________________
(ए१) गिलाण अनिधानराजेन्यः ।
गिलाण वैद्यस्य वा व्यस्थ वा औषधादिलकणस्य असति यदि स्नान | गोः, परिहासहिताः स्त्रियः । सद्वीजं हि हित केत्रं, हितं सैन्य चिति प्रामान्तरं गन्तुं तदा तस्योरकेपश्चालमा कर्तव्या, यदि सनायकम्" ॥१॥ ततो नीत्वा ग्लानमन्यं प्रामं सर्वे प्रयत्नेन प्र. रात्रौ भन्यं भवति तदा पन्थाः पूर्वमेव इष्टः कर्तव्यः, प्रारक्षिका तिचरणं कर्तव्यमिति । गतं चालनाद्वारम् । स्य पूर्वमेव वयं रात्रौ ग्लानं गृहीत्वा गमिष्याम्रो भवता चौरा
(३३) अथ संक्रमणाद्वारमाहविशया न गृहीतव्या इति णितिः कर्तव्या इति ।
सो निजई गिलाणो. अंतरसंमेलणाएँ संछोभो । अथास्या एव नियुक्तिगाथायाः पूर्वार्थ भावयति
नेऊण अन्नगामं, मन्न पयत्तेण कायन्वं ॥ चउपाया हि तिगिच्छा, इह विजा नत्यि न विय दवाई।।
एवमुक्षिप्य यं प्रामं स नागरग्लानो नीयते, ततो ग्रामादन्यो प्रमुगत्य प्रत्थि दोनि वि, जइ इच्छसि तत्थ बच्चामो ॥
ग्लानो नगरमानीयमानोऽस्ति, तेषामुनयेषामपि साधूनामन्तरा कापिकेचे वैध औषधानि वा न सन्ति, ततो ग्लानं प्रतिवरका
अपान्तराले संमिलना, ततः परस्परं वन्दनं कृत्वा निराबाधं मवीरन्-चिकित्सा चतुष्पादा भवति, परमिह वैद्या न सन्ति,
इष्टा वानयोः 'संछोभं' संक्रामणं कुर्वन्ति-नागरा ग्रामीणग्लानं, मापि च द्रव्याणि औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे पाअपि वियेते, प्रतो यदि त्वमिच्छसि ततस्तत्र बजाम इति
प्रामीणास्तु नागरग्लानमित्युक्तं भवति । नीत्वा चान्यं प्राम
नगरं वा सर्व प्रयत्नेन प्रतिचरणमुभयैरपि कर्तव्यम् । खानः प्रतिभाणतः॥
किं पुनरमिधाय ते ग्लानसंक्रामणां कुर्वन्तीत्युच्यतेकि काहि मे विज्जो, नचाइअकारयं हं मऊं।
जारिस दधे इच्छह, अम्हे मुत्तूण ताण लम्निहिह । तुम्भे वि किलेसेमि य, अभुगत्थमहं हरह खिप्पं ।।
इयरे वि जयंतेवं, निवत्तिमो नेह अतरंतो॥ मार्य यदि नाम पत्र वैद्यो जवति ततः किं ममासौ करिष्य
नागरा प्रामेयकान् यते-याचशानि तितकटुकादीनि व्या. ति, यतोजक्तादीनां न कारको ममेह विद्यते, तस्मिश्चाकारके
णि सानार्थमिथ, तानि तादृशानि अस्मान् मुक्त्वा विना न युमानपि मुधैव परिवेशयामि, ततो माममुकत्र ग्रामे नगरे वा
लप्स्यध्ये। इतरेऽपि ग्रामेयका नागरान् एवं भणन्ति-य्यमस्माकिममपहरत नयत, येन में तत्र भक्तादिकारकः स्यात, एवं
निर्विना दुग्धादीनि न लप्स्यध्वे । ततस्ते द्वये अपि परस्परमभिहवाणोऽसौ प्रामान्तरं प्रति चालयितव्यः ।
दधति-यद्येवं ततो निवर्तामहे, यूयममुमतरन्तं ग्लानं नयत,वर्य चासनायामेव कारणान्तरमाह
युध्मदीयं नयाम इति। साणुप्पगनिक्खहा, खीणे दुकाइयाण वा अट्ठा। एवं संक्रामाणं करवा तत्र च ग्रामे नगरे वा नीवा सर्वप्रयत्नेन अन्जितरेतरा पुण, गोरससिंजुदयपित्तट्ठा ॥
प्रतिचारणा विधेया,न पुनर्निर्मतयेत्थं चिन्तनीयं,भणनीयं वानागरं ग्लानं, सानुप्रगे प्रत्यूषवेनायां लज्यते या भिक्षा सा
देवा हुऐ संपन्ना, जं मुक्का तस्स णं कयंतस्स । सानुप्रगभिवा, तदर्थ ग्राम नयन्ति. नगरे हि प्राय उत्सूरे सोहु अतिक्खरोमो, अहिगं वावारणासीलो ॥ निका लज्यते, तावीच बेला प्रतीकमानस्य ग्लानस्य कासा- तेणेव सीझ्या मो, एयस्स वि जीवियम्मि संदेहो । तिक्रान्तभोजिन्वेन जठराग्निमाद्यमुपजायते। अतः सानुप्रगे स. पारमेव भिका यद ग्रामे सभ्यते तदर्थ ग्लानो ग्राम नीयते। मगरे
पणो विन एसऽम्हं, तं वि करिजा न व करज्जा। पुग्धादीनि पुर्लभजव्याणि कोणानि,अतस्तेषां समर्थाय प्राभ्य- हुरवधारणे,नूनं (णे) अस्माकं देवाः प्रसन्नाः,यद् मुक्ता वयं तस्तरा नगरवास्तव्यसाधवो बानमन्यत्र नयन्ति, इतरे पुनामी- स्मात्कृतान्तात् । गाथायां पञ्चम्यर्य षष्ठी । श्ह कृतान्तशब्देन कृतंपग्लानप्रतिचरकाः नानस्य गोरसेन,सिनः श्लेष्मा,तस्योदयो
निष्पादितं बलपि कार्यमन्तं नयतीति व्युत्पत्या कृतघ्न उच्यते । माता, पित्तं चाक्षुभितमिति परिभाब्य तदुपशामकद्रव्या
यद्वा-कृतान्तो यमः, तत्तुल्यत्वादसावपि कृतान्तः। अत एवाहसामुत्पादनार्थ ग्लानं नगरं नयन्ति ।
सहि अतितीक्ष्णरोषः पुनः पुना रोपणशीलो, दीर्घरोषी चेत्यअथ वा नागरग्लानचालनाचामिदं कारणम्
थः । अधिकमत्यर्थ व्यापारणशीलः, कृताकृतेषु कार्येषु भूयो
नियुड़े। यद्वा-तेनैव ग्लानेन सीदिताः खेदं प्रापिता वयमतो परिहीणं तं दध्वं, चमदिजंतं तु अभमन्नेहिं ।
अस्य कर्तुं न शक्नुमः। अथ वा-रतस्यापि जीवने संदेडः, ततः कालाइकते उय, वाहीपरिबहिश्रो तस्स ।।
कि निरर्थकमात्मानं परिक्लेशयामः। प्रगुणीभूतोऽपि चैष नाअन्यान्यग्लानसङ्घाटकैः स्थापनाकुसेषु चमढमानं सत्परि.
स्माकं प्रविष्यति,तदप्यन्यदीयस्य कुर्यादू वा,न बा, अतो वयमकीणं तद्रव्यं खानप्रायोग्यम्, अथवा वैद्येन ग्यानस्योपदिष्टम-स
पिन कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धाणामाचार्येण पारमेव भवता नोक्तव्यं, तदानी च नगरे न लभ्यते, इतस्तेन
शिक्षा दातव्या, न तूपेक्षा विधेया। कालातिकान्ते ऽतरन्तस्य व्याधिः सुष्ठतरं परिवर्धितः ।
यत आहएवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति
जो उ उवेहं कुजा, पायरियो केणई पमादेणं । उक्खिप्पिक गिलाणो, अन्नं गामं च तं तु नेहामो। पारोवणा न तस्सा, कायव्वा पुन्वनिद्दिट्ठा ।। नेऊण अन्नगाम, सच पयत्तेण कायव्वं ।।
यस्तु यः पुनराचार्यः केनापि प्रमादेन प्रमत्तः सन्नुपेक्षां कुरिक्तप्यतां ग्लानो, यतस्तमन्यग्रामं नेष्याम श्त्येकवाक्यतया
र्यात, तस्यारोपणा मिर्दिष्टा, कर्तव्याश्चत्वारो गुरव इत्यर्थः। निमित्य सवारमेव निर्गन्तव्यं, यतः प्रत्यूषसि शीतलायां बेक्षा
(३४) अय चेयमारोपणागां नीयमानो ग्लानो न परिताप्यते।कि-"प्रत्यूषसिदिता मा. नवेहपीतियपरिता-वणमहयमुच्छकिच्छकालगए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org