________________
(003) अभिधानराजेन्द्रः |
गिलाण
चचारि च लड़ गुरु ओो मूलं तह दुगं च ॥
यो ग्लानस्योपेां करोति तस्य चन्यागे गुरुकाः, उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायते ततोऽपि चत्वारो गुरवः, अनागारिताले घु, भाइपरितापे बरु महा
सम
स्थाप्यं कालगते पाराञ्चिकम् ।
हवेोभासण परितापममुच्छाल गए । चचारि यस गुरु, श्रो मूलं वह दुगं च ॥
पेयांस ग्लानः स्वयमेव गत्वा गृहस्थानवापते चत्वा रो लघवः, तस्य तत्र गच्छतः शीतवातातपैः परिश्रमेण बाडनामाढपरितापनानि जायन्ते ततः प्रध सममन्सरा धोनीत्या रूष्टव्यम् ।
उवेहोजाणवणा-परितावण महयमुच्छ किच्छकालगए । लडु गुरु, बेदो मूत दुगं च ॥
चचारि
·
उपेक्कायां ग्लानो नक्तपानमौषधं वा भवनापणेनोत्पाद्य स्थापबति नदिने दिने पर्यटनं तायारो गुरवः सेन परिपाखितेन शीतस्थाद नागापरितापनादीन्युपजायते प्रा. यश्चित्तयोजना प्राम्यत् ।
उवेहोजासण करणे, परितावणमयमुच्छ किच्छ कालगए । चत्तारि बच्च लहु गुरु, छेदो मूलं तह डुगं च ॥ पेयां यदि भाष्य स्वयमेीचधाकरोति गृह स्थैव कारयति, तदा चत्वारो गुरवः स्वयं कुर्धतः चिकित्साधनादस्थैर्या कारयतोऽगागाढ परितापादीनि भवन्ति । शेषं प्राग्वत् ।
बेहास ओहाणे, सलिंग पटिसेवां निवारिते । गुरुगा अनिवारिते, चरिमं मूर्त व जे जत्य ॥ अतिजागतो लानो यदि निर्देदेन वैहायसं मरणमभ्युप गच्छति, ततस्तेषां समतिजागरकाणां चरमं पाराकिम अथा यथावनं करोति ततो स्पस्थित प्रति सेवन करोति । यदि तथा प्रातमानं वारयति तदा चतुर्गुरुकाः, अथ न निवारयति ततो यद्यत्राप्राशु श्रमेषणीयं वा गृह्यमाणे प्रायश्चित्तं तत्तत्र प्राप्नोति ।
अथ निर्धमी येषु स्थानेषु ग्लानं त्यजेत म्याद संविमागीरथा, संविग्गा खड्ड तबडगीपस्था । संविग्गमसंविग्गा, नवरं पु ते गीयत्या || संविग्ग संजय गीपत्या खलु तदेवगीयत्या | संविग्गमसंविग्गा, नवरं पुरण ता असंविग्गा || संयताश्चतुर्द्धा संविग्ता गीतार्थाः १ संविग्ना श्रगीतार्थाः २ संविग्ना गीतार्थाः ३ श्रसंविग्ना अगीतार्थाश्चेति ४ । संय त्योऽपि चतुर्विधाः संविग्ना गोतार्थाः १ संचिन्नागतार्थः २] प्रसंविग्ना गीतार्थाः ३ श्रसंविग्ना श्रगीतार्थाः ४ ।
तेभ्य स्थानेषु खानं परित्यजतः प्रायश्चित्तमाहघरो बहुगा गुरुगा, छम्पासा होति सदुग गुरुगा य । दो मूलं च तद्दा, पोय पारंची ॥
Jain Education International
गिलाण
द्वितीये -
प्रथमे स्थाने ग्लानं परित्यजति चत्वारो लघुका खारो गुरुकाः, तृतीये बरामासा लघवः, चतुर्थे बरामासा गुरधः, पञ्चमं छेदः, षष्ठे मूलम, सप्तमे अनवस्थाप्यम् । श्रष्टमे पारा चिकं भवति ।
यदि वा
संविग्ग नीयवासी, कुसील प्रसन्न तह य पासत्या । संसत्ता विटाया, अदा चेव अट्टमगा ||
संविग्नाः १ नित्यवासिनः २ कुशीलाः ३ श्रयन्नाः ४ पावस्थाः ए संसक्ताः ६ विटकाः ७ यथाच्छन्दाश्चैव श्रष्टमाः ।
पतेषु परित्यजतो यथासंख्यमिदं प्रायश्चित्तम्चहरो बनुगा गुरुगा, उम्यासा होति सहुत गुरुगाय । वेदो मूलं च ता अप्पो व पारंची ॥ चत्वारो लघुकाः १ चत्वारो गुरुकाः २ परामासा लघुकाः ३ मासा गुरुकाः ४ दो ५ मूलं च ६, तथा अनवस्थाप्यञ्च ७ पाकि
अथ वा
सचिग्गा सिज्जातर, सावग तह दंसणे अहानदे | दाणे सही वह परतिस्थिन परतित्यमा चैव ॥
संविग्नाः प्रतीताः । शय्यातरः प्रतिश्रयदाता | धावको-ग्रीतापुव्रतः ३। दर्शनसंपन्नः - श्रविरतसम्यग्दृष्टिः ४॥ यथाभरूकःशासने बहुमानवान् ५ | दानश्राद्धिको दानरुचिः ६ । परतीचिका-शादिपुरुषः परर्थिकादिपापनि ८ तेषु परित्यजतो यथाक्रममेदं प्रायश्चिद
चरो लहुगा गुरुगा, उम्मासा होति लहुग गुरुगा य । दो मूलं च तद्दा, अणवट्टप्पो य पारंची ॥
उता गाथा ।
अथ क्षेत्रः प्रायश्चित्तमाद
उवस्य निवेता सा ही गाममय गामदारे प । उज्जाणे सीमाए, सीमामा ॥
चउरो लहुगा गुरुगा, छम्मासा होति सदुग गुरुगा य । बेदो मूलं चता, अप्पो व पारंची ॥
केशान्तरं संक्रामितुमुपाधये म्लानं परित्यश्च यदि गच्छति तदा चत्वारो लघुकाः, उपाश्रयानिष्काश्य निवेशितं यावदानीय परिहरति चत्वारो गुरुकाः, साहिकायां परमासा लघवः । प्राममध्ये परामासा गुरवः । ग्रामद्वारे छेदः, उद्याने मूलम् प्रा मसीमनि परिष्ठापयति अनवस्थाप्यम्, स्वप्रामसीमानमतिक्राम्य परित्यजन् पाराचिक इति । यत एवमतो न परित्यजनीयः ।
"
कियन्तं पुनः कामवश्यं प्रतिचरणीयः ?; उच्यतेउम्मासे परिभो, गिलाण परिवहई पपचेणं । जाहे न संथरेज्जा, कुलस्स न निवेदणं कुज्जा |
येन स नानः प्रब्राजितो यस्य चोपसम्पदं प्रतिपन्नः स द्याचार्यः पौरूषीप्रमादमपि परित्य प्रयत्नेन परमासान् खानं परिवर्त्तयति प्रतिचरति । यदा पदस्वपि मासेषु पूर्वेषु स ग्ला
For Private & Personal Use Only
www.jainelibrary.org