसमुन्न सयणो । पतः कारणैयद्यपि ग्लानो नितिप्तं कल्पते, तथापि वदन्ति, नैव |
समणवरगंधहत्थी, वेइ गिलाणं परिवहंतो॥
तदेयंविधं वचनं हितं परिणामपथ्यं, मधुरं श्रोत्रमनसां प्रहापरित्यजन्ति । अथासहिष्णवो वा बोदुमसमर्थाः,तत उपकरणं दकं,तथा आश्वास एवारःप्ररोहस्तस्य समुद्भव उत्पत्तिर्यस्मात परित्यजन्ति, नैव ग्लानम् ।
तदाश्यासाडुरसमुद्भवमानस्याश्वासप्ररोहर्वाजमिति भावः। २२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org